________________
४६४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२७३ पन्नते?, गो०! चोआलीसंजोअणसहस्साइंअट्ठय छप्पन्ने जोअणसएपणवीसंच एगसट्ठिभाए जोअणस्स एगट्ठिभागंच सत्तहा छेत्ता चत्तारि चुण्णिआभाए अबाहाए अब्भंतराणंतरे चंदमंडले पन्नते । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए अब्भंतरतच्चे मंडले पं०?, गो० चोआलीसं जोअणसहस्साइं अट्ठय बानउए जोअणसए एगावण्णं च एगसट्ठिभाए जोअणस्स एगट्ठिभागं च सत्तहा छेत्ता एगं चुण्णिआभागं अबाहाए अब्मंतरतच्चे मंडले पन्नत्ते, एवं खलु एएणं उवाएणं निक्खममाणे चंदे तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे २ छत्तीसं छत्तीसंजोअणाइंपणवीसंचएगट्ठिभाएजोअणस्सएगट्ठिभागंचसत्तहा छेत्ताचत्तारिचुण्णिआभाए एगमेगे मंडले अबाहाए बुद्धि अमिवद्धेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ।
____जंबुद्दीवेदीवेमंदरस्सपव्वयस्स केवइआए अबाहाएसब्बाहिरेचंदमंडलेपं०?, पणयालीसं जोअणसहस्साइं तिन्निअतीसे जोअणसए अबाहाए सव्वबाहिरए चंदमंडले प०, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए बाहिराणंतरे चंदमंडले पन्नते?, गो० ! पणयालीसं जोअणसहस्साइंदोन्निअतेनउए जोअणसएपणतीसंचएगसद्विभाएझजोणस्स एगट्ठिभागंच सत्तहाछेत्ता तिन्निचुण्णिआभाए अबाहाए वाहिराणन्तरे चंदमंडले पन्नत्ते, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए बाहिरतच्चे चंदमंडले पं०?, गो०! पणयालीसंजोअणसहस्साई दोन्नि अ सत्तावन्ने जोअणसए नव य एगट्ठिभाए जोअणसए नव य एगट्ठिभाए जोअणस्स एगट्ठिभागंच सत्तहा छेत्ताछ चुण्णिआभाए अबाहाए बाहिरतचे चंदमंडले पं०॥ एवंखलु एएणं उवाएणंपविसमामेचंदे तयाणंतराओ मंडलाओतयानंतरं मंडलं संकममाणे २ छत्तीसं२ जोअणाई पणवीसंचएगसट्ठिभाए जोअणस्स एगट्ठिभागंएगट्ठिभागंच सत्तहाछेत्ता चत्तारिचुण्णिआभाए एगमेगे मंडले अबाहाए बुद्धिं निव्वुद्धैमाणे २ सव्वअंतरं मंडलं उवसंकमित्ता चारं चरइ५।
वृ. 'जंबुद्दीवे २' इत्यादि, जंबूद्वीपे २ भगवन् ! मंदरस्य पर्वतस्य कियत्या अबाधया सर्वाभ्यन्तरंचन्द्रमण्डलं प्रज्ञप्तं ?, गौतम! चतुश्चत्वारिंशद्योजनसहस्राणिअष्टचविंशत्यधिकानि योजनशतान्यबाधया सर्वाभ्यन्तरं चन्द्रमण्डलं प्रज्ञप्तमिति, उपपत्तिस्तु प्राक् सूर्यवक्तव्यतायां दर्शिता, द्वितीयमण्डलाबाधांप्रश्नयन्नाह-'जंबुद्दीवे२' इत्यादि, जंबूद्वीपे २ भगवन् ! मंदरस्य पर्वतस्य कियत्या अबाधया अभ्यन्तरानन्तरंद्वितीयं चन्द्रमण्डलंप्रज्ञप्तम् ?, गौतम! चतुश्चत्वारिंशद्योजनसहस्राणि अष्टौ च षट्पञ्चाशदधिकानि योजनशतानि पञ्चविंशतिं चैकषष्टिभागान् योजनस्य एकंच एकषष्टिभागं सप्तधा छित्वा चतुरश्चूर्णिकाभागान्अबाधया सर्वाभ्यन्तरानन्तरं द्वितीयंचन्द्रमण्डलं प्रज्ञप्तं, अत्रोपपत्तिप्रागुक्तेऽभ्यन्तरमण्डलगतराशौमण्डलान्तरक्षेत्रमण्डलविषकम्भराश्योः प्रक्षेपे जायते, तथाहि -
४४८२० रूपः पूर्वमण्डलयोजनराशि, अस्मिन् मण्डलान्तरक्षेत्रयोजनानि ३५, तथाऽन्तरसत्कत्रिंशदेकषष्टिभागानां मण्डलविष्कम्भसत्कषट्पञ्चाशदेकषष्टिभागानांच परस्परमीलने जातं ८६ एकषष्ट्या भागे चागतं योजनमेकं तच्च पूर्वोक्तायां पञ्चत्रिंशति प्रक्षिप्यते जाता षटत्रिंशद्योजनानांशेषाः पञ्चविंशतिरेकषष्टिभागाश्चत्वारश्चूर्णिकाभागाइति, अथतृतीयं-'जंबुद्दीवे २' इत्यादि,प्रश्नसूत्रप्राग्वत्, उत्तरसूत्रेद्वितीयमण्डलसत्कराशौ ३६योजनानि२५ एकषष्टिभागा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org