________________
वक्षस्कारः -२
११३ तथा। पीनौ-पुष्टौ यतो मांसलौ-उपचितौ कपोललक्षणौ देशभागौ-मुखावयवी येषां ते तथा, सूत्रे निलाडेति प्राकृतलक्षणवशात्, प्रतिपूर्ण-पौर्णमासीय उडुपति-चन्द्रः स इव सोमं-सश्रीकं वदनं येषांतेतथा, पदव्यत्यये प्राक्तन् एव हेतुः,घनवद्अयोधनवनिचितं-निविडंसुबद्धं-सुष्टुस्नायुनद्धं लक्षणोन्नतं-प्रशस्तलक्षणंकूटस्य-गिरिशिखिरस्याकारेण निभं-सशंपिण्डिकेव-पाषाणपिण्डिकेव वर्तुलत्वेन पिण्डिकायमानमग्रशिरः-उष्णीषलक्षणंयेषांतेतथा, छत्राकारः-छत्रसशउत्तमाङ्गरूपो देशो येषां ते तथा, दाडिमपुष्पस्य प्रकाशेन-अरुणिम्ना तथा तपनीयेन च सध्शी निर्मला सुजाता केशान्ते-वालसमीपे केशभूमि-केशोत्पत्तिस्थानभूता मस्तकत्वग् येषां ते तथा, तथा शाल्मल्यावृक्षविशेषस्य यद् बोण्डं-फलं तद्वद् घना-निचिता अतिशयेन निबिडाः, छोटिता अपि युग्मिनां परिज्ञानाभावेन केशपाशाकरणात्परं छोटिता अपि तथा स्वभावेन शाल्मलीबोडाकारवद्घना निचिता एवावतिष्ठन्ते तेनैतद्विशेषणोपादानं, तथा मृदवः-अखराः विशदा-निर्मलाः प्रशस्ताःप्रशंसास्पदीभूताः सूक्ष्मा-श्लक्ष्णाः लक्षणं विद्यते येषां ते लक्षणाः-लक्षणवन्तः अभ्रादित्वादप्रत्यः सुगन्धाः-परमगन्धोपेताःअत एव सुन्दरास्तथा भुजमोचको-रत्नविशेषः भृड्गो-नीलकीटः, अस्य ग्रहणं तु नीलकृष्णयोरैक्यात्, नीलो-मरकतमणि कज्जलं-प्रतीतं प्रहृष्टः-पुष्टः भ्रमरगणः ।
स चात्यन्तकालिमोपेतः स्यादिति, ते इव स्निग्धाः निकुरम्बभूताः सन्तो निचिता न तु विकीर्णा सन्तः संकुञ्चिताः ईषतकुटिलाः-कुण्डलीभूता इत्यर्थः, प्रदक्षिणावर्ताश्च मूर्द्धनि शिरोजावाला येषांते तथआष इत्येतत्पर्यन्तमतिदेशसूत्रं, अथ मूलसूत्रमनुश्रियतेलक्षणानि-स्वस्तिकादीनि व्यञ्जनानि-मषीतिलकादीनि गुणाः-क्षान्त्यादयस्तैरुपपेताः, सुजातं पूर्ववत्, सुविभक्तअङ्कप्रत्य
गानांयथोक्तवैविक्त्यसद्भावात्सगतं-प्रमाणोपपन्नं, नतुषडङ्गुलिकादिवन्यूनाधिकमड्गदेहोयेषां तेतथा, प्रासादीयाइतिपदचतुष्कंगतार्थमिति।अथयुगलधर्मेसमानेऽपिमा भूत्पंक्तिभेद इति युग्मिरूपं पृच्छति 'तीसे न'मित्यादि, तस्यां भदन्त ! समायां भरते वर्षे मनुजीनां प्रस्तावाद् युग्मिनीनां कीशः आकारभावप्रत्यवतारः प्रज्ञप्तः?, 'गौतमे'त्यादि प्राग्वत्।
तामनुज्यः सुजातानि-यथोक्तप्रमाणोपपेतयाशोभनजन्मानिसर्वाण्यड्गानि-शिरःप्रभृतीनि यासां ताः, अत एव सुन्दर्यश्च-सुन्दराकाराः, अत्र पदद्वय २ स्य कर्मधारयः, तथा प्रधाना ये महिलागुणाः-स्त्रगुणाः प्रियंवदत्वस्वभर्तृचित्तानुवर्तकत्वप्रभृतयस्तैर्युक्ताः, अनेनानन्तरोक्तविशेषणद्वयेन सामान्यतो वर्णने कृतेऽपि तासां तद्भर्तृणां च प्राचीनदानफलोद्भावनाय विशिष्य वर्णयति-अतिकान्तौ-अतिरम्यौ तत एव विशिष्टस्वप्रमाणौ-स्वशरीरानुसारिप्रमाणौ न न्यूनाधिकमात्रावित्यर्थ, अथवा विसर्पन्तावपि-सञ्चरन्तावपि मृदूनांमध्येसुकुमालौ कूर्मसंस्थितौउन्नतत्वेन कच्छपसंस्थानौ विशिष्टौ-मनोज्ञौ चलनौ-पादौ यासांतास्तथा, ऋजवः-सरलाः मृदवःकोमलाः पीवरा:-अदृश्यमानस्नाय्वादिसन्धिकत्वेनोपचिताःसुसंहताः-सुश्लिष्टा निर्विचालाइत्यर्थः, अड्गुल्यः-पादाङ्गुलयो यासां तास्तथा, अभ्युन्नता-उन्नता रतिदाः-सुखदा द्रष्टणां अथवा मृगरमणादन्यत्राप्यनुषंगलोपवादिमताश्रयणाद्रञ्जिता इव लाक्षारसेन तलिनाः-प्रतलास्ताम्राईषद्रक्ताः शुचयः-पवित्रा स्निग्धाः-चिक्कना नखा यासांतास्तथा नक्खेत्यत्र द्विर्भावः प्राग्वत्। -रोमरहितं-
निर्लोमकंवृत्तं-वर्तुलं लष्टसंस्थितं मनोज्ञसंस्थानं, क्रमेणोर्द्ध स्थूरस्थूरतरमिति | 138
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org