________________
वक्षस्कारः-४
३३७
शीताकूटादीनिउत्तरदक्षिणस्यांनेतव्यानि, कोऽर्थः?-पूर्वस्मात् २ उत्तरोत्तरमुत्तरस्यां२ उत्तरस्मादुत्तरस्मात्पूर्वं २ दक्षिणस्यां २ इत्यर्थः, एकेन तुल्येनप्रमाणेन सर्वेषामपि हिमवत्कूटप्रमाणत्वात्।
अथ नवमं सहस्रङ्कमिति पृथग्निर्देष्टुमाह
मू. (१६६) कहिणं भंते! मालवंते हरिस्सहकूडे नामंकूडे पन्नत्ते?, गोअमा! पुण्णभद्दस्स उत्तरेणं नीलवंतस्स दक्खिणेणं एत्थ णं हरिस्सहकूडे नामंकूडे पन्नत्ते, एगं जोअणसहस्सं उद्धं उच्चत्तेणं जमगपमाणेणं नेअव्वं, रायहाणी उत्तरेणं असंखेज्जे दीवे अन्नंमि जंबूद्दीवे दीवे उत्तरेणं बारस जोअणसहस्साइं ओगाहित्ता एत्थ णं हरिस्सहस्स देवस्स हरिस्सहानामं रायहाणी प०
चउरासीइंजोअणसहस्साइंआयामविक्खंभेणंबेजोअणसयसहस्साइंपन्नठिंच सहस्साई छच्च छत्तीसे जोअणसए परिक्खेवेणं सेसं जहा चमरचंचाए रायहाणीए तहा पमाणं भाणिअव्वं, महिद्धीए महजुईए।
सेकेणटेणंभंते! एवंदुच्चइमालवंतेवखार पव्वएर?,गोअमा! मालवंतेणंवक्खारपव्वए तत्थ तत्थ देसे तहिं २ बहवे सरिआगुम्मा नोमालिआगुम्मा जाव मगदंतिआगुम्मा, ते णं गुमा दसद्धवण्णं कुसुमं कुसुमेति । जे णं तं मालवंतस्स वक्खारपव्वयस्स बहुसमरमणिजं भूमिभागं वायविधुअग्गसाला-मुक्कपुप्फपुंजोवयारकलिअं करेंति, मालवंते अ इत्थ देवे महिद्धीए जाव पलिओवमट्टिइए परिवसइ, से तेण० गो० एवं वुच्चइ, अदुत्तरं च णं जाव निच्चे।
वृ. 'कहि णमित्यादि, क्व भदन्त ! माल्यवति वक्षस्कारगिरौ हरिस्सहकूटं नाम कूटं प्रज्ञप्तम् गौतम! पूर्णभद्रस्योत्तरस्यां नीलवतो वर्षधरपर्वतस्य दक्षिणस्यां अत्रान्तरे हरिस्सहकूटं नाम कूटं प्रज्ञप्तं, एकं योजनसहस्रमूर्वोच्चत्वेन अवशिष्टं यमकगिरिप्रमाणेन नेतव्यं, तच्चेदम्-'अद्धाइजाइंजोअणसयाइंउव्वेहेणंमूले एगंजोअणसहस्संआयामविक्खम्भेण मित्यादि, आह परः-५०० योजनपृथुगजदन्ते १००० योजनपृथुइदं कथमिति, उच्यते, अनेन गजदन्तस्य ५०० योजनानि रुद्धानि ५०० योजनानि पुनर्जदन्ताद्वहिराकाशे ततो न कश्चिद्दोष इति, अस्य चाधिपस्यापर-राजधानीतो दिकप्रमाणाधैर्विशेष इति तां विवक्षुराह_ 'रायहाणी' इत्यादि, राजधानी उत्तरस्यामिति, एतदेवविवृणोति–'असंखेज्जदीवे'त्ति पदं स्मारकं तेन ‘मंदरस्स पव्वयस्स उत्तरेणं तिरिअमसंखेज्जाइंदीवसमुद्दाई वीईवइत्ता' इति ग्राह्यम्, अन्यस्मिन्जम्बूद्वीपेद्वीपे उत्तरस्यां द्वादशयोजनसहस्रम्यवगाह्य अत्रान्तरेहरिस्सहदेवस्य हरिस्सहनाम्नी राजधानी प्रज्ञता चतुरशीतियोजनसहनाण्यायामविष्कम्भाभ्यां द्वे योजनलक्षेपञ्चषष्टिंच योजनसहस्राणि षट्च द्वात्रिंशदधिकानि योजनशतानि परिक्षेपेण, शेषं यथा चमरचञ्चायाःचमरेन्द्रराजधान्याः प्रमाणं भनितंभगवत्यङ्गेतथा प्रमाणं प्रासादादीनांभणितव्यमिति, महिद्धीए महजुईए' इति सूत्रेणास्य नामनिमित्तविषयके प्रश्ननिर्वचने सूचिते, ते चैवं
'सेकेणतुणं भंते! एवं वुच्चइ हरिस्सहकूडे २ ?, गोअमा ! हरिस्सहकूडे बहवे उप्पलाई पउमाई हरिस्सहकूडसमवण्णाइं जाव हरिस्सहे नामं देवे अइत्थ महिद्धीए जाव परिवसइ, से तेणटेणंजावअदुत्तरंचणं गो० जावसासए नामधेजे',अथास्य वक्षस्कारस्य नामार्थप्रश्नयति
_ 'सेकेणटेण'मित्यादि, प्रश्नार्थ प्राग्वत्, उत्तरसूत्रे गौतम! माल्यवति वक्षस्कारपर्वते तत्र [ 13 22
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org