________________
वक्षस्कारः-४
३५५ मेरोदक्षिणपश्चिमायां दिशि मेरोरासन्नमाद्यं सिद्धायतनकूतस्य दक्षिणपश्चिमायां दिशिविद्युप्रभकूटं ततोऽपि तस्यां दिशितृतीयं देवकूरकूटतस्यापि तस्यामेव दिशि चतुर्थपक्ष्मकूटंएतानिचत्वारि कूटानि विदिग्भावीनि, चतुर्थस्य दक्षिणपश्चिमायां षष्ठस्य कूटस्योत्तरतः पञ्चमं कनककूटं तस्य दक्षिणतः षष्ठं सौवस्तिककूट तस्यापि दक्षिणतः सप्तमं शीतोदाकूटं तस्यापि दक्षिणोऽष्टमं शतज्वलकूटं, नवमस्य सविशेषत्वेन हरिस्सहातिदेशमाह-यथा माल्यवद्वक्षस्कारयस्य हरिस्सहकूटं तथैव हरिकूटंबोद्धव्यंसहस्रयोजनच्चं अर्द्धतृतीयशतान्यवगाढंमूले सहस्रयोजनानि पृथुइत्यादि, तथापृथुत्वविषयकावाक्षेपपरिहारौतथैव वाच्यौ, नवरमष्टमतो दक्षिणतः इदं निषधासन्नमित्यर्थः, हरिस्सहकूटं उत्तरतो नीलवदासन्नं
मू. (१८६) एए हरिकूडवजा पञ्चसइआ नेअव्वा, एएसिं कूडाणं पुच्छ दिसिविदिसाओ नेअव्वाओजहा मालवंतस्स हरिस्सहकूडे तह चेव हरिकूडे यहाणीजह चेव दाहिणेणं चरमचंचा रायहाणी तह नेअव्वा, कणगसोवस्थिअकूडेसु वारिसेणबलाहयादो देवयाओअवसिडेसुकूडेसु कूडसरिसनामया देवा रायहाणीओ दाहिणेणं।
सेकेणटेणं भंते! एवं वुच्चइ-विजुप्पभे वखारपव्वए २?, गो०! विजुप्पभेणं वक्खारपव्वए विज्जुमिव सव्वओसमंता ओभासेइ उज्जोवेइ पभासइ विजुप्पभेय इत्थ देवेपलिओवमट्टिइए जाव परिवसइ । से एएणटेणं गो० ! एवं वुच्चइ विजुप्पभे २, अदुत्तरंच णं जाव निच्चे।
वृ.अस्य राजधानी यथैव दक्षिणेन चमरचञ्चा राजधानी तथैव ज्ञेया, कनकसौवस्तिककूटवोर्वारिषेणबलाहके दिक्कुमा? द्वेदेवते, अवशिष्टेषु विद्युप्रभादिषु कूटेषुकूटसध्शनामानो देवा देव्यश्च राजधान्यो दक्षिणेन, यद्यप्युत्तरकुरुवक्षस्कारयोर्यथायोगं सिद्धहरिकूटवर्जकूटाधिपराजधान्यो यथाक्रमाग्नेय्यां नैऋत्यांच वक्तुमुचितास्तथापि प्रस्तुतसूत्रसम्बन्धियावदादर्शेषु श्रीमलयगिरिकृतक्षेत्रविचारवृत्तौ चतथादर्शनाभावात् अस्माभिरपिराजधान्यो दक्षिणेनेत्यलेखि,
अथास्य नामनिमित्तं पिपृच्छिषुराह-'सेकेणटेण मित्यादि, उत्तरसूत्रे विद्युत्प्रभो वक्षस्कारपर्वतो विद्युदिव रक्तस्वर्णमयत्वात् सर्वतः समन्तादवभासते द्रष्टणां चक्षुषि प्रतिभाति यदयं विद्युत्प्रकाश इति, एतदेव द्दढयति-भास्वरत्वादासन्नं वस्तु द्योतयति, स्वयंचप्रभासते-शोभते, तेन विद्युदिव प्रभातीति विद्युप्रभः, विद्युप्रभश्चात्र देवः परिवसति तेन विद्युप्रभः, शेषं प्राग्वत्
अथमहाविदेहस्य दाक्षिणात्यपश्चिमनामानं तृतीयं विभागंवक्तुंतदगतविजयादीनाह
मू. (१८७) एवं पम्हे विजए अस्सपुरा रायहाणी अंकावई वक्खारपव्वए १, सुपम्हे विजए सीहपुरा रायहाणी खीरोदा महानई २, महापम्हे विजए महापुरा रायहाणी पम्हावई वक्खारपव्वए ३, पम्हगावई विजए विजयपुरा रायहामी सीअसोआ महानई ४, संखे विजए अवराइआ रायहाणी आसीविसे वक्खारपव्वए ५, कुमुदे विजए अरजा रायदाणी अंतोवाहिणी महानई ६, नलिने विजए असोगा रायहाणी सुहावहे वक्खारपव्वए७, नलिनावई विजएवीयसोगा रायहाणी ८।
दाहिणिल्ले सीओआमुहवणसंडे, उत्तरिल्लेवि एमेव भाणिअब्बे जहा सीआए, वप्पे विजए विजया रायहाणी चंदे वक्खारपव्वए १, सुवप्पे विजए जयंती रायहाणी ओम्मिमालिणी नई २, महावप्पे विजए जयंती राहाणी सूरे वक्खारपव्वए ३, वप्पावई विजए अपराइआ रायहाणी Jain Education International
For Private & Personal Use Only
www.jainelibrary.org