________________
२२०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/७६
यथा २ स्वयं साधयामास तता २ भरतस्य राज्ञो निवेदयति २ त्वा प्राभृतानि अर्पयित्वा च अत्र स्थित इति गम्यं, अन्यथा क्त्वान्तपदेन सह सङ्गतिर्न स्यात्, ततः प्रभुणा सत्कारितो वस्त्रादिभिः सन्मानितो बहुमानवचनादिभिः सहर्ष प्राप्तप्रभुसत्कारत्वात् विसृष्टः-स्वस्थानगमनार्थमनुज्ञातः स्वकं-निजं पटमंडपं-दिव्यपटकृतमण्डपं मध्यपदलोपी समासः पटमण्डपोपलक्षितं प्रासादं वा अतिगतः-प्राविशत्, अथ स्वकावासप्रविष्टो यथा सुषेणो विललास तथा चाह
__ 'ततेण मित्यादि, ततः स सुषेणः सेनापति हाए' इत्यादि प्राग्वत्, जिमितो-भुक्तवान् राजभोजनविधिना भुक्त्युत्तरं-भोजनोत्तरकाले आगतः सन् उपवेशनस्थाने इति गम्यं, अत्र यावत्पदादिदं दृश्यं–'आयंतेचोक्खे परमसुईभूए' इति, अत्र व्याख्या-आचान्तः-शुद्धोदकयोगेन कृतहस्तमुखशौचःचोक्षो-लेपसिकथाद्यपनयनेन अत एव परमशुचीभूतः-अत्यर्थः पावनीभूतः, इदंचपदत्रयंयोजनायाः क्रमप्राधान्येन भुत्तुरागए समाणे इतिपदात्पूर्वं योज्यं, इत्थमेव शिष्टजनक्रमस्य दृश्यमानत्वात्, अन्यथा भुक्त्युत्तरकाले आचमनादिकंपामराणामिव जुगुप्सापात्रं स्यात्, पुनः सेनापतिविशिनष्टि-सरसेन गोशीर्षचन्दनेनोक्षिता-सिक्ताः गात्रे-शरीरेभवागात्राः-शरीरावयवावक्षःप्रभृतयो यत्रतदेवंविधंशरीरंयस्यसतथा, अत्रयच्चन्दनेन सेचनमुक्तंतन्मार्गश्रमोत्थवपुस्तापव्यपोहाय, सिक्तं हि चन्दनमङ्गुलितापविरहितत्वादतिशीतलस्पर्श भवतीति।
'उप्पिं ति उपरि प्रासादवरस्य सूत्रे च लुप्तविभक्तिकतया निर्देश आर्षत्वात् गतः-प्राप्तः स्फुटद्भिरिव-अतिरभसास्फालनवशाद्विदलभिरिवमृदङ्गानां मईलानांमस्तकानीवमस्तकानिउपरितनभागाउभयपावें चर्मोपनद्धपुटानीति तैरुपनृत्यमान इत्यादि योज्यं,अत्रकरणेतृतीया, तथा द्वात्रिंशताऽभिनेतव्यप्रकारैः राजप्रश्नीयोपाङ्गसूत्रविवृतैः पात्रैर्वा बद्धैः-उपसम्पन्त्रैर्नाटकैः प्रतीतैर्वरतरुणीभि-सुभगाभिः स्त्रीभिः भूभुजंगरागेषु परममोहनत्वेनतासामेवोपयोगात्, सम्प्रयुक्तैः प्राब्धैरुपनृत्यमानो-नृत्यविषयीक्रियमाणस्तदभिनयपुरस्सरंनर्तनात्, उपगीयमानस्तदगुणगानात्, उपलभ्यमानस्तदीप्सितार्थसम्पादनात्, महता इति विशेषणं प्राग्वत् इष्टान्-इच्छाविषयीकृतान् शब्दस्पर्शरसरूपगन्धानपञ्चविधान्मानुष्यकान्-मनुष्यसम्बन्धिनःकामभोगान्–कामांश्च भोगांश्च इतिप्राप्तसंज्ञकान्, तत्रशब्दरूपे कामौस्पर्शरसगन्धा भोगाइतिसमयपरिभाषा, भुआनः-अनुभवन् विहरतीति । अथ तमिस्रगुहाद्वारोदघाटनायोपक्रमते ।
मू. (७७) तए णं से भरहे राया अन्नया कयाई सुसेणं सदावेइ २ ता एवं वयासी-गच्छ णं खिप्पामेव भो देवाणुप्पिआ ! तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडे विहाडेहि २ ता मम एअमाणत्तिअंपञ्चप्पिणाहित्ति, तएणं से सुसेणे सेनावई भरहेणंरन्नाएवंवुत्ते समाणे हट्टतुट्टचित्तमाणदिए जाव करयलपरिग्गहिअंसिरसावत्तं मत्थए अंजलिं कहुजाव पडिसुणेइ २ ता भरहस्स रन्नो अंतियाओ पडिनिक्खमइ २ ताजेणेव सए आवासे जेणेव पोसहसाला तेणेव उवागच्छइ २ ता दब्मसंथारगं संथरइ जाव कयमालस्स देवस्स अट्ठमभत्तं पगिण्हइ पोसहसालाए पोसहिए बंभयारी जाव अट्ठमभत्तंसिपरिणममाणंसिपोसहसालाओपडिनिक्खमइ र त्ता।जेणेव मजणघरे तेणेव उवा०२ ता हाए कयबलिकम्मेकयकोउअमंगलपायच्छित्ते सुद्धप्पावेसाई मंगलाई वत्थाई पवर परिहिए अप्पमहग्याभरणालंकियसरीरेधूवपुष्फगंधमल्लहत्थगए मजणघराओपडिनिक्खमइ २त्ता जेणेव तिमिसगुहाए दाहिणिल्लस्सदुवारस्स कवाडा तेणेव पहारेत्थ गमणाए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org