________________
वक्षस्कारः-७
४६५
श्चत्वारश्चूर्णिकाभागा इत्यस्य प्रक्षेपे जातं यथोक्तं, अथ चतुर्थादिमण्डलेष्वतिदेशमाह
‘एवं खलु इत्यादि, एवमुक्तरीत्यामण्डलत्रयदर्शितयेत्यर्थः, एतेनोपायेनप्रत्यहोरात्रमेकैकमण्डलमोचनरूपेण निष्कामन्-लवणाभिमुखं मण्डलानि कुर्वन्चन्द्रस्तदनन्तराद्-विवक्षितापूर्वस्मान्मण्डलाद्विवक्षितमुत्तरमण्डलं संक्रामन् २ षट्त्रिंशद्योजनानि, अत्र योजनसंख्यागतवीप्सा भागसंख्यापदेष्वपि ग्राह्या, तेन पञ्चविंशतिं २ एकषष्टिभागान् योजनस्य एकं चैकषष्टिभागं सप्तधा छित्वाचतुरश्चर्णिकाभागान् एकैकस्मिन् मण्डले अबाधाया वृद्धिं अभिवर्द्धयन् २ सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति, अथ पश्चानुपूर्व्यपि व्याख्यानाङ्गमित्यन्त्यमण्डलान्मण्डलाबाधां पृच्छन्नाह- 'जंबुद्दीवे'त्ति, जंबूद्वीपे द्वीपे भगवन् ! मंदरस्य पर्वतस्य कियत्या अबाधया सर्वबाह्यं चन्द्रमण्डलं प्रज्ञप्तं?, गौ० पञ्चचत्वारिंशद्योजनसहस्राणि त्रीणि च त्रिंशदधिकानि योजनशतान्यबाधया सर्वबाह्यं चन्द्रमण्डलं प्रज्ञप्तम्, उपपत्तिस्तु प्राग्वत्, अथ द्वितीयमण्डलं पृच्छन्नाहजंबूद्वीपे भगवन् ! मंदरस्य पर्वतस्य कियत्या अबाधया सर्वबाह्यानन्तरं द्वितीयं चन्द्रमण्डलं प्रज्ञप्तं?, गौतम! पञ्चचत्वारिंशद्योजनसहस्राणिद्वेच त्रिनवत्यधिके योजनशतेपञ्चत्रिंशच्चैकषष्टिभागान् योजनस्य एकं चैकषष्टिभागं सप्तधा छित्वा त्रींचूर्णिकाभागानबाधया सर्वबाह्यानन्तरं द्वितीयंचन्द्रमण्डलंप्रज्ञप्तं, सर्वबाह्यमण्डलराशेः षट्त्रिंशद्योजनानि पञ्चविंशतिश्चयोजनैकषष्टिभागा एकस्यैकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः पात्यन्ते जायते यथोक्तराशिः
अथ तृतीयमण्डलपृच्छा-'जंबुद्दीवे २' इत्यादि, प्रश्नसूत्रं सुगमं, एकषष्टिभागं सप्तधा छित्वाषट्चूर्णिकाभागान् अबाधयाबाह्यतृतीयं चन्द्रमण्डलंप्रज्ञप्तं, उपपत्तिस्तुबाह्यद्वितीयमण्डलराशेस्तमेव षटत्रिंशदयोजनादिकं राशिं पातयित्वा यथोक्तंमानमानेतव्यं अथ चतुर्थादिमण्डलेष्वतिदेशमाह-एवंखलु इत्यादि व्यक्तम्, नवरंअबाधायाः वृद्धिं निवर्द्धयन् २ हापयन् २ इत्यर्थः ।
अथ सर्वाभ्यन्तरादिमण्डलायामाद्याह
मू. (२७४) सव्वब्अंतरेणंभंते! चंदमंडले केवइअंआयामविक्खम्भेणं केवइअंपरिक्खेवेणं पन्नते?, गो० ! नवनउई जोअणसहस्साइंछच्चचत्ताले जोअणसए आयामविक्खम्भेणं तिन्नि अजोअणसयसहस्साइंपन्नरस जोअणसहस्साइंअउणानउतिं च जोअणाइं किंचिविसेसाहिए परिक्खेवेणं पं० । अब्भंतरानंतरे सा चेव पुच्छा, गो०! नवनउइंजोअणसहस्साइंत्तय बारसुत्तरे जोअणसए एगावण्णं च एगट्ठिभागे जोअणस्स एगट्ठिभागं च सत्तहा छेत्ता एगं चुण्णिआभागं आयामविक्खम्भेणं तिन्नि अजोयणसयसहस्साई पन्नर सहस्साइंतिन्निअएगूणवीसे जोअणसए किंचिवेसाहिए परिक्खेवेणं।
अब्भंतरतच्चेणंजावपं०?, गो०! नवनउइंजोअणसहस्साइंसत्तय पञ्चासीएजोअणसए इगतालीसंव एगतालीसंवएगट्ठिभाएजोअणस्सएगट्ठिभागंच सत्तहाछेत्तादोन्निअचुण्णिआभाए आयामविक्खंभेणं तिन्नि अ जोअणसयसहस्साइं पन्नरस जोअणसहस्साइं पंच य इगुणापन्ने जोअणसे किंचिविसेसाहिए परिक्खेवेणंति । एवं खलु एएणं उवाएणं णिक्खममाणे चंदे जाव संकममाणे २ बावत्तरि २ जोअणाइंएगावण्णं च एगट्ठिभाए जोअणस्स एगट्ठिभागं च सत्तहा | 1330
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org