________________
३१६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१४३ सव्वजंबूणयामयाअच्छा, पत्तेअं२ पउमवरवेइआपरिक्खित्ता, पत्तेअं२ वणसंडवण्णओभा०, तिसोवाणपडिरूवगा तोरणचउद्दिसिं भूमिभागा य भा० तस्स णं बहुमज्झदेसभाए एत्थ णं एगे पासायवडेंसए पन्नते बाव िजोअणाइं अद्धजोअणं अद्धजोअणं च उद्धं उच्चत्तेणं इक्वतीसं जोअणाई कोसंच आयामविक्खम्भेणं वण्णओ उल्लोआ भूमिभागा सीहासणा सपरिवारा।
- एवं पासायपंतीओ एक्कतीसं जोअणाई कोसं च उद्धं उच्चत्तेणं साइरेगाई अद्धसोलसजोअणाई आयामविक्खम्भेणं बिइअपासायपंती ते णं पासायवडेंसया साइरेगाई अद्धसोलसोअणाई उद्धं उच्चत्तेणं साइरेगाइं अद्धट्माइं जोअणाई आयामविक्खम्भेणं तइअपासायपंती तेणं पासायवडेंसया साइरेगाइं अट्ठमाइं जोअणाई उद्धं उच्चत्तेणं साइरेगाई अछुट्टजोअणाइंआयामविक्खम्भेणंवण्णओसीहासणा सपरिवारा, तेसिणं मुलपूसायवडिंसयाणं उत्तरपुरच्छिमे दिसीभाए एत्थ णंजमगाणं देवाणं सहाओ सुहम्माओ पन्नत्ताओ।
- अद्धतेरस जोअणाइं आयामेणं छस्सकोसाइं जोअणाई विक्खम्भेणं नव जोअणाई उद्धं उच्चत्तेणं अनेगखम्भसयसण्णिविट्ठा सभावण्णओ, तासिणं सभाणंसुहम्माणं तिदिसिंतओ दारा पन्नत्ता, ते णं दारा दो जोअणाई उद्धं उच्चत्तेणं विक्खम्भेणं तावइअंचेव पवेसेणं, सेआ वण्णओ जाव वणमाला, तेसिणंदाराणं पुरओ पत्तेअं२ तओ मुहमंडवा पन्नत्ता, तेणंमुहमंडवा अद्धत्तेरसजोअणाइंआयामेणंछस्सकोसाइजोअणाई विक्खम्भेणं साइरेगाइंदो जोअणाई उद्धं उच्चत्तेणंजावदाराभूमिभागायत्ति, पेच्छाघरमंडवाणंतंचेवपमाणंभूमिभागोमणिपेढिआओत्ति, ताओ णं मणिपेढिआओ जोअणं आयामविक्खम्भेणं अद्धजोअणं बाहल्लेणं सव्वमणिमईआ सीहासणा भा०, तेसिणं पेच्छाघरमंडवाणंपुरओमणिपेढिआओप०, ताओणंमणिपेढिआओ दो जोअणाई आयामविक्खम्भेणं जोअणं बाहल्लेणं सव्वमणिमईओ, तासि णं उपिं पत्तेअं२ तओथूभा, तेणंथूभादो जोअणाइंउद्धं उच्चत्तेणंदोजोअणाइंआयामविक्खम्भेणं सेआ संखतल जाव अट्ठमंगलया, तेसिणं थऊभाणं चउदिसिं चत्तारि मणिपेढिआओ प०।
- ताओ णं मणिपेढिआओ जोअणं आयामविक्खम्भेणं अद्धजोअणं बाहल्लेणं, जिनपडिमाओ वत्तव्वाओ, चेइअरुक्खाणं मणिपेढिआओ दो जोअणाई आयामविक्खम्भेणं जोअणं बाहल्लेणं चेइअरुक्खवण्णओत्ति, तेसिणं चेइअरुक्खाणं पुरओ ताओ मणिपेढिआओ पन्नताओ, ताओणं मणिपेढिआओजोयणंआयामविक्खम्भेणं अद्धजोअणंबाहल्लेणं, तासिणं उप्पिं पत्तेअं२ महिंदज्झया पन्नत्ता, तेणं अट्ठमाइंजोअणाई उद्धं उच्चत्तेणं अद्धकोसं उब्बेहेमं अद्धकोसं बाहल्लेणं वइरामयवट्टवण्णओ वेइआवणसंडतिसोवाणतोरणा य भाणिअब्बा, तासि णं सभाणं सुहम्माणं छच्चमणोगुलिआसाहस्सीओ पन्नताओ, तंजहा
परथिमेण दो साहस्सीओपन्नत्ताओपञ्चत्थिमेणंदो साहस्सीओदक्खिणेणंएगा सहस्सी उत्तरेणं एगा जाव दामा चिट्ठतित्ति, एवं गोमाणसिआओ, नवरं घूवघडिआओत्ति, तासि णं सुहम्माणं समाणं अंतो बहुसमरमणिज्जे भूमिभागे पन्नते, मणिपेढिआ दो जोअणाई आयामविक्खम्भेणंजोअणंबाहल्लेणं, तासिणंमणिपेढिआणंउपिंमाणवए चेइअखम्भेमहिंदज्झयप्पमाणे उवरिंछक्कोसे ओगाहित्ता हेट्ठा छक्कोसे वज्जित्ता जिनसकहाओपन्नत्ताओत्ति, माणवगस्स पुव्वेणं सीहासणा सपरिवारा पच्चत्थिमेणं सयणिज्जवण्णओ, सयणिज्जाणं उत्तरपुरस्थिमे दिसिभाए खुड्डगमहिंदज्झया मणिपेढिआविहूणा महिंदज्झयप्पमाणा, तेसिं अवरेणं चोप्फाला पहरणकोसा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org