________________
वक्षस्कारः-४
३४५
विजयस्स पञ्चत्थिमेणं कच्छगावईए विजयस्स पुरथिमेणंणीलवंतस्स दाहिणिल्ले नितंब एत्थ णं महाविदेहे वासे दहावईकुंडे नामकुंडे पं० सेसंजहा गाहावईकुंडस्सजाव अट्ठो, तस्सणंदहाईकुंडस्स दाहिणेणं तोरणेणं दहावईए । कहि णं भंते ! महाविदेहे वासे आवत्ते नामं विजए पन्नत्ते ?, गोअमा! नीलवंतस्स वासहरपव्वयस्स दाहिणेणं सीआए महानईए उत्तरेणं नलिनकूडस्स वक्खारपव्वयस्स पञ्चत्थिमेणं दहावतीए महानईए पुरथिमेणं एत्थ णं महाविदेहे वासे आवत्ते नाम विजए पन्नते, सेसं जंहा कच्छस्स विजयस्स इति।
____कहिणं भंते! महाविदेहे वासे नलिनकूडे नामंवक्खारपव्वए पन्नत्ते?, गो०! नीलवंतस्स दाहिणेणं सीआए उत्तरेणं मंगलावइस्स विजयस्स पञ्चस्थिमेणं आवत्तस्स विजयस्स पुरस्थिमेणं एत्थ णं महाविविदेहे वासे नलिनकूडे णं महाविदेहे वासे नलिनकूडे नामं वक्खारपव्वए पन्नत्ते, उत्तरदाहिणायए पाईणपडीणविच्छिण्णे सेसं जहा चित्तकूडस्स जाव आसयंति ।
नलिनकूडे णंभंते! कति कूडा पं?, गोअमा! चत्तारि कूडा पन्नत्ता, तंजहा-सिद्धाययनकूडे नलिनकूडे आवत्तकूडे मंगलावत्तकडे, एए कूडा पञ्चसइआ रायहाणीओ उत्तरेणं ।
कहिणं भंते ! महाविदेहे वासे मंगलावत्ते नामं विजए पन्नते?, गोअमा! णीलवंतस्स दक्खिणेणं सीसाए उत्तरेणं नलिनकूडस्स पुरस्थिमेणं पंकावईए पञ्चत्थिमेणं एत्थ णं मंगलावत्ते नामं विजए पन्नत्ते, जहा कच्छस्स विजए तहा एसो भाणियब्वो जाव मंगलावत्ते अ इत्थ देवे परिवसइ, से एएणद्वेणं०/कहि णं भंते ! महाविदेहे वासे पंकावई कुंडे नामं कुंडे पन्नत्ते ? गोअमा! मंगलावत्तस्स पुरथिमेणं पुक्खलविजयस्स पञ्चत्थिमेणं णीलवंतस्स दाहिणे नितंबे, एत्थ ण पंकावई जाव कुंडे पन्नत्तेतं चेव गाहावइकुंडप्पमाणंजाव मंगलावत्तपुक्खलावत्तविजये दुहा विभयमाणी २ अवसेसं तं चेव जं चेव गाहावईए।
___कहिणं भंते ! महाविदेहे वासे पुक्खलावत्तेनामं विजए पन्नत्ते?, गोअमा! नीलवंतस्स दाहिणेणं सीआए उत्तरेणं पंकावईए पुरथिमेणं एकसेलस्स वक्खारपव्वयस्स पच्चत्थिमेणं, एत्थ णं पुस्खलावत्ते नामं विजए पन्नते जहा कच्छविजए तहा भाणिअव्वं जाव पुक्खले अइत्थ देवे महिड्डिए पलिओवमटिइए परिवसइ, से एएणटेणं०।
कहिणं भंते ! महाविदेहे वासे एगसेले नामं वक्खारपव्वए पं०? गो० ! पुक्खलावत्तचक्कवट्टिविजयस्स पुरथिमेणं पोक्खलावतीचक्कवट्टिविजयस्स पञ्चस्थिमेणं नीलवंतस्सदक्खिणेणं सीआए उत्तरेणं एत्थणं एगसेले नामं वक्खार पव्वए प० चित्तकूडगमेणं नेअब्बो जाव देवा आसयंति, चत्तारिकूडा, प० तं०-सिघ्याययन कूडे एगसेलकूडे पुक्खलावत कूडे पुक्ख लावरकूडे कूडाणंतं चेवपंचसइअंपरिमाणं जाव एगसलेक्षदेवे महिद्धिण, कहिणं भंते महाविदेहे वासे पुक्खलिावइ नामंचक्कवट्टीविजयेप०? गो० नीलवंतस्सदक्खिणेणंसीआएउत्तरेणं० उत्तरिल्लस्ससीआमुहयवनवस्सपञ्चत्थिमेणं एगसेलस्सवक्खारपवयस्सपुरस्थिमेणं० एत्थ णं महाविदेहे वासे पुक्खलावई नामं विजए प० उत्तरदाहिणायएएवं कच्छ विजयस्सजावपुक्खलावइंअइत्थ देवे परिवसइएएणडेणं,
कहिणं भंते !महाविदेहेवासे सीयाए महानइए उत्तरिल्ले सीआमुहवने नामंवने प० गो० नीलवंतस्स दक्खिणेणं सीआए उत्तरेणं पुरथिमलवणसमुदस्स पञ्चत्थिमेणं पुक्खलावइचक्वट्टिविजयस्स पुरथिमेणं, एत्थ णं सीआमुहवने नामं वने पन्नत्ते उत्तरदाहिणायए
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org