________________
जम्बूद्वीपप्रज्ञप्ति-उपागसूत्रम् ४/१७३ ___वृ. सोलसविज्जाहरसेढीओ' इत्यादि,उक्तेष्वष्टसुविजयेषुषोडशविद्याधरश्रेणयोवाच्याः, प्रतिवैताढयं श्रेणिद्वयद्वयसम्भवात्, आसुचविद्याधरश्रणिषुप्रत्येकंदक्षिणोत्तरपार्श्वयोः पञ्चपञ्चाशनगराणि वाच्यानि, उभयत्रापि वैताढयस्य समभूमिकत्वात्, तावत्यः आभियोग्यश्रेण्यो वाच्याः षोडश इत्यर्थः, सर्वाश्चेमा अभियोग्यश्रेणय ईशानेन्द्रस्य मेरुतः उत्तरदिगवर्त्तित्वात्, अत्र च विद्याधरश्रेणिसूत्रं आदर्शान्तरेष्वष्टमपि प्रस्तावादाभियोग्यश्रेणिसङ्गत्यनुपपत्तेश् प्राकृतशैल्या संस्कृत्य मा लिखितमस्तीति बहुश्रुतैर्मयि सूत्राशातना न चिन्तनीयेति, उत्तरत्रापि सूत्रकारेण संग्रहगाथायामभियोग्यश्रेणिसंग्रहो विद्याधरश्रेणिसंग्रहपूर्वकमेव वक्ष्यते।
अथ शेषविजयवक्षस्कारादीनां स्वरूपप्ररूपणाय लाघवाशयेनातिदेशसूत्रामाह
'सव्वेसुइत्यादि, सर्वेषुविजयेषुकच्छवक्तव्यताज्ञेया, यावदर्थो-विजयानांनाम निरुक्तं, तथाविजयेषु विजयसध्शनामका राजानोज्ञेयाः, तथाषोडशवक्षस्कारपर्वतानांचित्रकूटवक्तव्यता ज्ञेया यावच्चत्वारि २ कूटानि व्यावर्णितानि भवन्ति, तथा द्वादशानां नदीनां अन्तरनदीनामित्यर्थः ग्राहावतीवक्तव्यता ज्ञेया यावदुभयोः पार्श्वयोाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां वनखण्डाभ्या च सम्परिक्षिप्ता वर्णकश्चेति । अथ द्वितीयं विदेहविभागं निर्देष्टुमाह
मू. (१७४) कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे सीआए महानईए दाहिणिल्ले सीयामुहवणे नामं वने पन्नत्ते?, एवंजह चेव उत्तरिल्लं सीआमुहवणं तह चेव दाहिणंपि भाणिअव्वं, नवरंनिसहस्स वासहरपव्वयस्स उत्तरेणं सीआए महानईएदाहिणेणंपुरस्थिमलवणसमुहस्स पञ्चत्थिमेणंवच्छस्स विजयस्स पुरथिमेणं एत्थणं जंबुद्दीवे दीवे महाविदेहे वासे सीआए महानईए दाहिणिल्ले सीआमुहवने नामंवणे पं० उत्तरदाहिणायए तहेव सव्वं नवरं निसहवासहरपव्वयंतेणं एगमेगूणवीसइभागं जोअणस्स विक्खम्भेणं किण्हे किण्होभासे जाव महया गन्धद्धाणिं मुअंते जाव आसयन्ति उभओ पासिं दोहिं पउमवरवेइआहिं वणवण्णओ इति ।
कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे वच्छे नामं विजए पन्नते?, गोअमा ! निसहस्स वासहरपव्वयस्स उत्तरेणं सीआए महानईए दाहिणेणं दाहिणिल्लस्स सीआमुहवण्णस्स पञ्चत्थिमेणं तिउडस्स वक्खारपव्वयस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे वच्छे नामं विजए पन्नत्ते तं चेव पमाणं सुसीमा रायहाणी १, तिउडे वक्खारपव्वए सुवच्छे वजए कुंडला रायहाणी २, तत्तजला नई महावच्छे विजए अपराजिआ रायहाणी ३, वेसमणकूडे वक्खारपव्वए वच्छावई विजए पभंकरा रायहाणी ४, मत्तजला नई रम्मे विजए अंकावई रायहाणी ५, अंजणे वक्खारपव्वए रम्मगे विजए पम्हावई, रायहाणी ६, उम्मत्तजला महानई रमणिज्जे विजए सुभा रायहाणी ७, मायंजणे वक्खारपब्बए मंगलावई विजए रयणसंचया रायहाणीति ८
एवं जह चेव सीआए महानईए उत्तरं पासं तह चेव दक्खिणिल्लं भा०, 'दाहिणिल्लसीआमुहवणाइ, इमे वखारकूडातं०-तिउडे १ वेसमणकूडे २ अंजणे३ मायंजणे४, विजयातं० । मू. (१७५) वच्छे सुवच्छे महावच्छे चउत्थे वच्छगावई।
रम्मे रम्मए चेव, रमणिज्जे मंगलावई ।। मू. (१७६) सुसीमा कुंडला चेव अवराइयं पहंकरा ।
अंकावइ पम्हावई सुभा रयण संचया॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org