________________
४९०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२९५ भद्रातिथि सप्तमी रात्रिः, यशोमती जयातिथिरष्टमी रात्रिः, सर्वसिद्धातुच्छा तिथिर्नवमी रात्रिः, शुभनामापूर्णातिथिदशमी रात्रिः, पुनरपिउग्रवतीनन्दातिथिरेकादशीरात्रिः, भोगवतीभद्रातिथिदशी रात्रिः, यशोमती जयातिथिस्त्रयोदशी रात्रिः सर्वसिद्धातुच्छा तिथिश्चतुर्दशी रात्रिः, शुभनामा पूर्णातिथि पञ्चदशी रात्रिरिति, यथा नन्दादिपञ्चतिथीनां त्रिरावृत्यापंचदश (दिन) तिथयोभवन्ति तथोग्रवतीप्रभृतीनां त्रिरावृत्या पंचदश रात्रितिथयो भवन्तीति । अथैकस्याहोरात्रस्य मुहूर्तानि गणयितुं पृच्छति-'एगमेगस्स ण'मित्यादि, एकैकस्य भदन्त अहोरात्रस्य कति मुहूर्ताः प्रज्ञप्ताः?, गौतम ! त्रिंशन्मुहूर्ताः प्रज्ञप्ताः, तद्यथामू. (२९६) रुद्दे सेए मित्ते वाउ सुबीए तहेव अमिचंदे ।
माहिंद बलव बंभे बहुसच्चे चेव ईसाणे ॥ मू. (२९७) तटे अभाविअप्पा वेसमणे वारुणे अ आनंदे।
विजए अवीससेणे पायावचे उवसमे अ॥ मू. (२९८) गंधव्व अग्गिवेसे सयवसहे आयवे य अममे अ।
___अणवं भोमे वसहे सव्वट्टे रक्खसे चेव ॥ वृ.प्रथमो रुद्र-द्वितीयः श्रेयान्तृतीयोमित्रः चतुथो वायुः पंचमः सुपीतः षष्ठोऽभिचन्द्रः सप्तमो माहेन्द्रः अष्टमो बलवान् नवमो ब्रह्मा दशमो बहुसत्यः एकादश ऐशानः द्वादशस्त्वष्टा त्रयोदशो भावितात्मा चतुर्दशो वैश्रमणः पंचदशो वारुणः षोडश आनन्दः सप्तदशो विजयः अष्टादशोविश्वसेनः एकोनविंशतितमः प्राजापत्यः विंशतितम उपशमः एखविंशतितमोगंधर्वः द्वाविंशतितमोऽग्निवेश्यः त्रयोविंशतितमः शतवृषभः चतुर्विंशतितमः आतपवान् पंचविंशतितमोऽममः षड्विंशतितमऋणवान् सप्तविंशतितमो भौमः अष्टाविंशतितमो वृषभः एकोनत्रिंशत्तमः सर्वार्थ त्रिंशत्तमोराक्षसः ।अथतिथिप्रतिबद्धत्वात्करणानांतत्स्वरूपप्रश्नमाह
मू. (२९९) कति णं भंते ! करणा प०गो० एक्कारस करणा पतं०बवं बालवं कोलवं थीविलोअणं गराइ थणिजं विट्ठी सउणी चउप्पयं नागं किंत्युग्घन, एतेसिणं भंते ! एक्कारसण्हं करणाणं कति करणा चरा कति करणा थिरा प०गो०! सत्त करणा चरा चत्तारि करणा थिरा प०तं०बवं बालवं कोलवं थिविलोअणं गरादि वणिजं विट्ठी, एते णं सत्त करणा चरा, चत्तारि करणा थिरा पं०२०-सउणी चउप्पयंनागंकित्युग्धं, एतेणंचत्तारिकरणा थिराप०।।
एतेणं भंते! चरा थिरा वाकया भवन्ति?, गोअमा! सुक्कपक्खस्स पडिवाए राओ भवे करणे भवइ, बितियाए दिवा बालवे करणे भवइ, राओ कोलवे करणे भवइ, ततिआए दिवा थीविलोअणं करणंभवइ, राओ गराइ करणं भवइ, चउत्थीए दिवा वणिजंराओ विट्ठी, पंचमीए दिवा बवं राओ बालवं, छट्ठीए दिवा कोलवं राओ थीविलोअणं, सत्तमीए दिवा गराइ राओ वणिज्जंअट्ठमीए दिवा विट्ठीराओबवंनवमीए दिवा बालवंराओ कोलवंदसमीए दिवा थीविलोअणं राओ गराइएक्कारसीए दिवा वणिज्जं राओ विट्ठी बारसीए दिवा बवं राओ बालवं तेरसीए दिवा कोलवं राओथीविलोअणं चउद्दसीए दिवा गरातिंकरणंराओवणिजंपुण्णिभाए दिवा विट्ठीकरणं राओ बवं करणं भवइ । बहुलपक्खस्स पडिवाए दिवा बालवं राओ कोलवं बितिआए दिवा थीविलोअणं छठ्ठीए दिवा गराइं राओ वणिजं राओ विठ्ठी चउत्थीए दिवा बवं राओ बालवं
___www.jainelibrary.org
Jain Education International
For Private & Personal Use Only