________________
४६६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२७४ छेत्ताएगंच चुण्णिआभागंएगमेगेमंडले विक्खम्भबुद्धिं अमिवद्धमाणे २ दोदोतीसाइं जोअणसयाई परिरयवुद्धिं अमिवद्धमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ।
सव्वबाहिरएणंभंते!चंदमंडले केवइअंआयामविक्खम्भेणं केवइअंपरिक्खेवेणं प०?, गो० ! एगंजोयणसयसहस्सं छच्चसट्टे जोअणसए आयामविक्खम्भेणं तिन्नि अजोसणसयसहस्साइं अट्ठारस सहस्साई तिन्नि अ पन्नरसुत्तरे जोअणसए परिक्खेवेणं।
बाहिरानंतरे णं पुच्छा, गो० ! एगंजोअणयसहस्सं पञ्च सत्तासीए जोअणसए नव य एगट्टिभाएजोअणस्स एगट्ठिभागंच सत्तहाछेताछ चुण्णिआभाए आयामविक्खम्भेणं तिन्नि अ जोअणसयसहस्साइं अट्ठारस सहस्साइं पंचासीइंच जोअणाई परिक्खेवेणं।
बाहिरतच्चेणं भंते! चंदमण्डले० पं०?, गो०! एगंजोअणसयसहस्संपंच यचउदसुत्तरे जोअणसए एगूणवीसं चएगसट्ठिभाए जोअणस्स एगट्ठिभागंच सत्तहा छेत्तापंच चुण्णिआभाए आयामविक्खम्भेणं तिन्निअ जोअणसयसहस्साई सत्तरस सहस्साइंअट्ठय पणपन्ने जोअणसए परिक्खेवेणं, एवं खलु एएणं उवाएणं पविसमाणे चंदे जाव संकममाणे २ बावत्तरि २ जोअणाई एगावन्नं च एगट्ठिभाए जोअणस्स एगट्ठिभागं च सत्तहा छेत्ता एगं चुण्णिआभागं एगमेगे मंडले विक्खम्भवुद्धिं निब्बुद्धेमाणे २ दो दो तीसाइंजोअणसयाइंपरिरयवुद्धिं निवुद्धेमाणे २ सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ६। - वृ. सर्वाभ्यन्तरं भदन्त ! चन्द्रमण्डलं कियदायामविष्कम्भाभ्यां कियत्परिक्षेपेण प्रज्ञप्तम् गौतम ! नवनवतिं योजनसहस्राण्येकोननवतिं च योजनानि किञ्चिद्विशेषाधिकानि परिक्षेपेण प्रज्ञप्तं, उपपत्तिस्तूभयत्रापि सूर्यमण्डलाधिकारे दर्शिता, अथ द्वितीयं
'अब्भंतरानंतरे इत्यादि, अभ्यन्तरानन्तरे सैव पृच्छा या सर्वाभ्यन्तरेमण्डले, उत्तरसूत्रेगौतम! नवनवतिं योजनसहस्राणि सप्त च द्वादशोत्तराणियोजनशतानिएकपञ्चाशतंचएकषष्टिभागान् योजनस्य एकंचैकषष्टिभागं सप्तधाछित्वा एकंचूर्णिकाभागमायामविष्कम्भाभ्यां, तथाहि
एकतश्चन्द्रमा द्वितीये मण्डले संक्रामन् षट्त्रिंशद्योजनानि पञ्चविंशतिं चैकषष्टिभागान् योजनस्य एकस्य चैकषष्टिभागस्य सप्तधा छिन्नस्य सत्कान् चतुरो भागान् विमुच्य संक्रामति अपत्तोऽपि तावन्त्येव योजनानि विमुच्य संक्रामति उभयमीलने जातं द्वासप्ततिर्योजनानि एकपञ्चाशदेकषष्टिभागा योजनस्य एकस्य एकषष्टिभागस्य सप्तधा छिन्नस्य सत्क एको भागो द्वितीयमण्डले विष्कम्भायामचिंतायामधिकत्वेन प्राप्यत इति, तच्च पूर्वमण्डलराशौ प्रक्षिप्यते जायते यथोक्तं द्वितीयमण्डलायामविष्कम्भमानं, त्रीणियोजनशतसहस्राणि त्रीणि चैकोनविंशत्यधिकानि योजनशतानि किञ्चिद्विशेषाधिकानि परिक्षेपेण द्वितीयं मण्डलं प्रज्ञप्तं, उपपत्तिस्तु प्रथममण्डलपरित्थे द्वासप्ततियोजनादीनांपरिरयेत्रिंशदधिकद्वियोजनशतरूपेप्रक्षिप्ते सति यथोक्तं मानं, अथ तृतीयं- 'अब्भंतरतच्चे णं० अभ्यन्तरतृतीये चन्द्रमण्डले यावत्पदात् 'चन्दमण्डले केवइअं आयामविक्खम्भेणं केवइअं परिक्खेवण मिति प्रा. उत्तरसूत्रे गौतम ! नवनवतिं योजनसहस्राणिसप्त च पञ्चाशीत्यधिकानियोजनशतानि एखचत्वारिंशतंचैकषष्टिभागान्योजनस्य एकंच एकषष्टिभागंसप्तधा छित्वा द्वौच चूर्णिकभागावायामविष्कम्भाभ्यां, अथ द्वितीयमण्डल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org