________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/२०
मू (२०) कहि णं भंते! जंबुद्दीवे दीवे उत्तरड्ढभरहे नामं वासे पण्णत्ते ?, गोअमा ! चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणे णं वेअड्ढस्स पव्वयस्स उत्तरेणं पुरच्छिमलवणसमुद्दस्स पच्चच्छिमेणं पच्चच्छिमलवणसमुद्दस्स पुरच्छिमेणं एत्थ णं जंबुद्दीवे दीवे उत्तरड्ढभरहे नामं वासे पण्णत्ते पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलिअंकसंठिए दुहा लवणसमुद्दे पुढे पुरच्छिमिल्लाए कोडीए पुरच्छिमिल्लं लवणसमुद्दे पुढे पञ्चच्छिमिल्लाए जाव पुढे गंगासिंधूहिं महानईहिं तिभागपविभत्ते दोन अट्ठतीसे जोअणसए तिन्नि अ एगूणवीसइभागे जोअणस्स विक्खंभेणं, तस्स बाहा पुरच्छिमपच्चच्छिमेमं अट्ठारस बानउए जो अणसए सत्त य एगूणवीसइभागे जोअणस्स अद्धभागं च आयामेणं तस्स जीवा उत्तरेणं पाइणपडीणायया दुहा लवणसमुद्दे पुट्ठा तहेव जाव चोद्दस जो अणसहस्साइं चत्तारि अ एक्कहत्तरे जोअणसए छच्च एगूणवीसइभाए जोअणस्स किंचिविसेसूणे आयामेणं पन्नत्ता, तीसे धनुपट्टे दाहिणेणं चोद्दस जोअणसहस्साइं पंच अट्ठावीसे जो अणसए एक्कारस य एगूणवीसइभाए जो अणस्स परिक्खेवेणं ।
८६
उत्तरड्ढभरहस्स णं भंते ! वासस्स केरिसए आयारपडोयारे पत्ते ?, गोअमा ! बहुसमरमणिज्जे भूमिभागे पन्नत्ते, से जहा णामए आलिंगपुक्खरेइ वा जाव कित्तिमेहिं चेव अकित्तिमेहिं चेव, उत्तरडूढभरहे णं भंते! वासे मणुआणं केरिसए आयारभावपडोयारे पन्नत्ते ?, गोअमा ! ते णं मणुआ बहुसंघयणा जाव अप्पेगइआ सिज्झति जाव सव्वदुक्खाणमंतं करेति ।
वृ- अथोत्तरार्द्ध भरतवर्ष क्वास्तीति प्रश्नसूत्रमाह- 'कहि ण' मित्यादि, दक्षिणार्द्धभरतसमगमकत्वेन व्यक्तं, नवरं 'पलिअंक' त्ति पर्यङ्कवत् संस्थितं-संस्थानं यस्य तत्तथा, द्वे शते अष्टत्रिंशदधिकेत्रींश्चैकोनविंशतिभागान् योजनस्य विष्कम्भेनेति, अस्य शरस्तु प्राच्यशरसहितस्वक्षेत्रविस्तारो योजनतः ५२६-६, कलास्तु १०००० ।
अथास्य बाहे आह-'तस्स बाहा' इत्यादि, तस्योत्तरार्द्धभरतस्य बाहा - पूर्वोक्तस्वरूपा पूर्वापरयोर्दिसोरेकैका अष्टादश योजनशतानि द्विनवतियोजनाधिकानि सप्त चैकोनविंशतिभागान् योजनस्य अर्द्धभागं चैकोनविंशतितमभागस्य, योजनस्याष्टत्रिंशत्तमभागामित्यर्थ, अत्र करणं यथा-गुरु धनुःपृष्ठं कलारूपं २७६०४२ अस्मात् २०४१३१ कलारूपं लघु धनुः पृष्ठं शोध्यते, जातं ७१९११, अर्द्धे कृते जातं कला ३५१५५ कलार्द्ध च, तासां योजनानि १८९२ कलाः ७ कलार्द्ध चेति, एतच्चैकैकस्मिन् पार्श्वे बाहाया आयाममानं ।
अथास्य जीवामाह - तस्य जीवा - प्रागुक्तस्वरूपा उत्तरेण-क्षुद्रहिमवद्गिरिदिशि प्राचीनप्रतीचीनायता द्विधा लणसमुद्र स्पृष्टा तथैव-दक्षिणार्द्धभरतजीवासूत्रवदेव 'जाव'त्ति 'पञ्चत्थिमिल्लं लवणसुद्दं पुढे' ति पर्यन्तं सूत्रं ज्ञेयम् चतुर्दश योजनसहस्रणि चत्वारि चैकसप्तत्यधिकानि योजनशतानि षट् चैकोनविंशतिभागान योजनस्य किञ्चिद्विशेषोनान् आयामेन प्रज्ञप्ता, अत्र करणं यथा- कलीकृतो जम्बूद्वीपव्यासः १९ शून्य ५, इषूनितः १८९ शून्य ४, इषुगुणः १८९ शून्यः ८, चतुर्गुणः ७५६ शून्य ८, एष उत्तरभरतार्द्धजीवावर्ग, अस्य वर्गमूले लब्धाः कलाः २७४९५४, शेषं कलांशाः २९७८८४ छेदः ५४९९०८ लब्धकलानां १९ भागे योजन १४४७१ उद्धरितैः शेषकलांशैर्मध्ये प्रक्षिप्तैः षष्ठी कला किञ्चिद्विशेषोना विवक्षितेति ।
अथास्य धनुःपृष्ठमाह- तस्या- उत्तरार्द्ध भरतजीवाया दक्षिणपार्श्वे धनुःपृष्ठं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International