________________
जम्बूद्वीपप्रज्ञप्तिउपाङ्गसूत्रस्य
| जम्बूद्वीपप्रज्ञप्तिउपाङ्गसूत्रस्य विषयानुक्रमः |
मूलाङ्कः विषयः पृष्ठाङ्कः मूलाङ्कः विषयः पृष्ठाङ्कः 1१-२१ वक्षस्कारः-१ ५ -१२६ वक्षस्कारः-३
१७६ | -जम्बूद्वीपस्य प्रमाणं, संस्थानं,
-भरतनाम्नस्य हेतुः | स्वरूपं, जगति, गवाक्षं,
-विनीतानगरी -पद्मवरवेदिका
-भरतचक्रवर्तीवक्तव्यता -वनखण्ड
-चकरत्नस्य उत्पति -विजयद्वार एवं राजधानि
एवं षट्खण्ड-यात्रा -भरतक्षेत्रस्य स्थानं,
-मागध, प्रभास एवं प्रमाणं, विभागः
वरदान तीर्थ-वक्तव्यता -दक्षिणार्धभरतः
चतुर्दशरत्नानी, रत्नानाम्-वैताढ्यपर्वतः
उत्पत्ति स्थानं एवं कार्य -सिद्धायतन वर्णनम्
-भरत चक्रवाः निधयः, - -उत्तरार्द्ध भरतः
देवाः, राजानः, सेनाः, - -५३ वक्षस्कारः-२
ग्रामादयः, इत्यादि वर्णनम् -कालः, अवसर्पिणी, उत्सर्पिणि २११ | वक्षस्कारः-४ -औपमिककाल:
-चुल्लहिमवंत वर्षघर-पर्वतस्य -पल्योपम, सागरोपमं
वर्णनम्, पद्मद्रहवर्णनम् -कल्पवृक्षवर्णनम्
पद्म-वक्तव्यता -कालस्यषड्विधत्वम् एवं
-गंगा सिन्धु इत्यादितस्मिन् तस्मिन् काले
नद्यानाम् वर्णनम् वास्तव्याः मनुष्याणाम् वर्णनम्
-सिद्धायतनादि कुटाः -कुलकरवक्तव्यता
हेमवंत, हरिवर्ष, महाविदेह, -ऋषभदेवस्य वर्णनम्
कुरु, रम्यक् आदि क्षेत्राणाम् -नन्दीश्वरद्वीपे अष्टाहिनका
वर्णनम् महोत्सवः
-निषध, नीलवंत रुक्मि आदि -पञ्चभेदेमेघ वर्षा
पर्वतवक्तव्यता -मेरुपर्वतस्य वर्णनम्
८९
२४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org