________________
वक्षस्कारः-३
२५३ लातःप्रतिनिष्कामतीत्यादिकं प्राग्वत्, नवरमुत्तरपौरस्त्यांदिशम्-ईशानदिशं, वैताढयतो गङ्गादेवीभवनाभिमुखं गच्छतः ईशानकोणगमनस्य ऋजुमार्गत्वात्, अत्र निर्णेतुकामेन जम्बूद्वीपालेख्यं द्रष्टव्यं, गङ्गादेवीभवनाभिमुखं प्रयातं चाप्यभवत्, सैव सर्वा सिन्धुदेवीवक्तव्यता गङ्गाभिलाषेन ज्ञेया यावत्रीतिदानमिति गम्यं, नवरं तत्रायं विशेषः-रत्नविचित्रं कुम्भाष्टाधिकसहस्रं, नानामणिकनकरत्नमयी, भक्ति-विच्छित्तिस्तया विचित्रेचद्वेकनकसिंहासने, शेषप्राभृतग्रहणसन्मानदानादिकंतथैव, यावदष्टाहिका महिमेति, यच्च ऋषभकूटतःप्रत्यावृत्तो नगङ्गा साधयामास तद्वैताढ्यवर्तिविद्याधराणामनात्मसात्करणेन परिपूर्णोत्तरखण्डस्यासाधितत्वात् कथं गङ्गानिष्कुटसाधनायोपक्रमतेइत्यवसेयं, यच्चास्य गङ्गादेवीभवने भोगेन वर्षसहमतिवाहनंश्रूयतेत प्रस्तुतसूत्रे चूर्णौ चानुक्तमपि ऋषभचरित्रादवसेयम् । अथाग्रतो दिग्यात्रामाह
मू. (१०४) तएणंसे दिव्वेचक्करयणे गंगाएअट्ठाहियाए महामहिमाए निव्वत्ताएसमाणीए आउहधरसालाओ पडिनिक्खमइरत्ताजाव गंगाए महानईए पञ्चस्थिमिल्लेणं कूलेणंदाहिणदिसि खंडप्पवायगुहाभिमुहे पयाए आवि होत्था, तते णं से भरहे राया जाव जेणेव खंडप्पवायगुहा तेणेव उवागच्छइ २ ता सव्वा कयमालकवत्तव्वया नेअव्वा नवरि नट्टमालगे देवे पीतिदानं से आलंकारिअभंडं कडगाणि असेसं सव्वं तहेव जाव अट्टाहिआ महाम० ।
तएणं से भरहे राया नट्टमालगस्स देवस्स अट्टाहिआए म० निव्वत्ताए समाणीए सुसेणं सेनावई सद्दावेइ २ ता जाव सिंधुगमो नेअव्वो, जाव गंगाए महानईए पुरथिमिल्लं निक्खुडं सगंगासागरगिरिमेरागं समविसमनिक्खुडाणि अ ओअवेइ २ ता अग्गाणि वराणि रयणाणि पडिच्छइ २ ताजेणेव गंगा महानई तेणेव उवागच्छइ र त्तादोच्चंपि सक्खंधावारबले गंगामहानई विमलजलपतुंगवीइंनावाभूएणं चम्मरयणेणं उत्तरइर ताजेणेवभरहस्सरन्नो विजयखंधावाणिवेसेजेणेव बाहिरिआउवठ्ठाणसाला तेणेव उवागच्छइ २ ताआभिसेक्काओहत्थिरयणाओ पच्चोरुहइ २ ता अग्गाईवराईरयणाइंगहाय जेणेव भरहे राया तेणेव उवागच्छइ २ ता करयलपरिग्गहिअं जाव अंजलिं कट्ट भरहं रायंजएणं विजएणं वद्धावेइ २ त्ता अग्गाइं वराई रयणाई उवणेइ।
तएणं से भरहे राया सुसेणस्स सेनावइस्स अग्गाईवराई रयणाइं पडिच्छइ २ त्ता सुसेणं सेनावइं सक्कारेइ सम्माणेइ २ ता पडिविसजेइ, तए णं से सुसेणे सेनावई भरहस्स रन्नो सेसंपि तहेव जाव विहरइ, तएणं से भरहे राया अन्नया कयाइ सुसेणं सेनावइरयणं सद्दावेइ २ ता एवं वयासी-गच्छण्णं भो देवाणुप्पिआ! खंडगप्पवायगुहाए उत्तरिल्लस्स दुवारस्स कवाडे विहाडेहि २ ता जहा तिमिसगुहाए तहाभाणिअव्वं जाव पिअंभे भवउ सेसं तहेव जाव भरहो उत्तरिल्लेणं दुवारेणं अईइ, ससिव्व मेहंधयारनिवहंतहेव पविसंतो मंडलाइंआलिहइ, तीसेणं खंडगप्पवायगुहाए बहुमज्झदेसभाए जाव उम्मग्गणिमग्गजलाओणाणंदुवे महानईओ तहेव नवरं पञ्चत्थिमिल्लाओ कडगाओपवूढाओसमाणीओ पुरथिमेणं गंगंमहानई समप्पेंति, सेसंतहेवणवरिं पञ्चत्थिमिल्लेणं कूलेणं गंगाए संकमवत्तव्वया तहेवत्ति।
तए णं खंडगप्पवायगुहाए दाहिणिल्लस्स दुवारस्स कवाडा सयमेव महया २ कोंचारवं करेमाणा २ सरसरस्सगाई ठाणाई पच्चोसक्कित्था, तएणंसे भरहे राया चक्करयणदेसियमग्गेजाव खंडगप्पवायगुहाओ दक्खिणिल्लेणं दारेणं नीणेइ ससिव्व मेहंधयारनिवहाओ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org