________________
वक्षस्कारः - १
जंबूणयकण्णिया वइरसंधी मुत्ताजालपरिगया अट्ठसहस्सवरकंचणसलागा दद्दरमलयसुगंधिसव्वोउयसुरहिसीयलच्छाया मंगलभत्तिचित्ता चंदागारोवमा' इति, अत्र व्याख्या - तेषां तोरणानां पुरतो द्वे द्वे रूप्यच्छदे - रजतमयाच्छादने छत्रे प्रज्ञप्ते, तानि च छत्राणि वैडूर्यरत्नमयविमलदण्डानि जाम्बूनदं - सुवर्ण तन्मयी कर्णिका येषां तानि जाम्बूनदकर्णिकानि, तथा वज्रसन्धीनि वज्ररत्नापूरितदण्डशलाकासन्धीनी मुक्ताजालपरिगतानि अष्टौ सहस्राणि - अष्टसहस्रसंख्याका वरकाञ्चनशलाका-वरकाञ्चनमय्यः शलाका येषु तानि अष्टसहस्रवरकांचनशलाकानि, तथा 'दद्दरमलयसुगंधिसव्वोउयसुरहिसीअलच्छाया' इति दर्दरः - चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालिताः तत्र पक्वा वा ये मलय इति-मलयोद्भवं श्रीखण्डं तत्सम्बन्धिनः सुगन्धयो गन्धवासास्तद्वत्सर्वेषु ऋतुषु सुरभि शीतला च छाया येषा तानि तथा, 'मंगलभत्तिचित्ता' मङ्गलानां - स्वस्तिकादीनां अष्टानां भक्त्या - विच्छित्या चित्रं-आलेखो येषां तानि तथा, 'चंदागारोवमा' इति चन्द्राकारःचन्द्राकृति सा उपमा येषां तानि तथा, चन्द्रमण्डलवत् वृत्तानीति भावः ।
"तेसि णं तोरणाणं पुरओ दो दो चामराओ पन्नत्ताओ, ताओणं चामराओ चंदप्पभवइरवेरुलियणाणामणिरयणखचियविचित्तदंडाओ सुहुमरययदीहवालाओ संखंककुंददगरयअभयमहिअफेणपुंजसण्णिगासाओ अच्छाओ जाव पडिरूवाओ" तेषां तोरणानां पुरतो द्वे द्वे चामरे प्रज्ञप्ते, सूत्रे चामरशब्दस्य स्त्रत्वं प्राकृततत्वात्, तानि च चामराणि चंद० इति चन्द्रप्रभः - चन्द्रकान्तो वज्रं वैडूर्यं च प्रतीतं चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु ते तथा, एवंरूपाश्चित्रा - नानाकारा दण्डा येषां चामराणां तानि तथा, सूक्ष्मा रजतमया दीर्घा वाल येषां तानि तथा, संख० इति शङ्खः - प्रतीतः अङ्को - रत्नविशेषः 'कुंदे' ति कुन्दपुष्पं दकरजः - उदककणाः अमृतमथितफेनपुञ्जाः - क्षीरोदजलमथनसमुत्था फेनपुंजास्तेषामिव सन्निकाशः - प्रभा येषां तानि तथा, "अच्छाओ इत्यादि प्राग्वत् ।
“तेसि णं तोरणाणं पुरओ दो दो तेल्लसमुग्गया पन्नत्ता कोट्ठसमुग्गा पत्तसमुग्गा चो असमुग्गा तगरसमुग्गा एलासमुग्गा हरिआलसमुग्गा हिंगुलयसमुग्गा मणोसिलासमुग्गा अंजणसमुग्गा सव्वरयणामया अच्छा जाव पडिरूवा" तेषां तोरणानां पुतो द्वौ द्वौ तैलसमुद्गकौ - सुगन्धितैलाधारविशेषौ प्रज्ञप्तौ, एवं कोष्ठादिसमुद्गका अपि वाच्याः, नवरं कोष्ठ- गन्धद्रव्यविशेषः पत्रं - तमालपत्रादि चोअं-त्वग्नामकं गन्धद्रव्यं अञ्जनं-सौवीराञ्जनं, अत्र सङ्ग्रहणिगाथा - 119 11 "तेल्ले कोट्ठ समुग्गे पत्ते चोए अ तगर एला य । हरिले हिंगुल मणोसिला अंजणसमुग्गे ॥"
६१
इति एते सर्वेऽपि समुद्गकाः सर्वात्मना रत्नमया इत्यादि प्राग्वत्, “विजए णं दारे असयं चक्कझयाणं अट्ठसयं मिगझयाणं अट्ठसयं गरुलज्झयाणं अट्ठसयं विगज्झयाणं असयं छत्तज्झायाणं अट्ठसयं पिच्छज्झयाणं अट्ठसयं सउणिज्झयाणं अट्ठसयं सिंहज्झयाणं अट्ठसयं वसहज्झयाणं अट्ठसयं सेआणं चउविसाणवरनागकेऊणं एवामेव सपुव्वावरेणं विजयद्दारे असीयं के सहस्सं भवतित्तिमक्खायं" अत्र व्याख्या - तस्मिन् विजयद्वारे अष्टशतं - अष्टाधिकं शतं चक्रध्वजानां चक्रालेखरूपचिन्होपेतानां ध्वजानां, एवं मृगगरुडवृकच्छत्रपिच्छशकुनिसिंहवृषभचतुर्दन्तहस्तिध्वजानामपि प्रत्येकमष्टशतमष्टशतं वक्तव्यं, एवामेव- अनेन प्रकारेण सह पूर्वं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International