________________
२५२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/१०२ वेणीबाहुलतालोचनेषु आयतां-प्रलम्बां त्रिषु-श्रोणिचक्रजघनस्थलीनितम्बबिम्बेषु विस्तीणां ।
मू. (१०३) समसरीरंभरहे वासंमि सव्वमहिलप्पहाणं सुंदरथणजघणवरकरचलणणयणसिरसिजदसणजणहिअयरमणमणयणाणि य कडगाणि य तुडिआणि अगेण्हइ २ ता ताए उक्किट्ठाए तुरिआए जाव उद्धूआए विजाहरगईए जेणेव भरहे राया तेणेव उवागच्छंति २ ता अंतलिक्खपडिवण्णा सखिंखिणीयाइं जाव जएणं विजेणं वद्धाति २ ता एवं वयासी____अभिजिएणंदेवाणुप्पिआ! जावअम्हेदेवाणुप्पिआणंआणत्तिकिंकराइतिकटुतंपडिच्छंतु णंदेवाणुप्पिआ! अम्हं इणंजावविनमी इत्थीरयणं नमी रयणाणि समप्पेइ ।तएणं से भरहे राया जाव पडिविसज्जेइ २ ता पोसहसालाओ पडिनिक्खमइ २ ता मजणघरं अनुपविसइ २ ता भोअणमंडवे जाव नमिविनमीणं विजाहरराईणं अट्ठाहिअमहामहिमा।
तएणं से दिव्वे चक्करयणे आउहघरसालाओ पडिनिक्खमइ जाव उत्तरपुरस्थिमं दिसिं गंगादेवीभवणाभिमुहे पयाए आवि होत्या, सच्चेव सव्वा सिंधुवत्तव्वया जाव नवरं कुंभट्ठसहस्सं रयणचित्तंनानामणिकणगरयणभत्तिचित्ताणिअदुवे कणगसीहासणाइंसेसंतंचेवजावमहिमत्ति
वृ. समशरीरां समचतुरस्रसंस्थानत्वात्, भरते वर्षे सर्वमहिलाप्रधानां, सुन्दरं स्तनजघनवरकरचलननयनं यस्याः सा तथा तां, शिरसिजाः-केशाः दशना-दन्तास्तैर्जनहृदयरमणीद्रष्ट लोकचित्तक्रीडाहेतुकं अत एव मनोहरी पश्चात् पदद्वयस्य कर्मधारयः, 'सिङ्गारागारे'त्यत्र यावत्पदा सिङ्गारागारचारुवेसंसंगयगयहसिअभणिअचिठ्ठिअविलाससललिअसंलावनिउण इति संग्रहः, श्रृङ्गारस्य-प्रथमरसस्यागारं-गृहमिव चारुर्वेषो यस्याः सा तथा तां सङ्गता-उचिता गतहसितभणितचेष्टितविलासा यस्याः सा तथा, तत्र गतं-गमनं हसितं-स्मितं भणितं-वाणी चेष्टितंच-अपुरुषचेष्टा विलासो-नेत्रचेष्टा तथा सह ललितेन-प्रसन्नतया ये संलापाः-परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा, तथा युक्ताः-सङ्गताः ये उपचारा-लोकव्यवहारास्तेषु कुशला या सा तथा, ततः पदत्रयकर्मधारयः तां
-अमरवधूनांसुरूप-सौन्दर्यं रूपेणानुहरन्ती-अनुकुर्वती भद्रे-कल्याणकारिणी यौवने वर्तमानां, शेषंतु प्राग्योजिता), 'गिण्हित्ता'इत्यादि, गृहीत्वा तयोत्कृष्टया त्वरितया यावदुद्भूतया विद्याधरगत्यायत्रैवभरतो राजातत्रैवोपागच्छतः, उपागत्य चान्तरिक्षप्रतिपन्नौ सकिंकिणीकानि यावत्पदात् पञ्चवर्णानि वस्त्राणि प्रवरपरिहितौ इत्यादि जयेन विजयेन वर्द्धयतः वर्द्धयित्वा चैवमवादिषातां-अभिजितं देवानुप्रियैः यावतशब्दात् सर्वं मागधगमवद्वाच्यं, नवरमुत्तरेणं चुल्लहिमवंतमेराए इति अम्हे' णंदेवाणुप्पिआणं विसयवासिणो'त्तिआवां देवानुप्रियाणां स्त्रीरलं नमिश्चरत्नानि समर्पयति।अथभरतोयदकार्षीत्तदाह-'तएणं०, ततःसभरतोराजायावच्छब्दात् प्रीति-दानग्रहणसत्कारणादिग्राह्यं, प्रतिविसर्जयति प्रतिविसृज्यचपौषधशालातःप्रतिनिष्क्रामति प्रतिनिष्काम्य चमज्जनगृहमनुप्रविशतिअनुप्रविश्यच स्नानविधिपूर्णोऽत्रवाच्यः ततो भोजनमण्डपे पारणं वाच्यं, यावच्छब्दादत्र श्रेणिप्रश्रेणिशब्दनं अष्टाहिककरणाज्ञापनमिति, ततस्ता नमिविनम्योर्विद्याधरराज्ञोरष्टाहिकां महामहिमां कुर्वन्तीति शेषः, आज्ञां च प्रत्यर्पयन्तीति प्रसङ्गाद् बोध्यमिति, अथ दिग्विजयपरमाङ्गभूतस्य चक्ररत्नस्य को व्यतिकर?
'तएण'मित्यादि, ततो-नमिविनमिखचरेन्द्रसाधनानन्तरंतद्दिव्यं चक्ररत्नमायुधगृहशा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org