________________
१८२
॥२॥
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ३/५५
॥५॥
कलासु कृतकर्मा ८ च शुद्धराजकुलोद्भवः ९ ।
वृद्धानुग १० स्त्रिशक्ति ११ च प्रजारागी १२ प्रजागुरु १३ ॥ समर्थन: पुमर्थानां त्रयाणां सममात्रया १४ ।
॥३॥
कोशवान् १५ सत्यसन्धश्च १६, चरद्दग् १७ दूरमन्त्रद्दग् १८ ॥ ॥ ४ ॥ आसिद्धि कर्मोद्योगी १९ च, प्रवीणः शस्त्र २० शास्त्रयोः २१ । निग्रहा २२ नुग्रहपरो २३, निर्लञ्चं दुष्टशिष्टयोः २४ ॥ उपायार्जितराज्यश्री २५ र्दानशौण्डो २६ ध्रुवंजयी २७ । न्यायप्रियो २८ न्यायवेत्ता २९, व्यसनानां व्यापसकः ३० ॥ अवार्यवीर्यो ३१ गाम्भीर्यौ ३२ दार्य ३३ चातुर्यभूषितः ३४ । प्रनामावधिकक्रोध ३५ स्तात्विकः सात्विको नृपः ३६ ॥
॥ ६ ॥
एते पाठसिद्धार्थाः, नवरमौदार्य - दाक्षिण्यं तेन दान औण्डतागुणादस्य भेदः, यद्यप्येतेषामेव मध्यवर्त्तिनः केचन गुणाः सूत्रकृता साक्षात् पूर्वसूत्रे उक्ता उत्तरसूत्रे च वक्ष्यन्ते तथापि षट्त्रिंशत्संख्यामेलनार्थमत्र ते उक्ता इति न दोषः, उपलक्षणाच्च मानोन्मानादिवृद्धिकृत्वभक्तवत्सलत्वादयोऽन्येऽपि उक्तातिरिक्ता ग्राह्या इति, अव्यवच्छिन्नं-- अखण्डितमातपत्रं - छत्रं यस्य स तथा, एतेन पितृ-पितामहक्रमागतराज्यभोक्तेति सूचितं ।
अथवा संयमकालादर्वाग् न केनापि बलीयसा रिपुणा तस्य प्रभुत्वमाच्छिन्नमिति, प्रकटे - विशदावदाततया जगत्प्रतीते उभययोन्यौ - मातृपितृरूपे यस्य स तथा, अत एव विशुद्धंनिष्कलङ्कं यन्निजककुलं तदेव गगनं तत्र पूर्णचन्द्रः - चन्द्र इव सोमतया - मृदुस्वभावेन नयनमनसोर्निर्वृतिकरः आहलादक इत्यर्थः, अत्रोभो - भयरहितः सागरः - प्रस्तावात् क्षीरसमुद्रादि स इव स्तिमितः - स्थिरश्चिन्ताकल्लोलवर्जितो न पुनर्वेलावसरवर्द्धिष्णुकल्लोललवणोद इवास्थिरस्वभाव इत्यर्थः, धनपतिरिव - कुबेर इव भोगस्य समुदयः - सम्यगुदयस्तेन सह सद्-विद्यमानं द्रव्यं यस्य स भोगसमुदयसद्द्रव्यस्तस्य भावस्तत्ता तया, भोगोपयोगिभोगाङ्गसमृद्ध इत्यर्थः ।
समरे - संग्रामे अपराजितो - भङ्गमप्राप्तः परिमविक्रमगुणः व्यक्तं, अमरपतेः समानं सध्शमत्यर्थः तुल्यं रूपं यस्य स तथा मनुजपति - नरपतिर्भरतचक्रवर्त्ती उत्पद्यते इति तु प्राग्योजितमेव, अथोत्पन्नः सन् किं कुरुते इत्याह- 'भरहे 'त्यादि, अनन्तरसूत्रे एव दर्शितस्वरूपो भरतचक्रवर्ती भरतं भु-शास्तीति, प्रनष्टशत्रुरिति व्यक्तं, अत इदं भरत क्षेत्रमुच्यते इति निगमनमग्रे वक्ष्यते
अथ प्रस्तुत भरतस्य दिग्विजयादिवक्तव्यतामाह
मू. (५६) तए णं तस्स भरहस्स रन्न अन्नया कयाइ आउहधरसालाए दिव्वे चक्करयणे समुपज्जित्था, तए णं से आउहधरिए भरहस्स रन्नो आउहधरसालाए दिव्वं चक्करयणं समुप्पण्णं पासइ पासित्ता हट्ठतुट्ठ चित्तमानंदिए नंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहिअए जेनामेव दिव्वे चक्करयणे तेनामेव उवागच्छइ २ त्ता तिक्खुत्तो आयाहिणपयाहिणं करेइ २ त्ता करयल जाव कट्टु चक्करयणस्स पनामं करेइ २ ता आउहधरसालाओ पडिनिक्खमइ २ ता जेनामेव बाहिरिआ उवट्ठाणसाला जेनामेव भरहे राया तेनामेव उवागच्छइ २ त्ता करयल जाव जएणं विजएणं वद्धावेइ २ एवं वयासी एवं खलु देवाणुप्पिआणं आउहधरसालाए दिव्वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org