________________
६०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/८ तोरणाणंपुरओ दो दो मनोगुलियाओपन्नत्ताओ, ताओणंमनोगुलिआओ सव्ववेरुलियामईओ जाव पडिरूवाओ, तासु णं मणोगुलियासु बहवे सुवण्णरूप्पमया फलगा पन्नत्ता, तेसु णं सुवण्णरुप्पामएसुफलएसुबहवेवइरामयानागदंतगा पन्नत्ता, तेसुणंणागदंतएसुबहवेरययामया सिक्कका पन्नत्ता" सर्वमेतत् सूत्रं व्याख्यातपूर्व, नवरं मनोगुलिकाः-पीठिका इति ।
"तेसु णं रययामएसु सिक्कएसु बहवे वायकरगा पन्नत्ता, ते णं वायकरगा किण्हसुत्तसिक्कगगवच्छिआजाव सुकिल्लसुत्तसिक्कगगवच्छिया सव्ववेरुलियामयाअच्छाजावपडिरूवा" इति, तेषु रजतमयेषु शिक्यकेषु बहवो वातकरका जलशून्याः करका इत्यर्थः प्रज्ञप्ताः, तेच वातकरकाः, आच्छादनंगवच्छः, गवच्छाः साता एष्वितिगवच्छिताः कृष्णसूत्रैः-कृष्णसूत्रमयैः गवच्छैरिति गम्यते शिक्यकेषु गवच्छिताः कृष्णसूत्रशिक्य- कगवच्छिताः, एवं नीलसूत्रशिक्यकगवच्छिता इत्याद्यपि भावनीयं, तेच वातकरकाः सर्वात्मना वैडूर्यमयाः, 'तेसि णंतोरणाणंपुरओदो दो चित्ता रयणकरंडगाप०, से जहानामए रन्नो चाउरंतचक्कवट्टिस्स चित्ते रयणकरंडगे वेरुलिअमणिफालिअपडलपच्चोअडे साए पभाएतेपएसे सव्वओसमंता ओभासेइ उज्जोवेइ तावेइ पभासेइ एवामेव तेवि चित्ता रयणकरंडगा वेरुलिय जाव पभासिंति"त्ति,
अत्र व्याख्या- तेषां तोरणानां पुरतो द्वौ द्वौ चित्रौ-चित्रवर्णोपेतौ नानाश्चर्यकरौ वा रत्नकरण्डकौ प्रज्ञप्तौ, एतावेव दृष्टान्तेन भावयति-‘से जहानामए' इत्यादि स यथा नाम राज्ञश्चतुरन्तचक्रवर्तिनः चतुर्युदक्षिणोत्तरपूर्वापररुपेषु पृथिवीपर्यन्तेषु चक्रेण वर्तितुंशीलंयस्य स चातुरन्तचक्रवर्ती तस्य चित्रः-आश्चर्यभूतो नानामणिमयत्वेन नानावर्णो वा 'वेरुलिअमणिफालिअपडलपच्चोअडे'त्तिबाहुल्येन वैडूर्यमणिमयस्तथा स्फाटिकपटलप्रत्यवतटःस्फाटिकपटलमयाच्छादनः स्वकीययाप्रभया तान्प्रवेशान्सर्वतःसर्वासुदिक्षुसमन्ततः-सामस्त्येन अवभासयति, एतदेव पर्यायत्रयेण व्याचष्टे-उद्योतयति तापयति प्रभासयति, ‘एवमेवे'त्यादि सुगमं, “तेसिणंतोरणाणंपुरओदो दोहयकंठा पन्नत्ता जावउसभकंठा पन्नत्ता सव्वे रयणामया जावपडिरूवा" तेषां तोरणानांपुरतो द्वौ द्वौ हयकण्ठौ-हयकण्ठप्रमाणौ रत्नविशेणौ रत्नविशेषौ प्रज्ञप्ती, एवं गजनरकिन्नर- किंपुरुषमहोरगगान्धर्ववृषभकण्ठा अपि वाच्याः, तथा चाह-सव्वे रयणामया' इति, सर्वे रलमया इति रलविशेषरूपाः 'अच्छा'इत्यादि प्राग्वत्। ___तेसिणं तोरणाणं पुरओ दो दो पुष्फचंगेरीओ पन्नत्ताओ, एवं मल्लचुण्णगंधवत्थाभरणसिद्धत्थगलोमहत्थगचंगेरीओ सव्वरयणामईओ अच्छाओ जाव पडिरूवाओ" इति, तेषां तोरणानां पुरतो वे द्वे पुष्पचङ्गेय्? प्रज्ञप्ते, एवं माल्यचूर्णगन्धवस्त्रभरणसिद्धार्थकलोमहस्तकचङ्गेर्योऽपि वक्तव्याः, एताश्च सर्वा अपि सर्वात्मना रत्नमयाः 'अच्छा' इत्यादि प्राग्वत्, "तेसि णं तोरणाणं पुरओ दो दो पुप्फपडलगाइं जाव लोमहत्थगपडलगाइं सव्वरयणामयाइं अच्छाई जावपडिरूवाई" एवंपुष्पादिचङ्गेरीवत् पुष्पादीनामष्टानांपडलकान्यपि द्विद्विख्याकानि वाच्यानि, "तेसिणंतोरणाणं पुरओदो दो सीहासणाइंपन्नत्ताई, तेसिणंसीहासणाणंअयमेयास्त्रवेवण्णवासे पन्नत्ते, तहेव जाव पासादीया ४" इति, तेषां तोरणानां पुरतो द्वे द्वे सिंहासने प्रज्ञप्ते, तेषां च सिंहासनानां वर्णकः प्रागुक्तो निरवशेषो वक्तव्यो यावद्दामवर्णनं ।
'तेसिणं तोरणाणं पुरओ दो दो रुप्पच्छदा छत्ता पन्नत्ता, ते णं छत्ता वेरुलियविमलदंडा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org