________________
विषयानुक्रमः
मूलाङ्कः
-२४४ वक्षस्कारः-५
विषयः
- जिनजन्माभिषेकवर्णनम्
- दिक्कुमार्य वक्तव्यता
-इन्द्राणाम् आगमनम्
- पण्डकवनं एव अभिषेकशीला
-सुघोषाघण्टा
- २४९ वक्षस्कारः-६
जम्बूद्वीपगतापदार्था
-जम्बूद्वीपेस्थिताः वर्षक्षेत्राः, कूटाः, तीर्थानि,
पर्वताः,
गुफाः, द्रहाः, नद्यः, इत्यादि वक्तव्यता
Jain Education International
पृष्ठाङ्कः मूलाङ्कः
३८० - ३६५ वक्षस्कारः-७
४२२
विषयः
जम्बूद्वीपे अवस्थितः
चन्द, सूर्य, नक्षत्र,
तारा आदि वक्तव्यता
- सूर्यमण्डल एवं तस्य आयामः, विष्कम्भः,
परिधिः, अंतर इत्यादि
- चन्द्रमण्डल एवं
तस्य आयामादि वर्णनम्
-नक्षत्रमण्डल वक्तव्यता
-संवत्सराणाम् भेदाः - तीर्थंकरादि उत्तम पुरुषाणाम्
वक्तव्यता
For Private & Personal Use Only
पृष्ठाङ्कः
४३१
www.jainelibrary.org