________________
वक्षस्कारः-५
३९७ 'तएण'मित्यादि, ततः शक्रो देवेन्द्रोदेवराजातान् बहून्वैमानिकान् देवान् उपतिष्ठमानान् पश्यति हष्टवाच हट्टतुट्ठ इत्येकदेशेन सर्वोऽपिहर्षालापको ग्राह्यः, पालकनामविमानविकुर्वणाधिकारिणमाभियोगिकंदेवंशब्दयन्ति, शब्दयित्वा च एवमवादीत्, यदवादीत्तदाह-खिप्पामेव'त्ति, इदंयानविमानवर्णकंप्राग्वत्, नवरंयोजनशतसहसविस्तीर्णमित्यत्र प्रमाणांगुलनिष्पन्नंयोजनलक्षं ज्ञेयं, ननुवैक्रियप्रयोगजनितत्वेनोत्सेधांगुलनिष्पन्नत्वमप्यस्य कुतो नेतिचेन 'नगपुढविविमाणाई मिणसुपमाणंगुलेणंतु' इथिवचनात् अस्य प्रमाणांगुलनिष्पन्नत्वंयुक्तिमत्, नच 'नगपुढविविमाणाई तिवचनंशाश्वतविमानापेक्षयान यानविमानापेक्षयेत्तिज्ञेयंअस्योत्सेधांगुलप्रमाणनिष्पन्नत्वे जंबूद्वीपान्तः सुखप्रवेशनीयत्वेन नन्दीश्वरे विमानसंकोचनस्य वैयर्थ्यांपत्तेः, तथा श्रीस्थानाङ्गे चतुर्थाध्ययने 'चत्तारि लोगेसमा पन्नत्ता, तंजहा
___ अपइट्टाणे नरए १ जंबुद्दीवे दीवे २ पालए जाणविमाणे ३ सव्वट्ठसिद्धे महाविमाणे ४ इत्यत्रापि पालकविमानस्य जंबूद्वीपादिभिःप्रमाणतःसमत्वंप्रमाणांगुलनिष्पन्नत्वेनैवसम्भवतीति दिक्, तथा पञ्चशतयोजनोच्चं शीघ्रं त्वरितजवनं, अतिशयेन वेगवदित्यर्थः, निर्वाहि-प्रस्तुतकार्यनिर्वहणशीलं पश्चात्पूर्वपदेन कर्मधारयः, एवंविधं दिव्यं यानविमानं विकुर्वस्व विकुळच एतामाज्ञप्तिं प्रत्यर्पय, कृतकृत्यो निवेदय इत्यर्थः । तदनु यदनुतिष्ठति स्म पालकस्तदाह
मू. (२२८) तए णं से पालयदेवे सक्केणं देविंदेणं देवरन्ना एवं वुत्ते समाणे हट्टतुट्ठ जाव वेउब्विअसमुग्घाएणं समोहणित्ता तहेव करेइ इति, तस्स णं दिव्वस्स जाणवमाणस तिदिसिं तओ तिसोवाणपडिरूवगा वण्णओ, तेसिणं पडिरूवगाणंपुरओपत्तेअंर तोरणावण्णओजावपडिख्वा ।
तस्सणंजाणविमाणस्स अंतो बहुसमरमणिज्जे भूमिभागे, सेजहा नामएआलिंगपुखरेइ वा जाव दीविअचम्मेइ वा अनेगसंकुकीलकसहस्सवितते आवडपच्चावडसेढिपसेढिसुत्थिअसोवत्थिअवद्धमाण पूसमामवमच्छंडगमगरंडगजारमारफुल्लावलीपमपत्तसागरतरंगवसंतलयप उलयभत्तिचित्तेहिं सच्छाएहिं सप्पमेहिं समरीइएहिं सउञ्जोएहिं नानाविहपञ्चवण्णेहिं मणीहिं उवसोमिए ।
तेसि णं मणीणं वण्णे गंधे फासे अभाणिअव्वे जहा रायप्पसेणइज्जे, तस्स णं भूमिभागस्सबहुमज्झदेसभआए पिच्छाघरमण्डवे अनेगखम्भसयसण्णिविटेवण्णओजावपडिरूवे, तस्स उल्लोए पउमलयभत्तिचित्ते जाव सव्वतवणिजमए जाव पडिरूवे, तस्स णं मंडवस्स बहुसमर मणिजस्सभूमिभागस्स बहुमज्झदेसभागंसिमहंएगा मणिपेढिआअट्ठजोअणाइंआयामविक्खम्भेणं चत्तारि जोअणाई बाहल्लेणं सव्वमणिमयी वण्णओ, तीए उवरिं महं एगे सीहासणे वण्णओ, तस्सुवरि महं एगे विजयदूसे सव्वरयणामए वण्णओ, तस्स मज्झदेसभाए एगे वइरामए अंकुसे
एत्थ णं महं एगे कुम्भिक्के मुत्तादामे, सेणं अन्नेहिं तदछुच्चत्तप्पमाणमित्तेहिं चउहिं अद्धकुम्भिक्केहिं मुत्तादामेहिं सव्वओ समंता संपरिखित्ते, ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरगमण्डिआ नानामणिरयणविविहहारद्धहारउवसोमिआ समुदया ईसिं अन्नमन्नमसंपत्ता पुब्वाइएहिं वाएहिं मंदं एइज्जमाणा २ जाव निब्बुइकरेणं सद्देणं ते पएसे आपूरेमाणा २ जाव अईव उवसोभेमाणा २ चिट्ठतित्ति । तस्स णं सीहासणस्स अवरत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं एत्थ णं सक्कस्स चउरासीए सामानिअसाहस्सीणं चउरासीइ भद्दासणसाहस्सीओ पुरथिमेणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org