________________
वक्षस्कारः-३
२२१
तएणंतस्स सुसेणस्स सेनावइस्स बहवे राईसरतलवरमाडंबिअजावसत्यवाहप्पभियओ अप्पेगइआ उप्पलहत्थगया जाव सुसेणं सेणावई पिट्ठओ २ अनुगच्छंति, तए णं तस्स सुसेणस्स सेनावइस्स बहूईओखुजाओ चिलाइआओ जाव इंगिअचिंतिअपत्थिअविआणिआउनिउणकुसलाओ विनीआओ अप्पेगइआओ कलसहत्थगयाओ जाव अनुगच्छंतीति।
तएणं से सुसेणे सेनावई सब्बिद्धीए सव्वजुईजाव निग्घोसणाइएणंजेणेव तिमिसगुहाए दाहिणिल्लस्सदुवारस्स कवाडातेणे उवागच्छइरत्ता आलोए पनामंकरेइरत्तालोमहत्थगंपरामुसइरत्ता तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडे लोमहत्येणंपमजइ २ ता दिव्वाए उदगधाराए अब्भुक्खेइ २ ता सरसेणं गोसीसचंदणेणं पंचंगुलितले चच्चए दलइ २ ता अग्गेहिं वरेहिं गंधेहि अ मल्लेहि अ अच्छिणेइ २ ता पुप्फारुहणं जाव वत्थारुहणं करेइ २ ता आसत्तोसत्तविपुलवट्ट जाव करेइ २ ता अच्छेहि सण्हेहिं रययामेहिं अच्छरसातंडुलेहि तिमिस्सगुहाए दाहिणिल्लस्स दुवारस्स कवाडाणं पुरओ अट्ठट्टमंगलए आलिहइ तं०- सोत्थिय सिरिवच्छ जाव कयग्गहयगहिअकरयलपब्भट्ठचंदप्पभवइरवेरुलिअविमलदंडंजावधूवंदलयइ २ ता वामं जाणुंअंचेइ२ त्ता करयल जाव मत्थए अंजलिं कट्ट कवाडाणं पनामं करेइ २ त्ता दंडरयणं परामुसइ ।
तएणतंदंडरयणंपंचलइअंवइरसारमइअंविनासणंसव्वसत्तुसेण्णाणंखंधावारे नरवइस्स गड्डदरिविसमपब्भारगिरिवरपवायाणं समीकरणं संतिकरं सुभकरं हितकरं रन्नो हिअइच्छिअमनोरहपूरगं दिव्वमप्पडिहयं दंडरयणंगहाय सत्तकृपयाइंपञ्चोसक्का पञ्चोसकित्तातिमिस्सगुहाए दाहिणिल्लस्स दुवारस्स कवाडे दंडरयणेणं महया २ सद्देणं तिक्खुत्तो आउडेइ ।
तएणं तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडा सुसेणसेनावइणा दंडरयणेणं महया २ सद्देणं तिखुत्तो आउडिआ समाणा महया २ अद्देणं कोंचारवं करेमाणा सरसरस्स सगाई २ ठाणाइं पञ्चोसक्कित्था, तए णं से सुसेणे सेनावई तिमिसगुहाए दाहिणिलस्स दुवारस्स कवाडे विहाडेइ २ ता जेणेव भरहे राया तेणेव उवागच्छइ २ ता जाव भरहं रायं करयलपरिग्गहिअं जएणविजएणंवद्धावेइ २ ता एवंवयासी-विहाडिआणंदेवा० तिमिसगुहाए दाहिणिल्लदुवारस्स कवाडा एअण्णं देवाणुप्पिआणं पिअंनिवेएमो पिअंभे भवउ, तए णं से भरहे राया सुसेणस्स सेनावइस्स अंतिए एअमटुं सोचा निसम्म हट्टतुट्ठचित्तमानदिए जाव हिअए सुसेणं सेनावई सक्कारेइ सम्माणेइ सक्कारिता सम्माणित्ता कोडुबिअपुरिसे सद्दावेइ २ ता एवं वयासी
खिप्पामेव भो देवाणुप्पिआ ! आभिसेकं हत्थिरयणं पडिकप्पेह हयगयरहपवर तहेव जाव अंजणगिरिकूडसण्णिभं गयवरं नरवई दूरुढे ।
वृ. 'तएणं से भरहेराया अन्नया' इत्यादि, एतच्च निगदसिद्धं, सम्बन्धसन्तत्यव्युच्छित्यर्थं संस्कारमात्रेण विव्रियते, ततः स भरतो राजा अन्यदा कदाचित् सुसेणं सेनापतिं शब्दयतिआकारयति, शब्दयित्वा चैवमवादीत्-गच्छक्षिप्रमेवभो देवानुप्रिय! तमिस्रगुहायादाक्षिणात्यस्य द्वारस्य कपाटौ विघाटय-सम्बद्धौ वियोजय उद्घाटयेतियावत्, ममैतामाज्ञप्तिकां प्रत्यर्पय ।
'तएणमित्यादि,अत्रभरताज्ञाप्रतिश्रवणादिकंमज्जनगृहप्रतिनिष्क्रमणान्तंप्राग्वद्वयाख्येयं, नवरंयत्रैवतमिस्रगुहाया दाक्षिणात्यस्य द्वारस्य कपाटौतत्रैव गमनाय प्रधारितवान्-गमनसङ्कल्पमकरोत्, ‘तए णमित्यादि, ततस्ममिस्रागुहागमनसङ्कल्पकरणानन्तरं तस्य सुषेणस्य बहवो
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org