________________
वक्षस्कारः-५
४२१
-
-
तएणं से सक्के देविंदे देवराया ३अमिओगे देवेसद्दावेइ २ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ! भगवओ तित्थयरस्स जम्मणणयरंसि सिंघाडगजावमहापहपहेसु महया र सद्देणं उग्घोसेमाणा २ एवं वदह-हंदि सुणंतु भवंतो बहवे भवणवइवाणमंतरजोइसवेमाणिया देवा य देवीओ अजे मं देवाणुप्पिआ ! तित्थयरस्स तत्थयरमाऊए वा असुभं मनं पधारेइ तस्स णं अज्जगमंजरिआइवसंयधामुद्धाणंफुट्टउत्तिकट्ठघोसणंघोसेह रत्ताएअमाणत्तिअंपञ्चप्पिणहति
तएणं ते आभिओगा देवा जाव एवं देवोत्ति आणाए पडिसुणंति २ ता सक्कस्स देविंदस्स देवरन्नो अंतिआओ पडिनिक्खमंतिर खिप्पामेव भगवओतित्थगरस्सजम्मणणगरंसि सिंघाडग जाव एवं वयासी-हंदि सुणंतु भवंतो बहवे भवणवइ जावजेणंदेवाणुप्पिआ! तित्थयरस्स जाव फुट्टिहीतित्तिकट्ठ घोसणगं घोसंति २ ता एअमाणत्ति पञ्चप्पिणंति। ___तएणंतेबहवेभवणवइवाणमंतरजोइसवेमाणिआदेवा भगवओतित्थगरस्सजम्मणमहिमं करेंति २ ताजेणेव नंदीसरदीवे तेणेव उवागच्छंति २ त्ता अट्टाहियाओ महामहिमाओ करेंति २ जामेव दिसिं पाउड्भूआ तामेव दिसिं पडिगया।
वृ. 'तएण'मित्यादि प्राग्वत् ! अथ जमनगरप्रापणाय सूत्रं-'तए णमित्यादि, ततः स शक्रः पञ्चरूपविकुर्वणानंतरंचतुरशीत्या सामानिकसहस्रर्यावत्सम्परिवृतःसर्वद्धर्या यावन्नादितस्वेन तयोत्कृष्टया दिव्यया देवगत्या व्यतिव्रजन् २ यत्रैव भगवतस्तीर्थकरस्य जमनगरं यत्रैव च जंमभवनं यत्रैव च तीर्थकरमाता तत्रैवोपागच्छतीति उपागत्य च भगवंतं तीर्थकरं मातुः पार्वे स्थापयतिस्थापयित्वा च तीर्थकरप्रतिबिम्बं प्रतिसाहरति प्रतिसंह्यत्य चावस्वापिनी प्रतिसंहरति प्रतिसंहत्य चैकंमहत्त्रोमयोः-दुकूलयोयुगलं कुण्डलयुगलं (च) भगवतस्तीर्थकरस्योच्छीर्षकमूले स्थापयति, स्थापयित्वाच एकंमहांतं श्रीदाम्नां-शोभावद्विचित्ररत्नमालानां गण्ड-गोलं वृत्ताकारत्वात् काण्डं वा-समूहः श्रीदामगण्डं श्रीदामकाण्डं वा भगवतीस्तीर्थकरस्योल्लोचे निक्षिपतिअवलम्बयतीति क्रियायोगः, 'तपनीये' त्यादि पदत्रयंप्राग्वत्, नानामणिरत्नानां ये विविधहारार्द्धहारास्तैरुपशोभितःसमुदायः-परिकरोयेषांतेतथा, अयमर्थ-श्रीमत्योरत्नालास्तथा ग्रथयित्वा गोलाकारेण कृता यथा चंद्रगोपके मध्यझुम्बनकतांप्रापिताः हारार्द्धहाराश्चपरिकरझुम्बनकताम्
उक्तस्वरूपझुम्बनकविधाने प्रयोजनमाह-'तण्ण मिति प्राग्वत्, भगवांस्तीर्थकरोऽनिमिषया-निर्निमिषया दृष्ट्या अत्यादरेण प्रेक्षमाणः २ सुखंसुखेनाभिरममाणो-रतिं कुर्वस्तिष्ठति अथ वैश्रमणद्वारा शक्रस्य कृत्यमाह-'तए णमित्यादि, ततः स शक्रो देवेंद्रो देवराजा वैश्रमणं उत्तरदिक्पालं देवं शब्दयति, शब्दयित्वा चैवमवादीत्-क्षिप्रमेव भो देवानुप्रिय ! द्वात्रिंशतं हिरण्यकोटीः द्वात्रिंशतं सुवर्णकोटीः द्वात्रिंशतं नंदानि-वृत्तलोहासनानि द्वात्रिंशतं भद्राणिभद्रासनानि सुभगानि-शोभनानि सुभगयौवनलावण्यानि रूपाणि-रूपकाणि यत्र तानि तथा, सूत्रे पदव्यत्यय आर्षत्वात्, चः समुच्चये, भगवस्तीर्थकरस्य जंमभवने संहर आनयेत्यर्थः संहृत्य च एनामाज्ञप्तिं प्रत्यर्पय, ततः स वैश्रमणो देवः शक्रेण यावत्पदात् 'देविदेणं देवरन्ना एवं वुत्ते समाणे हट्टतुट्ठचित्तमाणदिए एवं देवो तहत्ति आणाए' इति ग्राह्यं, विनयेन वचनं प्रतिशृणोति प्रतिश्रुत्य च जृम्भकान् देवान् तिर्यग्लोके वैताढयद्वितीयश्रेणिवासित्वेन तिर्यग्लोकगतनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org