________________
२१६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/७६ दुग्गमाण य दुष्पवेसाण य विआणए अत्थसत्थकुसले रयणं सेनावई सुसेणे भरहेणंरन्ना एवं वुत्ते समाणे हट्टतुट्ठचित्तमा दिएजाव करयलपरिग्गहिअंदसनहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं सामी! तहत्ति आणाए विनएणं वयणं पडिसुणेइर त्ताभरहस्सरन्नो अंतिआओ पडिनिक्खमइ २ ताजेणेव सए आवासे तेणेव उवागच्छइ २ ता कोडुंबिअपुरिसे सद्दावेइ २ ता एवं वयासीखिप्पामेव भो देवाणुप्पिआ! आमिसेकं हत्थिरयणं पडिकप्पेह हयगयरहपवर जाव चाउरंगिणिं सेन्न सण्णाहेहत्तिक? जेणेव मज्जणघरे तेणेव उवागच्छइ २ ता मजणघरं अनुपविसइ २ ता पहाए कयबलिकम्मे कयकोउअमंगलपायच्छित्ते सन्नद्धबद्धवम्मिअकवए उप्पीलिअसरासणपट्टिएपिणद्धगेविज्जबद्धआबिद्धविमलवरचिंधपट्टे गहिआउहप्पहरणे अनेगगणनायगदंडनायगजावसद्धिं संपरिबुडे सकोरंटमल्लदामेणंछत्तेणंधरिजमाणेणं मंगलजयसद्दकयालोए मज्झणधराओ पडिनिक्खमइ २ ताजेणेव बाहिरिआउवट्ठाणसालाजेणेव आभिसेक्केहत्थिरयणे तेणेवउवागच्छइ २ ता आमिसेक्क हत्थिरयणं दुरुढे ।
तएणं से सुसेणे सेनावई हत्थिखंधवरगए सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं हयगयरहपवरजोहकलिआए चाउरंगिणीए सेणाए सद्धिं संपरिवुड महयाभडचडगरपहगरवंदपरिक्खित्ते महयाउक्किट्टिसीहणायबोलकलकलसदेणं समुद्दरवभूयंपिव करेमाणे २ सव्विद्धीए सव्वजुईए सव्वबलेणंजावनिग्घोसनाइएणंजेणेवसिंधूमहानईतेणेव उवागच्छइ २ त्ता चम्मरयणं परामुसइ ।तएणतंसिरिवच्छसरिसरुवंमुत्ततारद्धचंदचित्तंअयलमकंपंअभेजकवयंजंतंसलिलासु सागरेसुअउत्तरणं दिव्वं चम्मरयणंसणसत्तरसाइंसव्वघण्णाइंजत्थरोहंति एगदिवसेणवाविआई, वासं नाऊण चक्कवट्टिणा परामुढे दिब्बे चम्मरयणे दुवालस जोअणाइं तिरिअं पवित्थरइ तत्थ साहिआई।
तए णं से दिव्वे चम्मरयणे सुसेणसेनावइणा परामुढे समाणे खिप्पामेव नावाभूए जाए आवि होत्था, तएणं से सुसेणे सेनावई सखंधावारबलवाहणे नावाभूयं चम्मरयणं दुरूहइ २ त्ता सिंधुंमहानई विमलजलतुंगवीचिं नावाभूएणं चम्मरयणेणं सबलवाहणे ससेणे समुत्तिण्णे, तओ महानईमुत्तरित्तुसिंधुंअप्पडिहयसासमेअसेनावई कहिंचिगामागरणगरपव्वयाणि खेडकब्बडमडंबाणि पट्टणाणि सिंहलए बब्बरए असव्वं च अंगलोअंबलायालोअंच परमरम्मंजवणदीवं च पवरमणिरयमकोसागारसमिद्धं आरबके रोमके अअलसंडविसयवासी अपिक्खुरे कालमुहे जोणएअउत्तरवेअद्धसंसिआओअमेच्छजाई बहुप्पगारा दाहिणअवरेण जाव सिंधउसागरंतोत्ति सव्वपवरकच्छंच ओअवेऊणपडिनिअत्तोबहुसमरमणिज्जे अभूमिभागेतस्स कच्छस्स सुहनिसण्णे
ताहे तेजणवयाण नगराण पट्टणाण यजे अतहिं सामिआपभूआआगरपती अमंडलपती अपट्टणपती असव्वघेत्तूण पाहुडाइंआभरणाणि भूसणाणि रयणाणिय वत्थाणि अमहरिहाणि अन्नं च जं वरिढं रायारिहं जं च इच्छिअव्वं एअं सेनावइस्स उवणेति मत्थयकयंजलिपुडा, पुनरवि काऊण अंजलिं मत्थयंमि पणया तुब्भे अम्हेऽत्थ सामिआ देवयंव सरणागया मो तुब्भं विसयवासिणोत्ति विजयंजंपमाणा सेनावइणा जहारिहंठविअपूइअविसजिआनिअत्ता सगाणि नगराणि पट्टणाणि अनुपविट्ठा।
ताहे सेनावई सविणओ घेत्तूण पाहुडाइं आभरणाणि भूसणाणि रयणाणि य पुनरवि तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org