________________
-
वक्षस्कारः -४
३६५ अउणासीएजोअणसए किंचिविसेसाहिएबाहिं गिरिपरिरएणंअट्ठजोअणसहस्साइंनव य चउप्पन्ने जोअणसए छच्चेगारसभाए जोअणस्स अंतो गिरिविक्खम्भो अट्ठावीसंजोअणसहस्साइंतिन्निय सोलसुत्तरे जोअणसए अट्ठय इक्कारसभाए जोअणस्स अंतो गिरिपरिरएणं।।
सेणंएगाएपउमवइरवेइआएएगेण यवनसंडेणं सव्वओ समन्ता संपरिक्खित्ते वण्णओ जाव देवा आसयंति, मंदरस्स णं पव्वयस्स पुरथिमेणं एत्थ णं महं एगे सिद्धाययने प० एवं चउद्दिसिं चत्तारि सिद्धाययना विदिसासुपुक्खरिणीओ तंचेव पमाणं सिद्धाययनाणं पुक्खरिणीणं चपासायवडिंसगा तह चेव सक्केसाणाणं तेणंचेवपमाणेणं, नंदनवने णं भंते ! कइ कूडा पं०?, गोअमा! नव कूडा पन्नत्ता, तंजहा-नंदनवनकूडे १ मंदरकूडे २ निसहकूडे ३ हिमवयकूडे ४ रययकूडे ५ रुअगकूडे ६ सागरचित्तकूडे ७ वइरकूडे ८ बलकूडे ९ ।
कहि णं भंते ! नंदनवने नंदनवनकूडे नामं कूडे पं०?, गोअमा ! मंदरस्स पव्वयस्स पुरथिमिल्लसिद्धाययनस्स उत्तरेणं उत्तरपुरथिमिल्लस्स पासायवडेंसयस्स दक्खिणेणं, एत्थ णं नंदनवने नंदनवने नामं कूडे पन्नत्ते पञ्चसइआ कूडा पुव्ववण्णिआ भाणिअव्वा, देवी मेहंकरा रायहाणी विदिसाएत्ति १, एआहिं चेव पुव्वामिलावेणं नेअव्वा इमे कूडाइमाहिं दिसाहिं पुरत्थिमिल्लस्स भवणस्स दाहिणेणं दाहिणपुरथिमिल्लस्स पासायवडेंसगस्स उत्तरेणं मंदरे कूड़े मेहवई रायहाणी पुव्वेणं २ दक्खिणिल्लस्स भवणस्स पुरथिमेणं दाहिणपुरथिमिल्लस्स पासायवडेंसगस्स पञ्चत्थिमेणं निसहे कूडे सुमेहा देवी रायहाणी दक्खिणेणं ३ दक्खिणिल्लस्स भवणस्स पञ्चत्थिमेणं दक्षिण-पञ्चस्थिमिल्लस्स पासायवडेंसगस्स पुरथिमेणं हेमवए कूडे हेमामालिनी देवी रायहाणी दक्खिणेणं४ पञ्चत्थिमिल्लस्सभवणस्स दक्खिणेणंदाहिणपञ्चस्थिमिल्लस्स पासायवडेंसगस्स उत्तरेणं रयए कूडे सुवच्छा देवी रायहाणी पञ्चत्थिमेणं ५ पञ्चथिमिल्लस्स भवणस्स उत्तरेणं उत्तरपञ्चस्थिमिल्लस्स पासायवडेंसगस्स दक्खिणेणंरुअगेकूडेवच्छमित्तादेवी रायहाणी पञ्चत्थिमेणं ६ उत्तरिल्लस्स भवणस्स पञ्चत्थिमेणंउत्तरस्पञ्चत्थिमिल्लस्स पासायवडेंसगस्सपुरस्थिमेणं सागरचित्ते कूडे वइरसेणा देवी रायहाणी उत्तरेणं ७ उत्तरिल्लस्स भवणस्स पुरथिमेणं उत्तरपुरथिमिल्लस्स पासाय- वडेंसगस्स पञ्चस्थिमेणं वइरकूडे बलाहया देवी रायहाणी उत्तरेणंति ८।
कहि णं भंते ! नंदनवने बलकूडे नामं कूडे पन्नते ?, गोअमा ! मंदरस्स पव्वयस्स उत्तरपुरस्थिमेमं एत्थ णं नन्दनवने बलकूडे नामं कूडे प०, एवं जंचेव हरिस्सहकूडस्स पमाणं रायहाणी अतं चेव बलकूडस्सवि, नवरं बलो देवो रायहाणी उत्तरपुरस्थिमेणंति।
वृ. अथ द्वितीयवनं पृच्छन्नाह-'कहि ण'मित्यादि, प्रश्नः प्रतीतः, उत्तरसूत्र गौतम ! भद्रशालवनस्य बहुसमरमणीयद्भूमिभागात्पञ्चयोजनशतान्यूर्द्धमुत्पत्य-गत्वाऽग्रतो वर्द्धिष्णाविति गम्यं मन्दरे पर्वते एतस्मिन् प्रदेशे नन्दनवनं नाम वनं प्रज्ञप्तं, पञ्चयोजनशतानि 'चक्रवालविष्कम्भेण' चक्रवालं-विशेषस्य सामान्येऽनुप्रवेशात् समचक्रवालं तस्य यो विष्कम्भःस्वपरिक्षेपस्य सर्वतः समप्रमाणतया विष्कम्भस्तेन, अनेन विषमचक्रवालादिविष्कम्भनिरासः, अत एव वृत्तं, तच्च मोदकादिवत् धनमपि स्यादत आह-वलयाकारं-मध्येशुषिरं यत् संस्थानं तेन संस्थितं, इदमेव द्योयति-यन्मन्दरं पर्वतं सर्वतः समन्तात् संपरिक्षिप्य-वेष्टयित्वा तिष्ठति।
अथ मेरोर्बहिर्विष्कम्भादिमानमाह-'णवजोअण'इत्यादि, मेखलाविभागे हि गिरीणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org