________________
४२०
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ५/२४३ एषोऽपि तथैव-अच्युतेंद्रवदभिषेकविषयकामाज्ञप्तिं ददाति तेऽप्याभियोग्यास्तथैवअच्युतेंद्राभियोग्यदेवा इवाभिषेकवस्तूपनयति, अथ शक्रः किं चकारेत्याह- 'तए ण' मित्यादि, ततः - अभिषेकसामग्य्रपनयनांतरं स शक्रो देवेंद्रो देवराजा भगवस्तीर्थकरस्य चतुर्दिशि चतुरो धवलवृषभान् विकुर्वति श्वेतान् श्वेतत्वमेव द्रढयति शङ्खस्य दलं-चूर्णं विमलनिर्मलःअत्यंत निर्णलो यो दधिधनो-दधिपिण्डो बद्धं दधीत्यर्थः गोक्षीरफेनः प्रतीतः रजतनिकरोऽपि एतेषामिव प्रकाशो येषां ते तथा तान्, 'पासाईए' त्यादि प्राग्वत्, तदनंतरं किमित्याह - 'तए ण' मिति, ततस्तेषां चतुर्धवलवृषभानामष्टभ्यः श्रृङ्गेभ्योऽष्टौ तोयधारा निर्गच्छंति, ततस्या अष्टौ तोयधारा ऊर्ध्वं विहायसि उत्पतति - ऊर्ध्वं चलति, उत्पत्य च एकतो मिलति मिलित्वा च भगवतस्तीर्थकरस्य मूर्ध्नि निपतति । अथ शक्रः किं कृतवानित्याह
'तएण 'मित्यादि, ततः स शक्रो देवेंद्रो देवराजा चतुरशीत्या सामानिकसहस्रस्त्रयस्त्रिंशता त्रायस्त्रिंशकैर्यावत् सम्परिवृतस्तैः स्वाभाविकवैकुर्विककलशैर्महता तीर्थकराभिषेकेणाभिषिञ्चति इत्यादिसूत्रोक्तोऽभिषेकविधि शक्रस्याच्युतेंद्रवदस्तीति लाघवमाह-एतस्यापि तथैवाभिषेको भणितव्यः, कियदंत इत्याह-योवन्नमोऽस्तु तेऽर्हते इति कृत्वा वंदते नमस्यति २ त्वा यावत्पर्युपास्ते इति । अथ कृतकृत्यः शक्रो भगवतो जंमपुरप्रापणायोपक्रमते
मू. (२४४) तए णं से सक्के देविंदे देवराया पंच सक्के विउव्वइ २ त्ता एगे सक्के भयवं तित्थयरहं करयलपुडेणं गिण्हइ एगे सक्के पिट्ठओ आयवत्तं धरेइ दुवे सक्का उभओ पासिं चामरुक्खेवं करेति एगे सक्के वज्रपाणी पुरओ पगड्इ, तए णं से सक्के चउरासीईए सामानि असाहस्सीहिं जाव
अन्नेहि भवणवइवाणमंतरजोइसवेमाणिएहिं देवेहिं देवीहि अ सद्धिं संपरिवुडे सव्विद्धीए जाव नाइअरवेणं ताए उक्किट्ठाए जेणेव भगवओ तित्थयरस्स जम्मणणयरे जेणेव जम्मणभवणे जेणेव तित्थयरमाया तेणेव उवागच्छइ २त्ता भगवं तित्थयरं माऊए पासे ठवेइ २ त्ता तित्थयरपडिरूवगं पडिसाहरइ २ त्ता ओसोवणि पडिसाहरइ २ त्ता एगं महं खोमजुअलं कुंडलजुअलं च भगवओ तित्थयरस्स उस्सीसगमूले ठवेइ २ त्ता एगं महं सिरिदामगंडं तवणिज्जलंबूसगं सुवण्णपयरगमंडिअं नानामणिरयणविविह-हारद्धहारउवसोहि असमुदयं भगवओ तित्थयरस्स उल्लो अंसि निक्खिवइ तण्णं भगवं तित्थयरे अनिभिसाए दिट्ठीए देहमाणे २ सुहंसुहेणं अमिरममाणे चिट्ठइ ।
तए णं से सक्के देविंदे देवराया वेसमणं देव सद्दावेइ २ त्ता एवं वदासी - खिप्पामेव भो देवाणुप्पिआ ! बत्तीसं हिरन्नकोडीओ बत्तीसं सुवण्णकोडीओ बत्तीसं नंदाई बत्तीसं भद्दाइं सुभगे सुभगरूवजुव्वणलावण्णे अ भगवओ तित्थयरस्स जम्मणभवणंसि साहराहि २ त्ता एअ-माणत्तिअं पञ्चप्पणाहि, तए णं से वेसमणे देवे सक्केणं जाव विनएणं वयणं पडिसुणेइ २ त्ता जंभए देवे सद्दावेइ २ त्ता एवं वदासि - खिप्पामेव भो देवाणुप्पिआ ! बत्तीसं हिरन्नकोडीओ जाव भगवओ तित्थयरस्स जम्मण- भवणंसि साहरह साहरित्ता एअमाणत्तिअं पच्चप्पिणह, तए णं ते जंभगा देवा वेसमणेणं देवेणं एवं वृत्ता समाणा हट्टतुट्ठ जाव खिप्पामेव बत्तीसं हिरन्नकोडीओ जाव च भगवओ तित्थगरस्स जम्मणभवणंसि साहरंति २ त्ता जेणेव वेसमणे देवे तेणेव जाव पच्चप्पिणंति, तणं सेवेसमणे देवे जेणेव सक्के देविंदे देवरावा जाव पञ्च्चप्पिणइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org