________________
वक्षस्कारः-३
२१५
तए णं तस्स भरहस्स रन्नो अट्ठमभत्तंसि परिणममाणंसि कयमालस्स देवस्स आसणं चलइ तहेव जाव वेअद्धगिरिकुमारस्स नवरं पीइदानं इत्थीरयणस्स तिलगचोदसं भंडालंकारं कडगाणि अजाव आभरणाणि अगेण्हइ २ ता ताए उक्किट्ठाए जाव सक्कारेइ सम्माणेइ २त्ता पडिविसजेइ जाव भोअणमंडवे, तहेव महामहिमा कयमालस्स पञ्चप्पिणंति।
वृ. 'तएण'मित्यादि, प्राग्व्याख्यातार्थं, नवरं उत्तरपूर्वां दिशमिति-ईशानकोणंचक्ररलं वैताढ्यपर्वताभिमुखं प्रयातं चाप्यभवत्, अयमर्थ-सिन्धुदेवीभवनतो वैताढ्यसुरसाधनार्थं वैताट्यसुरावासभूतंवैताढ्यकूटंगच्छतः ईशानदिश्येव ऋजुः पन्थाः, 'तएण'मित्यादि, उक्तप्रायं सर्वंनवरंवैताढ्यपर्वतस्य दाक्षिणात्ये-दक्षिणार्द्धभरतपार्श्ववर्तिनि नितम्बे इति, ततस्तस्य भरतस्य राज्ञोऽष्टमभक्ते परिणमति वैतादयगिरौ कुमार इव क्रीडाकारित्वात् वैताढ्यगिरिकुमारस्तस्य देवस्यासनंचलति, एवंसिन्धुदेव्याःगमः-सशपाठो नेतव्यः-स्मृतिपथंप्रापणीयः, परंसिन्धुदेवीस्थाने वैताढ्यगिरिकुमारस्तस्य देवस्यासनंचलति, एवं सिन्धुदेव्याः गमः-सशपाठो नेतव्यःस्मृतिपथं प्रापणीयः, परं सिन्धुदेवीस्थाने वैताट्यगिरिगुमारदेव इति वाच्यं, यच्च सिन्धुदेव्या अतिदेशकथनं तद्वाणव्यापारणमन्तरेणैवायमपि साध्य इति सादृश्यख्यापनार्थमिति, प्रीतिदानं आभिषेक्यं-अभिषेकयोग्यं राजपरिधेयमित्यर्थः, रलालङ्कारं-मुकुटमिति आवश्यकचूर्णौ तथैव दर्शनात्, शेषं तथैव यावच्छब्दाभ्यां ग्राह्यं, तत्र प्रथमो यावच्छब्दः उक्तातिरिक्तविशेषणसहितां गतिप्रीतिवाक्यंप्राभृतोपनयनग्रहणे सुरसन्मानविसर्जनेस्नाभोजने श्रेणिप्रश्रेण्यामन्त्रणंसूचयति, द्वितीयस्तु अष्टाहिकादेशदानकरणे इति ।
अथतमिसगुहाधिपकृतमालसुरसाधनार्थमुपक्रमते-'तएणमित्यादि, ततस्तद्दिव्यं चक्ररलं अष्टाहिकायां महामहिमायां निवृत्तायांसत्यांअर्थाद्वैतादयगिरिकुमारस्य देवस्ययावत् पश्चिमादिशं तमिश्रागुहाभिमुखं प्रयातं चाप्यभवत्, वैतादयगिरिकुमारसाधनस्थानस्य तमिस्रयाः पश्चिमावर्तित्वात् । 'तए ण०, सर्वं प्राग्वत्, प्रीतिदानेऽत्र विशेषः, स चायं-स्त्रीरलस्य कृते तिलकंललाटाभरणंरलमय चतुर्दशंयत्र तत्तिलकचतुर्दशंईशं भाण्डालङ्कारं-प्राकृतत्वादलङ्कारशब्दस्य परनिपाते अलङ्कारभाण्डं आभरणकरण्डकमित्यर्थः, चतुर्दशाभरणानि चैवम्
॥१॥ “हार १ द्धहार २ इग ३ कणय ४ रयण ५ मुत्तावली ६ उ केऊरे७। कडए ८ तुडिए ९ मुद्दा १० कुंडल ११ उरसुत्त १२ चूलमणि १३ तिलयं १४॥" ति
कटकानि च, अत्र कटकादीनि स्त्रीपुरुषसाधारणानीति न पौनरुक्त्यमित्यादि तावद् वक्तव्यं यावद्भोजनमण्डपे भोजनं, तथैव-मागधसुरस्येव महामहिमा अष्टाहिका कृतमालस्य प्रत्यर्पयन्त्याज्ञां श्रेणिप्रश्रेणय इति।
मू. (७६) तएणं सेभरहे राया कयमालस्स अट्टाहिआए महामहिमाए निव्वत्ताएसमाणीए सुसेणं सेनावइंसद्दावेइ २ ता एवंवयासीगच्छाहिणंभोदेवाणुप्पिआ! सिंधूए महानईएपञ्चत्थिमिलं निक्खुडं ससिंधुसागरगिरिमेरागं समविसमनिक्खुडाणि अओअवेहि ओअवेत्ता अग्गाईवराई रयणाइं पडिच्छाहि अग्गाइं० पडिच्छित्ता ममेअमाणत्ति पञ्चप्पिणाहि।
ततेणं से सेनावईबलस्स नेआ भरहे वासंमि विस्सअजसे महाबलपरक्कमे महप्पा ओअंसी तेअलक्खणजुत्ते मिलक्खुभासाविसारए चित्तचारुभासी भरहे वासंभि निक्खुडाणं निण्णाण य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org