________________
वक्षस्कारः-३
२२३ बहुव्यापित्वाद् बह्वनुनादित्वाच्च य आरवः-शब्दस्तं कुर्वाणौ ‘सरसरस्स'त्तिअनुकरणशब्दस्तेन ताद्दशंशब्दं कुर्वाणी कपाटावित्यर्थः स्वके २-स्वकीये २ स्थानेऽवष्टम्भभूततोड्डुकरूपे यत्रागतावचलतया तिष्ठत इति ते यावत् प्रत्यवाष्वष्किषातां-प्रत्यपससपेतुः । _ 'तए णमित्यादि, इदं च सूत्रमावश्यकचूर्णी वर्द्धमानसूरिकृतादिचरित्रे च न श्यते, ततोऽनन्तरपूर्वसूत्रएव कपाटोदघटनमभिहितं, यदिचैतत्सूत्रादर्शानुसारेणेद॑ सूत्रमवश्यं व्याख्येयं तदा पूर्वसूत्रे सगाई २ ठाणाई इत्यत्रार्षत्वात् पञ्चमी व्याख्येया तेन स्वकाभ्यां २ स्थानाभ्यां कपाटद्वयसम्मीलनास्पदाभ्यां प्रत्यवस्तृतावितिकिञ्चिद्विकसितावित्यर्थः तेन विघाटनार्थकमिदं न पुनरुक्तमिति, ततः-कपाटप्रत्यपसर्पणादनुस सुषेणः सेनापति तमिम्रगुहाया दाक्षिणात्यस्य द्वारस्यकपाटौ विघाटयति-उदघाटयति, ततः किं कृतमित्याह-'विहाडेत्ता' इत्यादि, प्रायः प्राग् व्याख्याता), नवरं विघाटितौ देवानुप्रियाः! तमिसगुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ एतद्देवानुप्रियाणां प्रियं निवेदयामः, अत्र निवेदकस्य सेनानीरत्नस्यैकत्वात् क्रियायां एकवचनस्यौचित्ये यन्निवेदयामइत्यत्र बहुवचनंतत्सपरिकरस्याप्यात्मनो निवेदकत्वख्यापनार्थं तच्च बहूनामेकवाक्यत्वेन प्रत्ययोत्पादनार्थं, एतत् प्रियं-इष्टं भे-भवतां भवतु, ततो भरतः किं चक्रे इत्याह
"तए णमित्यादि, व्यक्तं गजारूढः सन् यन्न पतिश्चक्रे तदाह
मू. (७८) तएणं से भरहे राया मणिरयणं परामुसइ तोतं चउरंगुलप्पमाणमित्तंच अणग्धं तंसिअंछलंसं अणोवमजुइ विअंगणिरयणपतिसमं वेरुलिअंसव्वभूअकंतं जेण य मुद्धागएणं दुक्खंण किंचि जाव हवइ आरोग्गे असव्वकालं तेरिच्छिअदेवमाणुसकया य उवसग्ग सब्वे ण करेंतितस्सदुक्खं। संगामेऽविअसत्थवज्झो होइ नरोमणिवरंधरेंतोठिअजोव्वणकेसअवडिअणहो हवइ असव्वभयविप्पमुक्तो, तं मणिरयणं गहाय से नरवई हत्थिरयणस्स दाहिणिल्लाए कुंभीए निक्खिवइ, तएणं से भरहाहिवे नरिदे हारोत्थए सुकयरइवछे जाव अमरवइसण्णिभाए इद्धीए पहिअकित्ती मणिरयणकउज्जोए चक्करयणदेसिअमग्गे अनेगरायसहस्साणुआयमग्गे महयाउक्किट्ठसीहणायबोलकलकलरवेणं समुद्दरवभूअंपिव करेमाणे २ जेणेव तिमिसगुहाए दाहिणिल्ले दुवारे तेणेव उवागच्छइ २ ता तिमिसगुहं दाहिणिल्लेणं दुवारेणं अईइ ससिव्व मेहंधयारनिवहं
तएणं से भरहे राया छत्तलंदुवालसंसिअंअट्ठकण्णिअंअहिगरणिसंठिअंअट्ठसोवण्णिअं कागणिरयणं परामुसइत्ति । तए णं तं चउरंगुलप्पमाणमित्तं अट्ठसुवण्णं च विसहरणं अउलं चउरंससंठाणसंठिअंसमतलं माणुम्माणजोगाजतो लोगे चरंति सव्वजणपण्णवगा, न इव चंदो नइव तत्थ सूरेन इव अग्गी नइवतत्थ मणिणोतिमिरंपासेंति अंधयारे जत्थ तयं दिव्वंभावजुतं दुवालसजोअणाइं तस्स लेसाउ विवद्धति तिमिरनिगरपडिसेहिआओ।
रत्तिं च सव्वकालं खंधावारे करेइ आलोअंदिवसभूअंजस्स पभावेण चक्कवट्टी, तिमिसगुहं अतीति सेण्णसहिए अभिजेत्तु बितिअमद्धभरहं रायवरे कागणिं गहाय तिमिसगुहाए पुरच्छिमिल्लपञ्चत्थिमिल्लेसुं कडएसुं जोअणंतरिआई पंचधणुसयविक्खंभाइं जोअणुजोअकराई चक्कणेमीसंठिआई चंदमंडलपडिनिकासाइंएगूणपण्णं मंडलाइं आलिहमाणे २ अनुप्पविसइ।
तए णं सा तिमिसगुहा भरहेणं रन्ना तेहिं जोअणंतरिएहिं जाव जोअणुजोअकरेहिं एगूणपन्नाए मंडलेहिं आलिहिज्जमाणेहिं २ खिप्पामेव आलोगभूआ उज्जोअभूआ दिवसभूआ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org