________________
वक्षस्कारः-४
३३९
पञ्चत्थिमेणं मालवंतस्स वखारपव्वयस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे दाहिणद्धकच्छे उत्तरदाहिणायए पाईणपडीणविच्छिण्णे अट्ठ जोअणसहस्साइंदोन्निअएगसत्तरे जोअणसए एकंच एगूणवीसइभागंजोअणस्स आयामेणं दो जोअणसहस्सइंदोन्नि अतेरसुत्तरे जोअणस्सए किंचिविसेसूणे विक्खम्भेणं पलिअंकसंठाणसंठिए।
दाहिणद्धकच्छस्सणंभंते! विजयस्स केरिसएआयारभावपडोआरेप०गो० बहुसमरमणिज्जे भूमिभागे प०–जाव कत्तिमेहिं चेव अकत्तिमेहिं चेव, दाहिणद्धकच्छे णं भंते ! विजए मणुआणं केरिसए आयारभावपडोआरप० गो० तेसिणंमणुआणंछविहे संघयणेजावसव्वदुक्खाणमंतं करेति । कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे कच्छे विजए वेअद्धे नाम प०गो० दाहिणद्धकच्छविजयस्स उत्तरेणंउत्तरद्धकच्छस्स दाहिणेणं चित्तकूडस्स पञ्चत्थिमेणं मालवंतस्स वक्खारपव्वयस्स पुरथिमेणं एत्य णं कच्छे विज वेअद्धे नाम पव्वए प०__-पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहावक्खारपब्बएपुढे पुरथिमिल्लाए कोडीए जाव दोहिवि पुढे भरहवेअद्धसरिसए नवरं दो बाहाओ जीवा धनुपटुं च न कायव्वं, विजयविक्खम्भसरिसे आयामेणं, विक्खम्भो उच्चत्तंउव्वेहो तहेवच विजाहरआभिओगसेढीओ तहेव, नवरं पणपन्नं २ विजाहरणगरावासा पं०, आभिओगसेढीए उत्तरिल्लाओ सेढीओ सीआए ईसाणस्स सेसाओ सक्कस्सत्ति, कूडा
वृ. 'कहि णं भंते'त्ति क्व भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे कच्छो नाम विजयः प्रज्ञप्तः गौतम! शीताया महानद्या उत्तरस्यां नीलवतो वर्षधरपर्वतस्य दक्षिणस्यां चित्रकूटसरलवक्षस्कार-पर्वतस्यपश्चिमायांमाल्यंवतो गजदन्ताकारवक्षस्कारपर्वतस्यपूर्वस्यांअत्रान्तरेमहाविदेहे वर्षे कच्छो नाम चक्रवर्तिविजेतव्यभूविभागरूपो विजयः प्रज्ञप्तः, सर्वात्मना विजेतव्यश्चक्रवर्त्तिनामिति विजयः अनादिप्रवाहनिपतितेयंसंज्ञा तेनेदमन्वर्थमात्रदर्शनंनतु साक्षात्प्रवृत्तिमित्तोपदर्शनमिति, उत्तरदक्षिणाभ्यामायतः पूर्वापरविस्तीर्ण पल्यङ्कसंस्थानसंस्थितः आयतचतुरनत्वात्, गङ्गासिन्धुभ्यां महानदीभ्यां वैताढ्येन च पर्वतेन षड्भागप्रविभक्तः षट्खण्डीकृत इत्यर्थः, एवमन्येऽपि विजया भाव्याः, परं शीताया उदीच्याः कच्छादयः शीतोदाया याम्याः पक्ष्मादयो गङ्गासिन्धुभ्यां षोढा कृताः, शीताया चाम्या वच्छादयः शीतोदाया उदीच्या वप्रादयो रक्तारक्तवतीभ्यामिति, उत्तर-दक्षिणायतेतिविवृणोति-षोडशयोजनसहस्राणि पञ्चयोजनशतानि द्विनवत्यधिकानि द्वौ चैकोन-विंशतिभागौ योजनस्यायामेन, अत्रोपपत्तिर्यथा-विदेहविस्तारात् योजन ३३६८४ कला ८ रूपात् शीतायाः शीतोदाया वा विष्कम्भो योजन ५०० रूपः शोध्यते, शेषस्याः लभ्यते यथोक्तं मानं, इह यद्यपि शीतायाः शीतोदाया वा समुद्रप्रवेशे एव पञ्चशतयोजनप्रमाणो विष्कम्भोऽन्यत्र तु हीनो हीनतरस्तथापि कच्छादिविजयसमीपे उभयकूलवर्त्तिनो रमणप्रदेशावधिकृत्य पञ्चयोजन- शतप्रमाणो विष्कम्भः प्राप्यत इति, प्राचीनप्रतीचीनति विवृणोति-वे योजनसहस्र द्वे च योजनशते त्रयोदशोत्तरे किञ्चिदूने।।
अत्राप्युपपत्तिर्यथा-इह महाविदेहेषु देवकुरूत्तरकुरुमेरुभद्रशालवनक्षस्कारपर्वतान्तर नदीवनमुख-व्यतिरेकेणान्यत्र सर्वत्र विजयाः, तेच पूर्वापरविस्तृतास्तुल्यविस्ताराः, तत्रैकस्मिन् दक्षिणभागे उत्तरभागे वाऽष्टौवक्षस्कारगिरयः, एकैकस्य पृथुत्वं पंचयोजनशतानि, सर्ववक्षस्कार
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org