________________
वक्षस्कारः-३
१८३
चक्करयणे समुप्पन्ने तंए अन्नं देवाणुप्पि-आणं पिअट्टयाए पिअं निवएसोपिअंभे भवउ, ततेणं से भरहे राया तस्स आउहधरिअस्स अंतिए एअमट्टं सोचा निसम्म हट्ट जाव सोमनस्सिए विअसिअवरकमलणयणवयणेपयलिअव-रकडगतुडिअकेऊरमउडकुंडलहारविरायंतरइअवच्छे पालंबपलंबमाणघोलंतभूसणधरे ससंभमं तुरिअंचवलं नरिंदे सीहासणाओ अब्भुढेइ २ ता पायपीढाओ पच्चोरुहइ २ ता पाउआओ ओमुअइ २ ता एगसाडिअं उत्तरासंगं करेइ २ ता अंजलिमउलिअग्गहत्थे चक्करयणामिमुहे सत्तट्ठप-याइं अनुगच्छइ २ तावामंजाणुंअंचेइ २ त्ता दाहिणंजाणुंधरणितलंसि णिहड करयलजावअंजलिं कह चक्करयणस्स पनामंकरेइ र त्ता तस्स आउहधरिअस्स अहामालिअंमउडवजं ओमोअंदलइ २त्ता विउलं जीविआरिहं पीइदानं दलइ र त्ता सक्कारेइ सम्माणेइ २ ता पडिविसजेइ २ ता सीहासणवरगए पुरत्थामिमुहे सण्णिसण्णे ।
तएणंसे भरहे राया कोडुबिअपुरिसे सद्दावेइ २ ता एवं वयासी-खिप्पामेवभो देवाणुप्पिआ ! विनीअं रायाणि सभितरबाहिरिअं आसिअसंमजिअसित्तसुइगरत्यंतरवीहिअं मंचाइमंचकलिअं नानाविहरागवसणऊसिअझयपडागाइपडागमंडिअं लाउल्लोइअमहिअं गोसीससरसरत्तचंदन-कलसं चंदनघडसुकयजावगंधु आभिरामंसुगंधवरगंधिअंगंधवट्टिभूअं करेह कारवेह करेत्ता कारवेत्ता य एअमाणत्ति पञ्चप्पिणह । तएणं ते कोडुबिअपुरिसा भरहेणं रन्ना एवं वुत्ता हट्ट० करयल जाव एवं सामित्ति आणाए विनएणं वयणं पडिसुणंति २ त्ता भरहस्स अंतिआओ पडिनिक्खमंति २ ता विनीअंरायहाणिंजाव करेत्ता कारवेत्तायतमाणत्तिअं पञ्चप्पिणंति । तएणं से भरहे रायाजेणेव मज्झणघरे तेणेव उवागच्छइ त्ता मजणघरंअनुपविसइ २त्ता समुत्तजालाकुलामिरामे विचित्तमणिरयणकुट्टिमतले रमणिज्जेण्हाणमंडवंसिनानामणिरयणभत्तिचित्तंसि पहाणपीढंसि सुहणिसण्णे सुहोदएहिं गंधोदएहिं पुष्फोदएहिं सुद्धोदएहि अपुण्णे कल्लाणगपवरमजणविहीए मजिए तत्थ कोउअसएहिं बहुविहेहिं कल्लाणगपवरमज्जमावसाणे पम्हलसुकुमालगंधकासाइअलहिंगे सरससुरहिगोसीसचंदनानुलित्तगत्ते अहयसुमहग्घदूसरयणसुसंवडे सुइमालावण्णगविलेवणे आविद्धमणिसुवण्णे
-कप्पिअहारद्धहारतिसरिअपालंबपलंबमाणकडिसुत्तसुकयसोहे पिणद्धगेविज्जगअंगुलिज्जगललिअगयललिअकयाभरणे नानामणिकडगतुडिअर्थमिअभूए अहिअसस्सिरीए कुंडलउज्जोइआणणे मउडदित्तसिरए हारोत्थयसुकयवच्छे पालंबपलंबमाणसुकयपडउत्तरिजे मुद्दिआपिंगलंगुलीए णानामणिकणगविमलमहरिहणिउणोअविअमिसिमिसिंतविरइअसुसिलिहविसिट्ठलट्ठसंठिअपसत्थआविद्धवीरवलए, किंबहुना ?,
कप्परुक्खएचेवअलंकिअविभूसिएनरिदेसकोरंटजावचउचामरवालवीइअंगेमंगलजयजयसद्दकयालोए अनेगगणनायगदंडणायगजावदूअसंधिवाल सद्धिं संपरिवुडे धवल-महामेहणिग्गए इव जाव ससिव्व पियदंसणे नरवई धूवपुप्फगंधमल्लहत्थगए मजणधराओ पडिनिक्खमइ २ ताजेणेव आउहघरसाला जेणेव चक्करयले तेनामेव पहारेतेथ गमणाए।
तए णं तस्स भरहस्स रन्नो बहवे ईसरपमिइओ अप्पेगइआ मउमहत्यगया अप्पेगइया उप्पलहत्थगया जाव अप्पेगइआ सयसहस्सपत्तहत्थगया भरहं रायाणं पिट्ठओ २ अनुगच्छंति।
तएणं तस्स भरहस्स रन्नो बहूईओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org