________________
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ५/२१४
खिप्पामेव भो देवाप्पि ! अनेगखम्मसयसण्णिविट्टे लीलट्ठिअ० एवं विमाणवण्णओ भाणि० जाव जोअणविच्छिण्णे दिव्वे जाणविमाणे विउव्वित्ता एअमाणत्तिअं पच्चष्पिणहत्ति । तए णं ते आमिओगा देवा अनेगखम्मसय जाव पञ्चप्पिणंति, तए णं ताओ अहेलोगवत्थव्वाओ अट्ट दिसाकुमारीमहत्तरिआओ हट्टतुट्ठ० पत्तेयं पत्तेयं चउहिं सामानिअसाहस्सीहिं चउहिं महत्तरिआहिं जाव अन्नेहिं बहूहिं देवेहिं देवीहि अ सद्धिं संपरिवुडाओ ते दिव्वे जाणविमाणे दुरुहंति दुरूहित्ता सव्विड्डीए सव्वजुईए घणमुइंगफ्णवपवाइअरवेणं ताए उक्किट्ठाए जाव देवगईए जेणेव भगवओ तित्थगरस्स जम्मणणगरे जेणेव तित्थयरस्स जम्मणभवणे तेणेव उवागच्छति २ त्ता भगवओ तित्थयस्स जम्मणभवणं २ तेहिं दिव्वेहिं जाणविमाणेहिं तिखुत्तो आयाहिणपयाहिणं करेति करित्ता उत्तरपुरत्थिमे दिसीभाए ईसिं चउरंगुलमसंपत्ते धरणिअले ते दिव्वे जाणविमाणे ठविंति ठवित्ता पत्ते २ चउहिं सामानि असहस्सेहिं जाव सद्धिं संपरिवुडाओ दिव्वेहिंतो जाणविमाणेहिंतो पच्चोरुहंति २ त्ता सव्विद्धीए जाव नाइएणं जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति २ त्ता भगवं तित्थयरं तित्थयरमायरं च तिखुत्तो आयाहिणपयाहिणं करेति करित्ता उत्तरपुरत्थिमे दिसीभाए ईसिं चउरंगुलमसंपत्ते धरणिअले ते दिव्वे जाणविमाणे ठविंति ठवित्ता पत्तेअं २ चउहिं सामानि - असहस्सेहिं जाव सद्धिं संपरिवुडाओ दिव्वेहिंतो जाणविमाणेहिंतो पच्चोरुहंत २ त्ता सव्विद्धीए जाव नाइएणं जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति २ त्ता भगवं तित्थयरं तित्थयरमायरं च तिखुत्तो आयाहिणपयाहिणं करेति २ त्ता पत्तेअं २ करयलपरिग्गहिअं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी
नमोत्थु ते रयणकुच्छिधारिए जगप्पईवदाईए सव्वजगमंगलस्स चक्खुणो अमुत्तस्स सव्वजगजीववच्छलस्स हिअकारगमग्गदेसियपागिद्धिविभुपभुस्स जिनस्स नाणिस्स नायगस्स बुहस्स बोहगस्स सव्वलोगनाहस्स निम्ममस्स पवरकुलसमुब्भवस्स जाईए खत्तिअस्स जंसि लोगुत्तमस्स जननी धन्नासि तं पुन्नासि, कयत्थासि अम्हे णं देवाणुप्पिए! अहेलोगवत्थव्वाओ अट्ठ दिसाकुमारी महत्तरिआओ भगवओ तित्थगरस्स जम्मणमहिमं करिस्सामो तण्णं तुब्भेहिं न भाइव्वं इतिकड्ड उत्तरपुरथिमं दिसी भाग अवक्कमंति २ त्ता वेउव्विअसमुग्धाएणं सम्मोहणंति २ ता संखिज्जाई जोयणाइं दंड निसरंति -
३८२
-
तंजहा - रयणाणं जाव संवट्टगवाए विउव्वंति २ त्ता तेणं सिवेणं मउएणं मारुएणं अणुद्धएणं भूमितलविमलकरणेणं मनहरेणं सव्वोउअसुरहिकुसुमगंधाणुवासिएणंपिंडिमणिहारिमेणंगंधुद्धएणं तिरिअं पवाइएणं भगवओ तित्थयरस्स जम्मणभवणस्स सव्वओ समंता जोअण- परिमंडलं से जहा नामए कम्मगरदारए सिआ जाव तहेव जं तत्थ तणं वा पत्तं वा कट्टं वा कय- वरं वा असुइमचोक्खं पूइअं दुब्भिगंधं तं सव्वं आहुणिअ २ एगंते एडेंति एडेति २ जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति २ त्ता भगवओ तित्थयरस्स तित्थयरमायाए अ अदूरसामंते आगायमाणीओ परिगायमाणीओ चिट्ठति ।
वृ. अथैतास्वेवं विहरन्तीषु सतीषु किं जातमित्याह - 'तए ण' मित्यादि, ततस्तासामधोलोगवास्तव्यानामष्टानां दिक्कुमारीणां महत्तरिकाणां प्रत्ये२ मासनानि चलन्तीति, अथैताः किं किमकार्षुरित्याह-‘तए ण' मित्यादि, ततः - आसनप्रकम्पानन्तरं ताः - अधोलोकवास्तव्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org