________________
२०९
वक्षस्कारः-३ पुलयवरिंदणीलसासगपवालफलिहवररयणलेड्डुमणिविद्मविभूसिअं अडयालीसाररइयतवणिज्जपट्टसंगहिअजुत्ततुंबं पधसिअपसिअनिस्मिअनवपट्टपरिणिट्ठिअंविसिट्टलट्टणवलोहबद्धकम्म हरिपरहणरयणसरिसचक्कं कक्केयणइंदणीलसासगसुसमाहिअबद्धजालकडगं पसत्तविच्छिन्नसमधुरं पुरवरं च गुत्तं सुकिरणतवणिजजुत्तकलिअं कंकटयणिजुत्तकप्पणं पहरणाणुजायं खेडगकणगधणुमंडलग्गवरसत्तिकोंततोमरसरसयबत्तीसतोणपरिमंडिओकणगरयणचित्तंजुत्तं हलीमुहबलागगयदंतचंदमोत्तिअतणसोल्लिअकुंदकुडयवरसिंदुवारकंदलवरफेणणिग रहारकासप्पगासधवलेहिं अमरमणपवणजइणचवलसिग्धगामीहिं चउहिंचामराकणगविभूसिअंगेहिं तुरगेहिं सच्छत्तंसज्झयंसघंटेसपडागं सुकयसंधिकम्मंसुसमाहिअसमरकणगगंभीरतुल्लघोसं वरकुप्परंसुचक्कं वरनेमीमंडलं वरघारातोंडं वरवइरबद्धतुंबं वरकंचणभूसिवरायरिअणिम्मिश्र वरतुरगसंपउत्तं वरसारहिसुसंपग्गहिवरपुरिसे वरमहारहंदुरुढे आस्वढे पवररयणपरिमंडिअं कणयखिंखिणीजालसोमिअं अउज्झं सोआमणिकणगतविअपंकयजासुअणजलणजलिअसुअतोंडरागं।
_ गुंजद्दबंधुजीवगरहिंगुलगणिगरसिंदूररुइलकुंकुमपारेवयचलणणयणकोइलदसणावरणरइतातिरेगरत्तासोगकणगकेसुअगयतालु सुरिंदगोवगसमप्पभप्पगासं बिंबफलसिलप्पवालउटुिंतसूरसरिसं सव्वोउअसुरहिकुसुमआसत्तमल्लदामं ऊसिअसेअन्झयं महामेहरसिअगंभीरनिद्धघोसं सत्तुहिअयकंपणंपभाए असस्सिरीअंनामेणंपुहविविजयलंभंति विस्सुतं लोविस्सुतजसोऽहयं चाउरघंटं आसरहं पोसहिए नरवई दुरुढे ।
तएणंसे भरहेराया चाउग्घंटआसरहंदुरुढे समाणे सेसंतहेवदाहिणामिमुहे वरदामतित्येणं लवणसमुदं ओगाहइ जाव से रहवरस्स कुप्परा उल्ला जाव पीइदाणं से, नवरिंचूडामणिं च दिव्वं उरत्थगेविञ्जगंसोणिअसुत्तगंकडगाणि अतुडिआणि अजाव दाहिणिल्ले अंतवाले जाव अट्ठाहिअं महामहिमं करेति २ ता एअमाणत्तिअंपञ्चप्पिणति ।
तएणंसे दिब्वेचक्करयणेवरदामतित्थकुमारस्सदेवस्स अट्ठाहिआएमहामहिमाएनिव्वत्ताए समाणीएआउहघरसालाओ पडिनिक्खमइ२ ता अंतलिक्खपडिवण्णेजावपूरतेचेवअंबरतलं उत्तरपञ्चत्थिमं दिसिंपभासतित्थाभिमुहे पयाते यावि होत्था।
तएणं से भरहे राया तं दिव्वं चक्करयणं जाव उत्तरपञ्चत्थिमं दिसिं तहेव जाव पञ्चत्थिमदिसाभिमुहे पभासतित्थेणं लवणसमुदं ओगाहेइ २ ताजाव से रहवरस्स कुप्परा उल्ला जाव पीइदानं से नवरं मालं मउडिं मुत्ताजालं हेमजालं कडगाणि अतुडिआणि अआभरणाणि असरंच नामाहयंकंपभासतित्थोदगंचगिण्हइ र त्ता जावपञ्चत्थिमेणंपभासतित्थमेराएअहन्नंदेवाणुप्पिआणं विसयवासी जार पञ्चथिमिल्ले अंतवाले । सेसंतहेव जाव अट्ठाहिआ निव्वत्ता।
वृ. ('उवागच्छित्ता) तते णमित्यादि, उपागत्य च णमिति प्राग्वत् तं प्रसिद्धं वरपुरुषोभरतचक्री वरमहारथं आरूढ इतिसम्बन्धः, कीशमित्याह-धरणितलगमने लघु-शीघ्रंशीघ्रगामिनमित्यर्थः, कीशो वरपुरुष इत्याह-ततः-सर्वत्र जयसम्भावनाजनितप्रमोदरसपुलकिततया विस्तीर्णप्रफुल्लहदय इत्यर्थः, अथपुनारथं विशिनष्टि-बहुलक्षणप्रशस्तं हिमव:-क्षुद्रहिमवद्गिरेः [13|14
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org