________________
४३६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२५७ केवइअंपरिक्खेवेणंपन्नते?, गो० नवनउइंजोअणसहस्साइंछच्च चत्तालेजोअणसएआयामविक्खंभेणं तिन्निय जोअणसयसहस्साइंपन्नरस य जोअणसहस्साइं एगूणनउइंच जोअणाई किंचिविसेसाहिआइंपरिक्खेवेणं । अब्मंतराणंतरेणंभंते! सूरमंडले केवइअंआयामविक्खंभेणं केवइअंपरिक्खेवेणं पन्नते गोअमा? नवनउइं जोअणसहस्साइंछच्च पणयाले जोअणसए पणतीसं च एगसट्ठिभाए जोअणस्स आयामविक्खंभेणं तिन्नि जोअणसयसहस्साइं पन्नस्स य जोअण सहस्साइंएगं सत्तुत्तरंजोअणसयं परिक्खेवेणं प० । _ अब्अंतरतम्चेणं भंते! सूरमंडले केवइअंआयामविक्खंभेणं केवइअंपरिक्खेवेणंप०?, गो० ! नवनउइं जोअणसहस्साइं छच्च एकावन्ने जोअणसए नव य एगसट्ठिभाए जोअणस्स आयामविक्खंभेणं तिन्नि अ जोअणसयसहस्साइं पन्नरस जोअणसहस्साई एगं च पणवीसं जोअणसयं परिक्खेवेणं, एवं खलु एतेणं उवाएणं निक्खममाणे सूरिए तयाणंतराओ मंडलाओ तयानंतरं मंडलं उवसंकममाणे २ पंचर जोअणाई पणतीसंच एगसट्ठिभाए जोअणस्स एगमेगे मंडले विक्खंभवुद्धिं अभिवढेमाणे २ अट्ठारस २ जोअणाइंपरिरयवुद्धिं अभिवद्धमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ । सव्वबाहिरए णं भंते ! सूरमंडले केवइअं आयामविक्खंभेणं केव० परिक्खेवेणं प० गो ! एगं जोयणसयसहस्सं छच्च सटे जोअणसए आयामविखंभेणं तिन्नि अजोअणसयसहस्साइंअट्ठारस यसहस्साइंतिन्निअ पन्नरसुत्तरेजोअणसएपरिक्खेवेणं, बाहिराणंतरेणंभंते! सूर० केव० आ० वि० परि०प० गो० एगंजोअणसयसहस्संछच्च चउपन्ने जोअणसएछब्बीसंचएगसट्ठिभागेजोअणस्स आयामविक्खंभेणं तिन्नि अजोअणसयसहस्साई अट्ठारस असहस्साइंदोन्निय सत्ताणउए जोअनसए परिक्खेवेणंति।
बाहिरतच्चे णंभंते !सूरमंडले केवइअंआयामविक्खंभेणं केवइअंपरिक्खेवेणंपन्नते?, गो० ! एगं जोअणसयसहस्सं छच्च अडयाले जोअणसए बावन्न च एगसट्ठिभाए जोअणस्स सायामविक्खंभेणंतिन्नि जोअणसयसहस्साइंअट्ठारसयसहस्साइंदोन्निअअउणासीएजोअणसए परिक्खेवेणं । एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयनंतराओ मंडलाओतयानंतरं मंडपलं संकममाणे २ पंच पंच जोअणाइं पणतीसंचएगसहिभाएजोअणस्स एगमेगेमंडले विक्खंभवुद्धिं निब्बुद्धेमाणे २ अट्ठारस २ जोअणाइंपरिरयवुद्धिं निव्वुड्डेमाणे २ सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरइ६।
वृ. 'जंबुद्दीवे' इत्यादि, जंबूद्वीपे भदन्त! द्वीपे सर्वाभ्यन्तरं सूर्यमण्डलं कियदायामविष्कम्भाभ्यां कियच्च परिक्षेपेण प्रज्ञप्तं?, गौतम! नवनवति योजनसहस्राणि षट् च योजनशतानि चत्वारिंशदधिकानिआयामविष्कम्माभ्यां, त्रीणि योजनशतसहस्राणिपञ्चदशचयोजनसहस्राण्येकोननवतिं च योजनानि किञ्चिद्विशेषाधिकानि परिक्षेपेण, तत्रायामविष्कभयोरुत्पत्तिरेवंजंबूद्वीपविष्कम्भावुभयोः पार्श्वयोः प्रत्येकमशीत्यधिकयोजनशतशोधने यथोक्तं मानं, तद्यथा-जंबूद्वीपमानं १००००० अस्मादशीत्यधिकयोजनशते १८० द्विगुणित ३६० शोधिते सतिजातं९९६४० इति, परिक्षेपस्त्वस्यैव राशेः 'विक्खम्भवग्गदहगुणे' त्यादिकरणवशादानेतव्यः, ग्रन्थविस्तरभयान्नात्रोपन्यस्यते, यदिवा यदेकतो जंबूद्वीपविष्कम्भादशीत्यधिकं योजनशतं यच्चापरतो तेषांत्रयाणांशतानां षष्ट्यधिकानां परिरयः एकादशशतान्यष्टत्रिंशदधिकानिएतानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org