________________
१५६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/४६ देवराया मेहकुमारे देवे सदावेइ ३ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ! तित्थगरचिइगं जाव अनगारचिइगं च खीरोदगेणं निव्वावेह, तए णं ते मेहकुमारा देवा तित्थगरचिइगं जाव निव्वावेति । तए णं से सक्के देविंदे देवराया भगवओ तित्थगरस्स उवरिलं दाहिणं सकहं गेण्हइ ईसाणे देविंदे देवराया उवरिलं वामं सकहं गेण्हइ, चमरे असुरिंदे असुरराया हिडिल्लं दाहिणं सकहं गेण्हइ बली वइरोअणिंदे वइरोअणराया हिडिल्लं वामं सकह गेण्हइ, अवसेसा भवणवइ जाव वेमाणिआ देवा जहारिहं अवसेसाइंअंगमंगाई, केई जिणभत्तीए केई जीअमेअंतिकट्ठ केइ धम्मोत्तिकडे गेण्हंति।
तएणं से सक्के देविंदे देवराया बहवे भवणवइ जाव वेमाणिए देवे जहारिहं एवं वयासीखिप्पामेव भो देवाणुप्पिआ! सब्बरयनामए महइमहालए तओ चेइअथूभे करेह, एगं भगवओ तित्थगरस्स चिइगाए एगंगणहरचिइगाए एगं अवसेसाणं अणगाराणंचिइगाए, तएणं ते बहवे जाव करेति । तए णं ते बहवे भवणवइ जाव वेमाणिआ देवा तित्थगरस्स परिनिव्वाणमहिम करेंति र त्ता जेणेव नंदीसरवरे दीवे तेणेव उवागच्छन्ति।
तए णं से सक्के देविंदे देवराया पुरच्छिमिल्ले अंजनगपव्वए अट्ठाहिअंमहामहिमं करेति, तएणंसक्कस्स देविंदस्स० चत्तारिलोगपाला चउसुदहिमुहगपव्वएसुअट्ठाहियं महामहिमंकाति, ईसाणे देविंदे देवराया उत्तरिल्ले अंजनगे अठ्ठाहिअंतस्स लोगपाला चउसु दहिमुहगेसु अट्ठाहिअं चमरोअदाहिणिल्ले अंजनगे तस्स लोगपाला दहिमुहगपव्वएसुबली पञ्चत्थिमिल्ले अंजनगे तस्स लोगपाला दहिमुहगेसु।
तए णं ते बहवे भवणवइवाणमंतर जाव अट्ठाहिआओ महामहिमाओ करेंति करित्ता तेणेव साइं २ विमाणाइंजेणेव साइं२ भवणाइंजेणेव साओ २ सभाओ सुहम्माओ जेणेव सगा २ माणवगा चेइअखंभा तेणेव उवागच्छंति २ ता वइरामएसु गोलवट्टसमग्गएसु जिनसकहाओ पक्खिवंति २ अग्गेहिं वरेहिं मल्लेहि अ गंधेहि अ अति २ विउलाई भोगभोगाइं भुंजमाणा विहरति।
वृ. 'उसभे ण'मित्यादि कण्ठ्यं, अथ ऋषभस्य कौमारे राज्ये गृहित्वे च यावान् कालः प्रागुक्तस्तं संग्रहरूपतयाऽभिधातुमाह-'उसभेण'मित्यादि, व्यक्त। अथ छानस्थ्यादिपर्यायाभिधानपुरस्सरं निर्वाणकल्याणकमाह-'उसभे ण'मित्यादि, ऋषभोऽर्हन् एकं वर्षसहस्रं छद्मस्थपर्यायं प्राप्य पूरयित्वेत्यर्थं एकं पूर्वलक्षं वर्षसहस्रोनं केवलिपर्यायं प्राप्य एकं पूर्वलक्षं बहुप्रतिपूर्ण देशेनापि न न्यूनमितियावत् श्रामण्यपर्यायं प्राप्य चतुरशीतिं पूर्वलक्षाणि सर्वायुः पालयित्वा-उपभुज्य हेमन्तानां-शीतकालमासानां मध्ये यस्तृतीयो मासः पञ्चमः पक्षो माघबहुलो-माघमासकृष्णपक्षः तस्यमाघबहुलस्य त्रयोदशीपक्षे त्रयोदशीदिने विभक्तिव्यत्ययः प्राकृतत्वात् दशभिरनगारसहनैः सार्द्ध संपरिवृतः अष्टापदशैलशिखरे चतुर्दशेन भक्तेन-उपवासषटकेनापानकेन-पानीयाहार-रहितेन संपर्यङ्कनिष्ण्णः-सम्यक्पर्यऊन-पद्मासनेन निषण्णः-उपविष्टः, नतूर्ध्वदमादिरितिभावः, पूर्वाह्नकालसमये अभिजिन्नक्षत्रेणयोगमुपागतेनार्थाच्चन्द्रेणसुषमदुष्षमायांएकोननवत्यांपक्षेषु शेषेषु,अत्रापिविभक्तिव्यत्ययः पूर्ववत् प्राकृतत्वात्, सप्तम्यर्थे तृतीया, कालंगतो-मरणधर्मप्राप्तः व्यतिक्रान्तः संसारात्यावच्छब्दात् ‘समुजाए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org