________________
वक्षस्कारः-१
७३ गगणवल्लभपामोक्खा पन्नासं विज्जाहरणगरावासा पन्नत्ता, उत्तरिल्लाए विजाहरसेढीए रहनेउरचक्कवालपामोक्खा सष्टुिं विजाहरणगरावासा पन्नत्ता, एवामेव सपुव्वावरेणं दाहिणिल्लाए उत्तरिल्लाए विजाहरसेंढीएएगंदसुत्तरंविजाहरणगरावाससयं भवतीतिमक्खायं, तेविजाहरणगरा रिद्धस्थिमियसमिद्धा पमुइयजणजाणवयाजाव पडिरूवा, तेसुणविजाहरणगरेसुविजाहररायाणो परिवसंति महयाहिमवतंमलयमंदरमहिंदसारा रायवण्णओ भाणिअव्वो । विजाहरसेढीणं भंते! मणुआणं केरिसए आयारभापडोयारे पन्नत्ते? गोयमा ! ते णं मणुआ बहुसंघयणा बहुसंठाणा बहुउच्चत्तपजवा बहुआउपजवा जाव सव्वदुक्खाणमंतं करेंति, तासि णं वजाहरसेढीणं बहुसमरमणिज्जाओ भूमिभागाओ वेअद्धस्स पव्वयस्स उभओ पासिं दस दस जोअणाई उद्धं उप्पइत्ताएत्थणंदुवेआभिओगसेढीओ पन्नत्ताओपाईणपडीणाययाओउदीणदाहिणविच्छिण्णाओ दस दस जोअणाइं विखंभेणं पव्वयसमियाओ आयामेणं उभओ पासिंदोहिं पउमवरवेइयाहिं दोहि अवनसंडेहिं संपरिक्खित्ताओ वण्णओ दोण्हवि पव्वयसमियाओ आयामेणं ।
अभिओगसेढीणंभंते! केरिसए आयारभावपडोयारे प० गो० ! बहुसमरमणिजे भूमिभागे प० जाव तणेहिं उवसोमिए वण्णाइंजाव तणाणं सदोत्ति, तासिणं अमिओगसेढीणं तत्थ तत्थ देसे तहिंतहिंजाव वाणमंतरा देवा य देवीओ अआसयंति सयंति जाव फलवित्तिविसेसंपञ्चणुभवमाणाविहरंति, तासुणंआभिगसेढीसुसक्कस्स देविंदस्सदेवरन्नोसोमजमवरुणवेसम-णकाइआणं आभिओगामं देवाणं बहवे भवणा प०, तेणंभवणा बाहिं वट्टा अंतो चउरंसा जाव अच्छरघणसंघविकिण्णा जाव पडिरूवा, तत्थणं सक्कस्स देविंदस्सदेवरण्णो सोमजमवरुण-वेसमणकाइआ बहवे आभिओगा देवा महिद्धीआ महज्जुईआ जाव महासुक्खा पलिओवमट्टिइया परिवसंति ।
तासिणं आभिओगसेढीणं बहुसमरमणिज्जाओ भूमिभागाओ वेयड्डस्स पव्वयस्स उभओ पासिंपंच र जोयणाई उद्धं उप्पइत्ता, एत्थणंवेयद्धस्स पव्वयस्स सिहरतले पन्नतेपाईणपडियायए उदीमदाहिणविच्छिण्णे दस जोअणाई विक्खंभेणं पव्वयसमगे आयामेणं, सेणं इक्काए पउमवरवेइयाएइक्केणं वनसंडेणं सव्वओ समंता संपरिक्खित्ते, पमाणं वण्णगो दोण्हंपि, वेयड्डस्सणं भंते ! पव्वयस्स सिहरतलस्स करिसए आगारभावपडीआरे प०, गो० बहुसरमणिजे भूमिभागे प० से जहानामए आलिंगपुक्खरेइ वा जाव नानाविहपंचवण्णेहिं मणीहिं उवसोमिए जाव वावीओ पुक्खरिमीओ जाव वाणमंतरा देवा य देवीओ अ आसयंति जाव भुंजमाणा विहरंति।
जंबुद्दीवेणं भंते ! दीवे भारहे वासे वेअड्डपब्वए कइ कूडा पं०?, गो०! नव कूडा पं०, तं०-सिद्धाययणकूडे १ दाहिनढभरहकूडे २ खंडप्पवायगुहाकूडे ३ माणिभद्दकूडे ४ वेअडकूडे ५ पुण्णभद्दकूडे ६ तिमिसगुहाकूडे ७ उत्तरडभहकूडे ८ वेसणकूडे ९।।
___ वृ. 'कहिणंभंते!' इत्यादि, इदंप्रायः पूर्वसूत्रेण समगमकत्वात्त कण्ठ्यं, नवरंउत्तरार्द्धभरताद्दक्षिमस्यामित्यादि दिक्स्वरूपं गुरुजनदर्शितजम्बूद्वीपपट्टादेः ज्ञेयं, तथा पञ्चविंशतियोजनानयूर्वोच्चत्वेन षट्सक्रोशानि योजनान्युद्वेधेन-भूमिप्रवेशेन, मेरुवर्जसमयक्षेत्रवर्तिगिरीणां निजनिजोत्सेधचतुर्थांशेन भूम्यवगाहस्योक्तत्वात्, योजनपञ्चविंशतेश्चतुर्थांशे एतावत्एव लाभात्, तथा पञ्चाशद्योजनानि विष्कम्भेनेति, अत्र प्रस्तावादस्य शरः प्रदर्श्यते, स चाष्टाशीत्यधिके द्वे शते योजनानांकलात्रयंच, अस्यच करणं-दक्षिणभरतार्द्धशर, इत्येवंरूपे वैताढ्यपृथुत्वे पञ्चाशद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org