________________
वक्षस्कारः-२
११५
दगरज-उदककणश्चन्द्रः प्रतीतः कुंदं-कुन्दकुसुमं वासन्तीमुकुलं-वनस्पतिविशेषकलिका तद्वद् धवला जम्बूद्वीपप्रज्ञप्तिप्रश्नव्याकरणाद्यादर्शेष्वष्टोऽपि धवलशब्दो जीवाभिगमवृत्ती दर्शनाल्लिखितोऽस्ति अच्छिद्रा-अविरला विमला-निर्मला दशना-दन्ता यासां तास्तथा, रक्तोत्पलवद्रक्तं मृदुसुकुमारं-अतिकोमलं तालु जिह्वा च यासां तास्तथा, करवीरकलिकावत् नासापुटद्वयस्य यथोक्तप्रमाणतया संवृताकारतया वाऽकुटिला-अवक्रा सती अभ्युदगताभ्रूद्वयमध्यतो विनिर्गता अत एव ऋज्ची-सरला सती तुड्गा-उच्चा नतु गवादिश्र गवद्वक्रा सती तुड्गेत्यर्थ, एवंविधा नासा यासांतास्तथा, शरदि भवंशारदं नवंकमलं-रविबोधं कुमुदं-चन्द्रबोध्यं कुवलयं-तदेव नीलं एषांयोदलनिकरः-पत्रसमूहस्तत्सशेलक्षणप्रशस्तेअजि -अमन्देभद्रभावतया निर्विकारचपले इत्यर्थः, कान्ते नयने यासांतास्तथा, एतेन तदीयशामनञ्जितसुभगत्वमायतत्वं सहजचपलत्वं चाह, स्त्रीणामङ्गे हि नयनसौभाग्यमेव परमशृङ्गाराङ्गमिति पुनस्तद्विशेषणेन पत्रले-पक्ष्मवती नतु रोगविशेषाद्गतरोमके क्वचिद्धवलेकर्णान्तवर्तिनी कचित्ताम्रलोचने यासांतास्तथा।
‘आणामिअत्ति 'अल्लीण विशेषणे प्राग्वत्, पीना मांसलतया नतु कूपाकारा मृष्टा-शुद्धा नतुश्यामच्छायापन्ना गण्डलेखा-कपोलपाली यासांतास्तथा, चतुर्युअम्रषु-कोणेषुदक्षिणोत्तरयोः प्रत्येकमूधिोभागरूपेषु प्रशस्तमहीनाधिकलक्षणत्वात् समम्-अविषमं ललाटं यासांतास्तथा, कौमुदी-कार्तिकीपौर्णिमा तस्या रजनिकरः-चन्द्रस्तद्वद्विमलंप्रतिपूर्णम्-अहीनं सौम्यं-अक्रूरंनतु बककान्तानामिव भीषणंवदनं यासांतास्तथा,छत्रोन्नतोत्तमाङ्गा इतिप्रतीतं, अकपिला-श्यामाः सुस्निग्धाः-तैलाभावादभ्यड्गनिरपेक्षतया निसर्गचिक्कणाः सुगन्धा दीर्घा न तु पुरुषकेशा इव निकुरम्बभूताः नापिधम्मिल्लादिपरिणाममापन्नाः संयमविज्ञानाभावात् शिरोजा यासांतास्तथा।
छत्रं १ ध्वजः २ यूपः-स्तम्भविशेषः ३ स्तूपः-पीठं४ दामिणित्ति-रूढिगम्यं ५ कमण्डलुःतापसपानीयपात्रं ६ कलशः ७वापी ८ स्वस्तिकः ९ पताका १० यवो ११ मत्स्यः १२ कूर्मः १३ रथवरः १४ मकरध्वजः-कामदेवस्ततसंसूचकं सूचनीये सूचकोपचाराल्लक्षणमिति, तच्च सर्वकालमविधवत्वादिसूचकं १५ अङ्क:-चन्द्रबिम्बान्तवर्ती श्यामावयवः, क्वचिदङ्कस्थाने शक इतिश्यते १६स्थालं १७ अड्डशः १८अष्टापदं-धूतफलकं १९ सुप्रतिष्ठकं-स्थापनकं २० मयूरः २१ श्रियोऽभिषेको-लक्ष्मयाअभिषेकः २२ तोरणं२३ मेदिनी २४ उदधि २५ वरभवनं-प्रधानगृहं २६ गिरि २७ र्वरादर्शो-वरदर्पणः २८ सलीलगजो-लीलावान् गजः २९ ऋषभो-गौः ३० सिंहः ३१ चामरं ३२ । एतान्युत्तमानि-प्रधानानि प्रशस्तानि-सामुद्रिकशास्त्रषु प्रशंसास्पदीभूतानि द्वात्रिंशल्लक्षणानि धरन्ति यास्तास्तथा हंसस्य सध्शी गतिर्यासां तास्तथा कोकिलाया आम्रमञ्जरीसंस्कृतत्वेन पञ्चमस्वरोद्गारमयीयामधुरागीस्तद्वत्सुष्ठु-शोभनःस्वरोयासांतास्तथा, कान्ताः-कमनीयाः सर्वस्यतप्रत्यासन्नवर्तिनोलोकस्यानुमताः-सम्मतान कस्यापिमनागपि द्वेष्या इति भावः, वलि-शैथिल्समुद्भवश्चर्मविकारः पलितं-पाण्डुरः कचः व्यपगतानि वलिपलितानि याभ्यस्तास्तथा, तथा विरुद्धमड्गं व्यड्ग-वकारवानयवः दुर्वर्णो-दुष्टशरीरच्छवि व्याधिदौर्भाग्यशोकाःप्रतीताः तैर्मुक्ताः, पश्चाद्विशेषणद्वयकर्मधारयः, उच्चत्वेन च नराणां स्वभर्तृणां स्तोकोनं यथा स्यात्तथोच्छ्रिताः किञ्चिन्यूनिगव्यूतोच्छ्रया इत्यर्थः, न हि ऐदंयुगीनमनुष्यपल्य इव स्वभर्तु समोच्चत्वा अधिकोच्चत्वा वा भवेयुः, किमुक्तं भवति? यथा हि सम्प्रति पुरुषस्य अन्यूनोच्चत्वया भार्याया योगो लोके उपहासपात्रं स्यात्न तथा
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only