________________
वक्षस्कारः - ४
॥२॥
॥३॥
॥४॥
॥५॥
॥६॥
॥७॥
112 11
॥९॥
119011
आधिव्याधिमहादोषमहावैरनिवारिणा ॥ कियत्कालव्यतिक्रान्तौ, सिक्तौ महत्तरैः सुरैः । बभूवतुः प्रशान्तौ तौ किं वा सिध्येन्न तज्जलात् । युग्मम् । ततस्तयोर्मिथस्त्यक्तवैरयोः सचिवैर्द्वयोः ।
प्रोचे पूर्वव्यवस्थैवं, सुधियां समये हि गीः ।। सा चैवम्-दक्षिणस्यां विमाना ये, सौधर्मेशस्य तेऽखिलाः । उत्तरस्यां तु ते सर्वेऽपीशानेन्द्रस्य सत्तया ॥ पूर्वस्यामपरस्यां च, वृत्ताः सर्वे विमानकाः । त्रयोदशापीन्द्रकाश्च, स्यु सौधर्मसुरेशितुः ॥ पूर्वापरदिशोस्त्रयनश्चतुरनश्च ते पुनः । सौधर्माधिपतेरर्द्धा, अर्द्धा ईशानचक्रिणः ॥ सनत्कुमारमाहेन्द्रेऽऽप्येष एव भवेत् क्रमः । वृत्ता एव हि सर्वत्र, स्युर्विमानेन्द्रकाः पुनः ॥ इत्थं व्यवस्थया चेतः स्वास्थ्यमास्थाय सुस्थिरौ । विमत्सरौ प्रीतिपरौ, जज्ञाते तौ सुरेश्वरौ ।। इति
॥१५॥
अथ प्रकृतं प्रस्तूयते - 'माणवगस्स' इत्यादि, माणवकस्य चैत्यस्तम्भस्य पूर्वेण - पूर्वस्यां दिशि सुधर्मायामेव सभायां सिंहासने सपरिवारे स्तः, यमकदेवयोः प्रत्येकमेकैकसद्भावात्, तस्मादेवपश्चिमायां दिशि शयनीये वर्णकञ्च तदीयः श्रीदेववर्णनाधिकारे उक्तः, शयनीययोरुत्तरपूर्वस्यां दिशि क्षुल्लकमहेन्द्रध्वजौ स्तः, तौ च मनतो महेन्द्रध्वजप्रमाणौ, सार्द्धसप्तयोजनप्रमाणावुच्चत्वेनार्द्धक्रोशमुद्वेधेन - बाहल्याभ्यामित्यर्थः, ननु यदीमौ प्रागुक्तमहेन्द्रध्वजतुल्यौ तदा किमिमौ क्षुल्लकेन विशेषितौ ?, उच्यते, मणिपीठिकाविहीनौ त एव क्षुल्लौ, कोऽर्थः ? -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
1199 11
॥१२॥
॥१३॥
"
वक्ति स्म विस्मयस्मेरः कुमारः स सुराग्रणीः । मामश्लाध्यं श्लाघते किं ? सोऽप्युवाच श्रृणु ब्रुवे ॥ नव्योत्पन्नतयाऽन्यर्हि, सौधर्मेशानशक्रयोः । विवादोऽभूद्विमानार्थं, हर्म्यार्थमिव हर्मिणोः ।। विमानलक्षा द्वात्रिंशत्तथाऽष्टाविंशति क्रमात् । सन्त्येतयोस्तथाऽप्येतौ विवदेते स्म धिग् भवम् ॥ तयोरिवोर्वीश्वरयोर्विमानर्द्धिप्रलुब्धयोः । नियुद्धादिमहायुद्धान्यप्यभूवनन्ननेकशः ॥
निवार्यते हि कलहस्तिरश्चां तरसा नरैः । नराणां च नराधीशैर्नराधीशां सुरैः क्वचित् ॥ सुराणां च सुराधीशैः सुराधीशां पुनः कथम् । केन वा स निवार्येत, वज्राग्निरिव दुःशमः ? ॥ युग्मम् । माणवकाख्यस्तम्भस्थार्हददंष्ट्राशान्तिवारिणा ।
1198 11
३२५