________________
वक्षस्कारः-४
३११
एव साधिकचतुरशीतिषट्शताधिकत्रयास्त्रिंशद्योजनसहनप्रमाणत्वात्, तथा संस्थानेनपल्यङ्करूपेण विपुलतरक व पार्श्वद्वयेऽपीषयोस्तुल्यप्रमाणत्वात्, हैमवतादीनां पल्यङ्कसंस्थितत्वेऽपि पूर्वजगतीकोणानां संवृतत्वेन पूर्वापरेषयोर्वेषम्यादिति, तथा परिणाहेन सुप्रमाणतरक एव, तद्धनुःपृष्ठस्य जम्बूद्वीपपरिध्यर्द्धमानत्वादिति, अत एव महान्-अतिशयेन विकृष्टो-गरीयान् देहः-शरीरमाभोग इतियावत् येषांतेमहाविदेहाः, अथवा महान्-अतिशयेन विकृष्टो-गरीयान् देह:-शरीरं कलेवरं येषां ते तथा, ईशास्तत्रत्या मनुष्याः, तथाहि
तत्र विजयेषु सर्वदा पञ्चधनुःशतोच्छ्रया देवकुरुत्तरकुरुषुत्रिगव्यूतोच्छ्रयाः ततोमहाविदेहमनुष्ययोगादिदमपि क्षेत्रं महाविदेहाः, महाविदेहश्च शब्दः स्वभावा बहुवचनान्त एव, एतच्च प्रागेवोक्तं, ततो बहुवचनेन व्यवहियते, श्यते च क्वचिदेकवचनान्तोऽपि, तदपि प्रमाणं, पूर्वमशेषं प्राग्वत् । सम्प्रत्युत्तरकुरूर्वक्तुकामस्तदुपयोगित्वेन प्रथमं गन्धमादनवक्षस्कारगिरिप्रश्नमाह
मू. (१४१) कहि णं भंते ! महाविदेहे वासे गंधमायणे नामं वक्खारपववए पन्नते ?, गोअमा! नीलवंतस्स वासहरपव्वयस्स दाहिणेणंमंदरस्सपव्वयस्स उत्तरपञ्चत्थिमेणंगंधिलावइस्स विजयस्सपुरछिमेणंउत्तरकुराए पञ्चस्थिमेणंएत्थणंमहाविदेहे वासेगंधमायणे नामंवक्खारपव्वए पन्नत्तेउत्तरदाहिणायए पाईणपडीणविच्छिण्णे तीसंजोअणसहस्साइंदुन्निअनउत्तरे जोअणसए छच्च य एगूणवीसइभाए जोअणस्स आयामेणं नीलवंतवासहरपव्वयंतेणं चत्तारिजोअणसयाई उद्धं उच्चत्तेमंचत्तारिगाउअसयाइंउब्वेहेणंपञ्चजोअणसयाई विक्खम्भेणंतयनंतरंचणं मायाए २ उस्सेहुव्वेहपग्विद्धीए परिवद्धमाणे २ विक्खम्भपरिहाणीए परिहायमाणे २ मंदरपब्वयंतेणं पञ्च जोअणसयाइंउद्धं उच्चत्तेणंपञ्च गाउअस-याइंउव्वेहेणंअंगुलस्स असंखिजइभागंविक्खम्भेणं पन्नत्ते गयदंतसंठाणसंठिए सव्वरयनामए अच्छे, उभओ पासिं दोहिं पउमवरवेइआहिं दोहि अ वनसंडेहिं सब्बओ समंता संपरिक्खित्ते, गंधमायणस्सणंवक्खारपव्वयस्स उप्पिं बहुसमरमणिज्जे भूमिभागे जाव आसयंति।
गंधमायणे णं वक्खारपव्वए कति कूडा प० गो० ! सत्त कूडा, तं०-सिद्धाययनकूडे १ गंधमायणर गंधिलावई उत्तरकूरू ४ फलिह ५ लोहियक्ख ६ आणंद ७।
___ कहि णं भंते ! गंधमायणे वक्खारपव्वए सिद्धाययनकूडे नामं कूडे प० गा० मंदरस्स पव्वयस्स उत्तरपञ्चत्थिमेणं गंधमायणकूडस्स दाहिणपुरत्थिमेणं, एत्थणंगंधमायणेवक्खारपव्वए सिद्धाययन नामं कूडे प०, जंचेव चुल्लहिमवंते सिद्धाययनकूडस्स पमाणं तं चेव एएसिं सव्वेसिं भाणिअव्वं एवंचेव विदिसाहिं तिन्निकूडाभाणि०, चउत्थेत तिअस्स उत्तरपञ्चत्थिमेणं पञ्चमस्स ताहिणेणं, सेसा उ उत्तरदाहिणेणं, फलिहलोहिअक्खेसु भोगंकरबोघवईओ देवयाओ सेसेसु सरिसनामया देवा, छसुवि पासायवडेंसगा रायहाणीओ विदिसासु।
से केणटेणं भंते ! एवं वुच्चइ गंधमायणे वक्खारपव्वए २?, गो० ! गंधमायणस्स णं वक्खारपव्वयस्स गंधे से जहा नामए कोट्टपुडाण वा जाव पीसिजमाणाण वा उक्किरिज्जमाणाण वा विकिरिजमाणाण वा परिभुजमाणाण वा जाव ओराला मणुण्णा जाव गंधा अभिनिस्सवंति, भवे एआरवे?, नो इणढे समढे, गंधमायणस्स णं इत्तो इट्टतराए चेव जाव गंधे पन्नत्ते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org