________________
वक्षस्कारः-७
४९१
पंचमीए दिवा कोलवं राओ थीविलोअणं छट्ठीए दिवा गराइं राओ वणिजं सत्तमीए दिवा विट्ठी राओ बवं अट्ठमीए दिवा बालबं राओ कोलवं नवमीए दिवा थीविलोअणं राओ गराइंदसमीए दिवावणिजं राओविट्ठीएक्कारसीए दिवाबवंराओबालवंबारसीएदिवा कोलवंराओथीविलोअणं तेरसीए दिवा गराईराओ वणिज्जंचउद्दसीए दिवा विट्ठी राओ सउणी अमावासाए दिवा चउप्पयं राओ मार्ग सुक्कपक्खस्स पाडिवए दिवा किंत्थुग्धं करणं भवइ । ..
वृ. 'कति णं भंते !'इत्यादि कति भदन्त ! करणानि प्रज्ञप्तानि ?, गौतम ! एकादश करणानि प्रज्ञप्तानि, तद्यथा-बवं बालवं कौलवं स्त्रीविलोचनं अन्यत्रास्य स्थाने तैतिलमिति गरादिअन्यत्र गरंवणिजं विष्टिशकुनि चतुष्पदं नागंकिंस्तुजमिति। एतेषांचचरस्थिरत्वादिव्यक्तिप्रश्नमाह- एतेषां भदन्त! एकादशानांकरणानांमध्ये कति करमानिचराणिकति करमानि स्थिराणि प्रज्ञप्तानि?, चकारोऽत्र गम्यः, भगवानाह-गौतम! सप्त करणानि चराणि अनियततिथिभावित्वात्चत्वारिकरणानि स्थिराणि नियतिथिभावित्वात्, तद्यथा-बवादीनि सूत्रोक्तानि ज्ञेयानि, एतानि सप्त करमानि चराणि इत्येतन्निगमनवाक्यं, चत्वारि करणानि स्थिराणइ फअरज्ञप्तानि, तद्यथा-शकुन्यादीनि सूत्रोक्तानि, एतानि चत्वारि करणानि स्थिराणिप्रज्ञप्तानि इति तुनिगमनवाक्यं, प्रारम्भकनिगमनवाक्यद्वयभेदेन नात्र पुनरुक्ति।
एतेषां स्थाननियम प्रष्टुमाह-'एतेसि णमित्यादि, सर्वं चैतन्निगदसिद्धम्, नवरं दिनरात्रिविमागेन यत्पृथक्कथनं तत्करणानां तिथ्यर्द्धप्रमाणत्वात्, कृष्णचतुर्दश्यां रात्रौ शकुनि अमावास्यायांदिवा चतुष्पदंरात्रौ नागंशुक्लपक्षप्रतिपदि दिवा किंस्तुघ्नं चेतिचत्वारि स्थिराणि आस्वेवतिथिषु भवन्तीत्यर्थः।अथ यद्यपि सर्वस्यापि कालस्य सदा परिवर्तनस्वभावत्वेनाद्यन्ताभावाद्वक्ष्यमाणसूत्रारम्भोऽनुपपन्नस्तथाप्यस्त्येवकालविशेषस्याद्यन्तविचारःअतीतः पूर्व संवत्सरः सम्प्रतिपन्नश्चोत्तर-संवत्सर इत्यादिव्यवहारस्याध्यक्षसिद्धत्वात्,तेन कालविशेषाणामादिपृच्छति
मू. (३००) किमाइआणं भंते! संवच्छरा किमाइआ अयणा किमाइआ उऊ किमाइआ मासा किमाइआ पक्खा किमाइआ अहोरत्ता किमाइआ मुहुत्ता किमाइआ करणा किमाइआ नक्खत्ता पन्नता?, गोअमा! चंदाइआ संवच्छरा दक्खिणाइया अयणा पाउसाइआ उऊ सावणाइआ मासाबहुलाइआपक्खा दिवसाइआअहोरत्तारोदाइआमुहुत्ता बालवाइआ करणा अमिजिआइआ नक्खत्ता पन्नत्ता समणाउसो! इति ।
पंचसंवच्छरिएणंभंते! जुगे केवइआ अयणा केवइआ उऊ एवं मासा पक्खा अहोरत्ता केवइआ मुहुत्ता पन्नत्ता?, गो०! पंचसंवच्छरिएणं जुगे दस अयणा तीसं उऊ सट्ठी मासा एगे वीसुत्तरे पक्खसए अट्ठारसतीसा अहोरत्तसया चउप्पन्नं मुहुत्तसहस्सा नव सया पन्नत्ता।
वृ. 'किमाइआण'मित्यादि, कश्चन्द्रादिपंचकान्तर्वर्ती आदि-प्रथमो येषां ते किमादिकाः संवत्सराः, इदंच प्रश्नसूत्रं चन्द्रादिसंवत्सापेक्षया ज्ञेयं, अन्यथा परिपूर्णसूर्यसंवत्सरपंचकात्मकस्य युगस्य कः आदि कश्चरम इति प्रश्नावकाशोऽपिनस्यात्, किं-दक्षिणोत्तरायणयोरन्यतरदादिर्ययोस्ते किमादिके अयने, बहुवचनं च सूत्रे प्राकृतत्वात्, कः प्रावृडादीनामन्यतर आदौ येषां ते किमादिकाः ऋतवः, कः श्रावणादिमध्यवर्ती आदिर्येषां ते किमादिका मासाः, एवं किमादिको पक्षौ कमादिकाअहोरात्राः किमादिकानि करणानि किमादिकानि नक्षत्राणिप्रज्ञप्तानीतिप्रश्नसूत्रं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org