________________
वक्षस्कारः -२
१६७
स्युरित्याह-हीनो-ग्लानस्येव स्वरो येषां ते तथा, दीनो दुःखितस्येव स्वरो येषां ते तथा, अनिष्टादिशब्दा उक्तार्था एवात्र स्वरेण योजनीयाः _ 'अनादेयवचनप्रत्याजाताः' अनादेयं-असुभगत्वाद् अग्राह्यं वचनं वचः प्रत्याजातं च-जन्म येषां ते तथा, निर्लज्जाः व्यक्तं, कूट-भ्रान्तिजनकद्रव्यं कपट-परवञ्चनायवेषान्तरकरणं कलहः-प्रतीतः वधो-हस्तादिभिस्ताडनं बन्धो-रज्जुभि संयमनं वैरं-प्रतीतं तेषु निरताः, मर्यादातिक्रमे प्रधाना-मुख्याः, अकार्ये नित्योद्यताः, गुरूणां-मानादिकानां नियोगः-आज्ञा तत्रयो विनयः-ओमित्यादिरूपस्तेन रहिताः, चः पूर्ववत्, विकलं-असम्पूर्ण काणचतुरङ्गुलिकादिस्वभावत्वाद्रूपं येषां ते तथा, प्ररूढा-गर्तासूकराणामिवाजन्मसंस्काराभावात् वृद्धिं गता नखाः केशा श्मश्रूणि रोमाणिच येषांते तथा, कालाः कृतान्तसशाः क्रूरप्रकृतित्वात् कृष्णा वा खरपरुषाः-स्पर्शतोऽतीव कठोराः श्यामवर्णा-नीलीकुण्डे निक्षिप्तोत्क्षिप्ता इव, ततः कर्मधारयः, क्वचिद्ध्यामवर्णा इत्यपि पदं दृश्यते, तत्रानुज्वलवर्णा इत्यर्थः, स्फुटितशिरसः-स्फुटितानीव स्फुटितानि राजिमत्वात् शिरांसि-मस्तकानि येषां ते तथा, कपिलाः केचन पलिताश्च-शुक्लाः केचन केशा येषां ते तथा, बहुस्नायुभिः-प्रचुरस्नसाभिः संपिनद्धं- एव दुःखेन दर्शनीयं रूपं येषां ते तथा । सङ्घटितं-सङ्कुचितं वल्यो-निर्मासत्वग्विकारास्ता एव तदनुरूपाकारत्वात् तरङ्गा-वीचयस्तैः परिवेष्टितानि अङ्गानि-अवयवा यत्र तदेवंविधमङ्ग-शरीरं येषां ते तथा, के इवेत्याह-जरापरिणता इव, स्थविरनरा इवेत्यर्थः,
स्थविराश्चान्यथापि व्यपदिश्यन्ते इतिजरापरिणतग्रहणं, प्रविरलासान्तरालत्वेन परिशटिता च दन्तानां केषाञ्चित्पतितत्वेन दन्तश्रेणिर्येषां ते तथा, उद्भटं-विकरालं घटकमुखमिव मुखं तुच्छदशनच्छदत्वाद्येषां ते तथा, क्वचित्तु उब्भडघाडामुहा इति पाठः, तत्र उद्भटे-स्पष्टे घाटामुखे-कृकाटिकावदने येषां ते तथा, विषमे नयने येषां ते तथा, वक्रा नासा येषां ते तथा, ततः पदद्वयस्य कर्मधारयः, वक्रं पाठान्तरेण व्यङ्गं सलाञ्छनं वलिभिर्विकृतं च-बीभत्सं भीषणं-भयजनकं मुखं येषां ते तथा, दद्रुकिटिभसिध्मानि-क्षुद्रकुष्ठविशेषास्तप्रधाना स्फुटिता परुषा च वि-शरीरत्वग्येषां ते तथा, अत एव चित्रलाङ्गाः-कर्बुरावयवशरीराः कच्छू:-पामा तया कसरैश्च खप्सरैरभिभूता-व्याप्ता येते तथा ।
___ अत एव खरतीक्ष्णनखानां-कठिनतीव्रनखानांकण्डूयितेन-खर्जूकरणेन विकृता-कृतव्रणा तनुः-शरीरं येषां ते तथा, टोलाकृतयः-अप्रशस्ताकाराः, कचित् टोलागइत्ति पाठस्तत्र टोलगतयः-उष्ट्रादिसमप्रचाराः, तथा विषमाणि दीर्घह्रस्वभावेन सन्धिरूपाणि बन्धनानि येषां ते विषमसन्धिबन्धनाः, तथा उत्कटुकानि-यथास्थानमनिविष्टानि अस्थिकानि-कीकसानि विभक्तानीव च-दृश्यमानान्तराणीव येषां ते तथा, अत्र विशेषणपदव्यत्ययः प्राग्वत्, अथवा उत्कुटुकस्थितास्तथास्वभावत्वात् विभक्ताश्च-भोजनविशेषरहितायेतेतथा, 'दुर्बला' बलहीनाः 'कुसंहनना' सेवार्तसंहननाः 'कुप्रमाणाः' प्रमाणहीनाः 'कुसंस्थिताः' दुःसंस्थानास्तत एषां टोलाकृत्यादिपदाना कर्मधारयः, अत एव 'कुरूपाः' कुमूर्तयः तथा कुस्थानासनाः-कुत्सिताश्रयोपवेशनाः कुशय्याः-कुत्सितशयनाः कुभोजिनो-दुर्भोजनास्ततः एभि पदैः कर्मधारयः, अशुचयः-स्नानब्रह्मचर्यादिवर्जिताः अश्रुतयो वा-शास्त्रवर्जिताः अनेकव्याधिपरिपीडिताङ्गाः
Jain Education International
For Private & Personal Use Only For Pri
www.jainelibrary.org