________________
७२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/१३
इदं च सर्वं स्वरूपकथनं अरकविशेषापेक्षया नानाजीवनपेक्ष्य मन्तव्यं, अन्यथा सुषमासुषमादावनुपपन्नं स्यात् । अथास्य सीमाकारी वैताढ्यगिरि कास्तीति पृच्छति
मू. (१३) कहि णं भंते! जंबुद्दीवे २ भरहे वासे वेयद्धे णामं पव्वए पन्नत्ते ?, गो० ! उत्तरद्धभरहवासस्स दाहिणेणं दाहिणभरहवासस्स उत्तरेणं पुरत्थिमलवणसमुद्दस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे २ भरहे वासे वेअद्धे णामं पच्चए पन्नत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसमुद्दं पुट्ठे पुरत्थिमिल्लाए कोडीए पुरत्थिमिल्लं लवणसमुद्दे पुढे पच्चत्थिमिलाए कोडीए पञ्चत्थिमिलं लवणसमुद्द पुट्ठे, पणवीसं जोयणाई उध्धं उच्च॑त्तेणं छस्सकोसाइं जो अणाहिं उवेहेणं पन्नसं जो अणाइं विक्खंभेणं पन्नता, तस्स बाहा पुरत्थिमपन्चत्थिमेणं चत्तारि अट्ठासीए जोयणसए सोलस य एगूणवीसइभागे जोअणस्स अद्धभागं च आयामेणं प०, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुद्दे पुट्ठा पुरत्थिमिल्लाए कोडीए पुरत्थिमिल्लं लवणसमुद्दे पुट्ठा पञ्चत्थिमिल्लाए कोडीए पञ्चत्थिमिल्लं लवणसमुहं पुट्ठा दस जोयणसहस्साइं सत्तय वीसे जो अणसए दुवालस य एगूणवीसइभागे जोअणस्स आयामेणं तीसे धनुपट्टे दाहिणेणं दस जो अणसहस्साइं सत्त य ते आले जोयणसए पन्नरस य एगूणवीसभागे जोयणस्स परिक्खेवेणं रु अगसंठामसंठिए सव्वरययामए अच्छे सण्हे लठ्ठे घट्टे मट्टे नीरए निम्मले निप्पंके निक्कंकडच्छाए सप्पभे समिरीए पासाईए द ४ ।
उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि अ वणसंडेहिं सव्वओ समंता संपरिक्खित्ते । ताओ णं पउमवरेइयाओ अद्धजोयणं उद्धं उच्चत्तेणं पंचधणुसयाई विक्खंभेणं पव्वयसमियाओ आयामेणं वण्णओ भाणियव्वो । तेणं वणसंडा देसूणाइंदो जोअणाइं विक्खंभेणं पउमवरवेइयासमगा आयामेणं किण्हा किण्होभासा जाव वण्णओ ।
वेयद्धस्स णं पव्वयस्स पुरच्छिमपच्चच्छिमेणं दो गुहाओ पन्नत्ताओ, उत्तरदाहिणाययाओ पाईणपडीणवित्थिण्णाओ पन्नासंजोअणाई आयामेणं दुवालस जोअणाइं विक्खंभेणं अट्ठ जोयणाई उद्धं उच्चत्तेणं वइरामयकवाडोहाडिआओ, जमलजुअलकवाडघणदुप्पवेसाओ निबंधयारतिमिस्साओ ववगयगहचंदसूरणक्खत्तजोइसपहाओ जाव पडिरूवाओ तंजहा - तमिसगुहा चेव खंडप्पवायगुहा चेव, तत्थ णं दो देवा महिद्धीया जाव महाणुभागा पलिओवमट्ठिईया परिवसंति, तं जहा- कयमालए चेव नट्टमालए चेव ।
तेसि णं वनसंडाणं बहुसमरमणिज्जाओ भूमिभागाओ वेअद्धस्स पव्वयस्स उभओ पासिं दस दस जोअणाई उद्धं उप्पइत्ता एत्थ णं दुवे विज्जाहरसेढीओ पन्नत्ताओ पाईणपडीणाययाओ उदीणदाहिणविच्छिण्णाओ दस दस जोअणाइं विक्खंभेणं पव्वयसमियाओ आयामेणं उभओ पासिं दोहिं पउमवरवेइयाहिं दोहिं वणसंडेहिं संपरिक्खित्ताओ, ताओ णुं पउमवरवेइयाओ अद्धजोअणं उद्धं उच्चत्तेणं पञ्च धणुसयाइं विक्खंभेणं पव्वयसमियाओ आयामेणं वण्णओ नेयव्वो, वनसंडावि पउमवरवेइयासमगा आयामेणं वण्णओ ।
विज्जाहरसेढीणं भंते! भूमीणं केरिसए आयारभावपडोयारे पन्नत्ते ?, गोअमा! बहुसमरमणिजे भूमिभागे पन्नत्ते, से जहानामए आलिंगपुक्खरेइ वा जाव णाणाविहपंचवण्णेहिं मणीहिं तणेहिं उवसोभिए, तंजहाकित्तिमेहिं चेव अकित्तिमेहिं चेव, तत्थ णं दाहिणिल्लाए विज्जाहरसेढीए
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International