________________
वक्षस्कारः-१
एतेषांद्वन्द्वस्तेषांरवेण-नादेन सहकारिभूतेन दिविभवान् दिव्यान् अतिप्रधानानिति, तथा भोगार्हा भोगाः-शब्दादयो भोगभोगाः, अथवा भोगेभ्य-औदारिककायभावेभ्योऽतिशयिनो भोगा भोगभोगास्तान् भुआनः-अनुभवन् विहरति-आस्ते, अत्र व्यत्ययःप्राकृतत्वात्, ‘से एएणतुण'मित्यादि, तत एतेनार्थेन गौतम ! एवमुच्यते-विजयं द्वारं विजयं द्वारमिति ।
विजयाभिधानदेवस्वामिकत्वाद्विजयोदेवः स्वामित्वेनास्यास्तीति वाअभ्रादित्वादप्रत्यये विजयमिति भावः, देवस्य विजयाभिधानताच योयः पूर्वद्वाराधिपतिरुत्पद्यते देवः ससतत्सामानिकादिभिर्देवैः विजयो विजय इत्याहूयते, तत्स्थितिप्रतिपादके कल्पपुस्तके तथाभिधानात्, “अदुत्तरं च णं गोअमा ! विजयस्स णं दारस्स सासए नामधिज्जे पन्नत्ते, जं न कयाइ नासिन कयाइनत्थिन कयाइ न भविस्सइजावअवट्ठिए निचे विजएदारे" अथापरमपि विजयद्वारनामप्रवृत्तौ कारणं गौतम ! विजयस्य द्वारस्य विजयमिति नामधेयं शाश्वतम्-अनादिसिद्धं प्रज्ञप्त, शेष सुगम, एतत्सूत्रं वृत्तावद्दष्टव्याख्यानमपिजीवाभिगमसूत्रबह्वादशॆषु द्दष्टत्वाल्लिखितमस्तीति
अथ राजधानीवर्णको यथा-'कहिणं भंते ! विजयस्स देवस्स विजया नामं रायहाणी पन्नता?, गोयमा ! विजयस्स दारस्स पुरथिमंतिरिअमसंखिज्जे दीवसमुद्दे वीईवइत्ता अन्नंमि जंबुद्दीवे दीवेबारसजोयणसहस्साइंओगाहित्ता, एत्थणं विजयस्स देवस्स विजया नामंरायहाणी पन्नत्ता इत्यारभ्य विजए देवे२' इत्यन्तंसूत्रंज्ञेयं, अत्र प्रश्नसूत्रंसुगमं, निर्वचनसूत्रे विजयद्वारस्य पूर्वस्यां दिशि तिर्यगसङ्घयेयान् द्वीपसमुद्रान् व्यतिव्रज्य-अतिक्रम्यात्रान्तरे योऽन्यो जम्बूद्वीपोऽधिकृतद्वीपतुल्याभिधानः, अनेन जम्बूद्वीपानामसङ्खयेयत्वं सूचयति, तस्मिन् द्वादश योजनसहस्राण्यवगाह्य अत्रान्तरे विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता मयाऽन्यैश्च तीर्थकृद्भिरित्यादि तावद् वाच्यं-यावनिर्गमनसूत्रे विजयो देवो २ इति, अत्र च प्रारब्धोऽपि जीवाभिगमोक्तविजयानामराजधानीवर्णकः सामस्त्येन यत्र लिखितस्तद् ग्रन्थविस्तरभयात् वक्ष्यमाणयमकाराजधान्यधिकारेएवंविधवर्णकस्य साक्षाद्विद्यमानत्वेन व्याख्यास्यमानत्वाच्चेति, अत्र प्रस्तुतसूत्रेशेषद्वाराणांसराजधानीकानांस्वरूपकथनायातिदेशमाह- एवं विजयद्वारप्रकारेण चत्वार्यपि जम्बूद्वीपस्य द्वाराणि सराजधानीकानि भणितव्यानि, ननु विजयद्वारस्य वर्णितत्वात् सूत्रे कथं चतुर्दारविषयकोऽतिदेशः समसूत्रि?, उच्यते। ____ अतिदेश्यातिदेशप्रतियोगिनोरत्यन्ततुल्यवर्णकत्वप्रतिपादनार्थं, ततश्च यथा विजयद्वारस्य वर्णकस्तथा वैजयन्तजयन्तापराजितद्वाराणामपि यथा चामीषां त्रयाणां तथा विजयद्वारस्यापि, यथा विजयराजधान्या वर्णकस्तथा वैजयन्ताजयन्तापराजिताराजधानीनामपि यथा च तासां तिसृणां तथा विजयाराजधान्या अपीत्यर्थ सिद्धः, अस्ति चायं न्यायः, 'एगे जिए जिआ पंच' इत्यादौतथा दर्शनात्, अमूनिच द्वाराणिपूर्वदिक्तः प्रादक्षिण्येन नामतो ज्ञेयानि, तथाहि-पूर्वस्यां विजयंदक्षिणस्यांवैजयन्तंपश्चिमायांजयन्तंउत्तरस्थामपराजितंचेति, अत्र वैजयन्तादिद्वाराणामपि जीवाभिगमत एव प्रश्ननिव्रचनरूपा आलापका वेदितव्याः, तथाहि-कहिणं भंते ! जंबुद्दीवस्स दीवस्स वेजयंते नामं दारेपन्नत्ते?, गोअमा! जंबुद्दीवेदीवेमंदरस्सपव्वयस्सदाहिणेणंपणयालीसं जोअणसहस्साई अबाहाए जंबुद्दीवदीवदाहिणपेरते वलणसमुद्ददाहिणद्धस्स उत्तरेणं एत्थ णं | 1351
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org