________________
३४४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१७० पूर्वेषां सम्प्रदायः-सर्वत्राद्यं सिद्धायतनकूटं महानदीसमीपतो गण्यमानत्वाद् द्वितीयं स्वस्ववक्षस्कारनामकं तृतीयं पाश्चात्यविजयनामकं चतुर्थं प्राच्यविजयनामकमिति, अथास्य नामार्थं प्ररूपयति
____ 'एत्थण'मित्यादि, अत्र चित्रकूटनामा देवः परिवसति तद्योगाच्चित्रकूट इति नाम, अस्य राजधानी मेरोरुत्तरतः शीताया उत्तरदिग्भाविवक्षस्काराधिपतित्वात्, एवमग्रेतनेष्वपि वक्षस्कारेषु यथासम्भवं वाच्यमिति । गतः प्रथमो वक्षस्कारः, अधुना द्वितीयविजयप्रश्नावसरः
मू. (१७१) कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे सुकच्छे नामं विजए पन्नते?, गोअमा! सीआए महानईए उत्तरेणं नीलवंतस्सवासहरपब्वयस्स दाहिणेणं गाहावईएमहानईए पञ्चत्थिमेणं चित्तकूडस्स वखारपव्वयस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे सुकच्छे नामं विजए पन्नत्ते, उत्तरदाहिणायए जहेव कच्छे विजए तहेव सुकच्छे विजए, नवरं खेमपुरा रायहाणी सुकच्छे राया समुप्पज्जइ तहगेव सव्वं ।
कहिणंभंते! जंबुद्दीवे २ महाविदेहे वासे गाहावइकुंडे पन्नते?, गो० सुकच्छविजयस्स पुरस्टिमेणं महाकच्छस्स विजयस्स पञ्चत्थिमेणं नीलवंतस्स वासहरपव्वयस्स दाहिणिल्ले नितम्बे एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे गाहावइकुंडे नामं कुंडे पन्नते, जहेव रोहिअंसाकुंडे तहेव जाव गाहावइदीवे भवणे, तस्स णं गाहावइस्स कुंडस्स दाहिणिल्लेणं तोरणेणं गाहावई महानई पवूढा समाणी सुकच्छमहाकच्छविजएदुहाविभयमाणी २ अट्ठावीसाए सलिलासहस्सेहिं समग्गा दाहिणेणं सीअं महानइं समप्पेइ, गाहावई णं महानई पवहे अ मुहे अ सव्वत्थ समा पणवीसं जोअणसयं विक्खम्भेणं अद्धाइजाइं जोअणाइं उव्वेहेणं उभओ पासिंदोहि अपउमवरवेइआहिं दोहि अ वनसंडेहिं जाव दुण्हवि वण्णओ इति ।
कहि णं भंते ! महाविदेहे वासे महाकच्छे नाम विजये पन्नते?, गोअमा! नीलवंतस्स वासहरपव्वयस्स दाहिणेणं सीआए महानईए उत्तरेणं पम्हकूडस्स वक्खारपव्वयस्स पञ्चस्थिमेणं गाहावईए महानईए पुरथिमेणं एत्थ णं महाविदेहे वासे महाकच्छे नामं विजए पन्नत्ते, सेसं जहा कच्छविजयस्स जाव महाकच्छे इत्थ देवे महिद्धीए अट्ठो अ भाणिअव्वो।
कहिणंभंते! महाविदेहे वासेपम्हकूडे नामंवक्खारपव्वएपन्नते?, गोअमा! नीलवंतस्स दक्खिणेणं सीआए महानईए उत्तरेणं महाकच्छस्स पुरस्थिमेणं कच्छावईए पञ्चत्थिमेणं एत्थ णं महाविदेहे वासे पम्हकूडे नामं वक्खारपव्वए पन्नत्ते, उत्तरदाहिणायए पाईणपडणविच्छिण्णे सेसंजहा चित्तकूडस्स जावआसयंति, पम्हकूडे चत्तारिकूडापं० तं०-सिद्धाचयणकूडे पम्हकूडे महाकच्छकूडे कच्छावइकूडे एवंजाव अट्ठो, पम्हकूडेइत्थदेवे महद्धिएपलिओवमठिईएपरिवसइ, से तेणट्टेण गोयमा! एवं वुच्चइ। ____कहि णं भंते ! महाविदेहे वासे कच्छगावती नामं विजए पं० गो० नीलवंतस्स दाहिणेणं सीआएमहानईए उत्तरेणंदहावतीए महानईएपञ्चस्थिमेणंपम्हकूडस्स पुरथिमेणं एत्थणं महाविदेहे वासे कच्छगावीत नामं विजए पं० उत्तरदाहिणायए पाईणपडीणविच्छिण्णे सेसं जहा कच्छस्स विजयस्स जाव कच्छगावई अ इत्थ देवे।
कहि णं भंते ! महाविदेहे वासे दहावई कुंडे नामं कुंडे पन्नते?, गोअमा! आवत्तस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org