________________
११४
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् २/३४
भावः, अजघन्यानि-उत्कृष्टानि प्रशस्तानि लक्षणानि यत्र तत्तथा, एताशं अकोप्यं- अद्वेष्यमतिसुभगत्वेन जंघायुगलं यासां तास्तथा, सुष्ठु नितरां मिते- परिमाणोपेते सुगूढे-अनुपलक्ष्ये ये जानुमण्डले तयोः सुबद्धौ ढस्नायुकत्वाद् सन्धी-सन्धाने यासां तास्तथा, कदलीस्तम्भादतिरेकेण अतिशयेन संस्थितं -संस्थानं ययोस्ते निर्व्रणे- विस्फोटकादिक्षतरहिते सुकुमारमृदुके- अत्यर्थकोमले मासलेमांसपूर्णेन तु काकजंघावद्दुर्बले अविरले- परस्परासने समे प्रमाणतस्तुल्ये सहिके क्षमे सुजातेसुनिष्पत्रे वृत्ते वर्तुले पीवरे- सोपचये निरन्तरे- परस्परनिर्विशेषे ऊरू- सक्थिनी यासां तास्तथा, वीति - विगतेतिको घुणाद्यक्षत इति भावः एवंविधोऽष्टापदो- द्यूतफलकं, विशेषणव्यत्ययः प्राकृतत्वात्, तद्वत् प्रष्ठसंस्थिता-प्रधानसंस्थाना प्रशस्ता विस्तीर्णपृथुला - अतिविपुला श्रोणिकटेरग्रभगो यासां तास्तथा, वदनायामप्रमाणस्य मुखदीर्घत्वस्य च द्वादशाङ्गुलप्रमाणस्य तस्माद् द्विगुणं चतुर्विंशत्यड्गुलं विस्तीर्णं मांसलं - पुष्टं सुबद्धं - अश्लथं जघनवरं प्रधानकटीपूर्वभागं धारयन्तीत्येवंशीलाः । अत्रापि विशेषणस्य परनिपातः प्राग्वत्, वज्रवद्विराजितं क्षामत्वेन तथा प्रशस्तलक्षणं सामुद्रिकप्रशस्तगुणोपेतं निरुदरं विकृतोदररहितं अथवा निरुदरंअल्पत्वेनाभावविवक्षणात् तिस्र वलयो यत्र तत्रिवलिकं तथा बलितं-सञ्जातबलं न च क्षामत्वेन दुर्बलमाशङ्कनीयं, तनु कृशं नतं-नम्रतनुनतमीषन्नम्रमित्यर्थ, ईशं मध्यं यासां तास्तथा, स्वार्थे कप्रत्ययः, ऋजुकानां अवक्राणां समानां तुल्यानां न कापि दन्तुराणां संहितानां - संततानां न त्वपान्तराले व्यवच्छिन्नानां जात्यानां स्वभावजानां प्रधानानां वा तनूनांसूक्ष्माणां कृष्णानां कालानां न तु मर्कटवर्णानां स्निग्धानां सतेजस्कानां आदेयानां दृष्टिसुभगानां 'लडह' त्ति ललितानां सुजातानांसुनिष्पन्नानां सुविभक्तानां कान्तानां - कमनीयानां अत एव सोभमानानां रुचिररमणीयानां - अतिमनोहराणां रोम्णां राजि - आवलीर्यासां तास्तथा, गड्गावत्तेतिपदं प्राग्वत्, अनुद्भटी अनुल्बणी प्रशस्तौ पीनी कुक्षी यासां तास्तथा, सन्नतपार्थ्यादिविशेषणानि प्राग्वत् ।
काञ्चनकलशयोरिव प्रमाणं ययोस्तौ तथा, समौ- परस्परं तुल्यौ नैको हीनो न एकोऽधिक इति भावः सहितौ संहतौ अनयोरन्तराले मृणालसूत्रमपि न प्रवेशं लभते इति भावः, सुजातीजन्मदोषरहिती लष्टचूचुकामेलको मनोज्ञस्तनमुखशेखरौ यमली-सम श्रेणीको युगली- युगलरूपौ वर्त्तितौ-वृत्तौ अभ्युन्नतौ- पत्युरभिमुखमुन्नतौ पीनं-पुष्टां रतिं पत्युर्दत्त इत पीनरतिदौ पीवरौ-पुष्टौ पयोधरौ यासां तास्तथा, भुजङ्गवदानुपूव्येर्ण क्रमेणाधोऽधोभागे इत्यर्थ तनुकौ अत एव गोपुच्छवदृत्तौ समौ- परस्परं तुल्यौ संहितौ मध्यकायापेक्षयाऽविरलौ नतौ-नम्नौ स्कन्धदेशस्य नतत्वात् आदेयौ-अतिसुभगतयोपादेयौ तलिनौ-मनोज्ञचेष्टाकलितौ बाहू यासां तास्तथा, ताम्रनखा इति व्यक्तं, मांसलावग्रहस्तौ - हस्ताग्रभागौ यासां तास्तथा, पीवरेति प्राग्वत्, स्निग्धपाणिरेखा इति व्यक्तं, रविशशिशङ्खचक्रस्वस्तिका एव सुविभक्ताः सुप्रकटाः सुविरचिताः सुनिर्मिताः
पाणिरेखा यासां तास्तथा, पीना- उपचितावयवा उन्नता - अभ्युन्नताः कक्षावक्षोबस्तिपरदेशा
भुजमूलहदयगुह्यप्रदेशा यासां तास्तथा, परिपूर्णा गलकपोला यासां तास्तथा, चउरड्गुलेति पूर्ववत्, मांसलेति व्यक्तं दाडिमपुष्पप्रकाशो रक्त इत्यर्थ पीवरः उपचितः ।
प्रलम्बः - ओष्ठापेक्षया ईषल्लम्बमानः कुञ्चितः आकुञ्चितो मनाग् वलित इत्यर्थः वरःप्रधानोऽधरः- अधस्तनदशनच्छदो यासां तास्तथा, सुन्दरोत्तरोष्ठा इति कण्ठयम्, दधि प्रतीतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org