________________
२१०
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ३ / ७३ निर्वातानि - वातरहितानि यानि कन्दरान्तराणि - दरीमध्यानि तत्र संवर्द्धिताश्चित्रा - विविधास्तिनिशा - रथद्रुमास्त एव दलिकानि - दारूणि यस्य तं, सूत्रे च पदव्यत्ययः आर्षत्वात् ।
जाम्बूनदसुवर्णमयं सुकृतं सुघटितं कूवरं युगन्धरं यत्र तं, कनकदण्डिका:कनकमयलघुदण्डरूपाः अरायत्रतं, पुलकानि वरेन्द्रनीलानि सासकानि रत्नविशेषाः प्रवालानि स्फटिकवररत्नानि च प्रतीतानि लेष्टवो-विजातिरत्नानि मणयः - चन्द्रकान्ताद्याः विद्रुमः - प्रवालविशेषः अनयोश्च वर्णादितारतम्यकृतो विशेषो बोध्यः तैर्विभूषितं, रचिताः प्रतिदिशं द्वादश २ सद्भावात् अष्टाचत्वारिंशदरा यत्र ते तथा, विशेषणस्य परनिपातः प्राकृतत्वात् ।
तपनीयपट्टै - रक्तस्वर्णमयपट्टकैर्लोके महलू इति प्रसिद्धैः संगृहीते - ढीकृते तथा युक्ते - उचिते नातिमहती इत्यर्थः ततः पदत्रयस्य कर्मधारयः एताशे तुम्बे यस्य स तथा तं, प्रघर्षिताः - प्रकर्षेण घृष्टाः प्रसिताः - प्रकर्षेण बद्धाः ईद्दशा निर्मिता - निवेशिताः नवाः --- -अजीर्णा पट्टाः- पट्टिका यत्र तत्तथाविधं यत्पृष्ठं-चक्रपरिधिरूपं यल्लोके पूंठी इति प्रसिद्धं तत्परिनिष्ठितं - सुनिष्पन्नं कार्यनिर्वाहकत्वेन यस्य स तं अत्र पदव्यत्ययः प्राकृतत्वात्, विशिष्टलष्टेअतिमनोजे नवे - सद्यस्के लोहवर्धे-अयश्चर्मरज्जुके तयोः कर्म-कार्यं यत्र स तं, अयमर्थः
तत्र रथे येऽवयवास्ते लोहवर्धाभ्यां बद्धा इति, हरि - वासुदेवस्तस्य प्रहरणरत्नं-चक्रं 'चक्कमुसलजोही' ति वचनात् तत्सध्शे चक्रे यस्य सतं, कर्केतनेन्द्रनीलशस्करूपरत्नत्रयमयं सुष्ठु सम्यग् आहितं - निवेशितं कृतसुन्दरसंस्थानमित्यर्थः ईशं बद्धं जालकटकं-जालकसमूहो यत्र स तथा तं, अयं भावः - रथगुप्तौ जालकपदवाच्या सच्छिद्ररचनाविशिष्टा अवयवविशेषा बहवस्तत्र शोभां जनयन्तीति, तथा प्रशस्ता विस्तीर्णा समा-अवक्रा धूर्यत्र स तं पुरमिव गुप्तं समन्ततः कृतवरूथं, रथे हि प्रायः सर्वतो लोहादिमयी आवृतिर्भवति, पुरवरध्ष्टान्तकथनेनायमर्थः
यथा पुरं गोपुर भागपरित्यागेन समन्ततो वप्रगुप्तं भवित तथाऽयमप्यारोहस्थानसारथिस्थाने विहाय गुप्त इति, सुकिरणं - शोभमानकान्तिकं यत्तपनीयं - रक्तं सुवर्णं तन्मयं योकं तेन कलितं, योण हि वो स्कन्धे युगं बद्धयत इति, अत्र च एतत्सूत्रादर्शेषु 'तवणिज्जजालकलि' मिति पाठो शुद्ध एव सम्भाव्यते, आवश्यकचूर्णी अस्यैव पाठस्य दर्शनात्, कंकटकाः सन्नाहास्तेषां नियुक्तास्थापिता कल्पना - रचना यत्र स तथा तं यथाशोभं तत्र सन्नाहाः स्थापिताः सन्तीति भावः, तथा प्रहरणैरनुयातं - भृतमित्यर्थः, एतदेव व्यक्तित आह- खेटकानि प्रतीतानि कणका - बाणविशेषाः धनूंषि मण्डलाग्राः-तरवारयः वरशक्तयः- त्रिशूलानि कुन्ता-भल्लाः तोमराश्च- बाणविशेषाः शराणां शतानि येषु ताशा ये द्वात्रिंशत्तूणा - भस्त्रकास्तैः परिमण्डितं समन्ततः शोभितं कनकरत्नचित्रं । तथा युक्तं तुरगैरित्यनेन सम्बद्धयते, किंविशिष्टैरित्याह
हलीमुखं रूढिगम्यमिति बलाको - बकः गजदन्तचन्द्रौ प्रतीतौ मौक्तिकं - मुक्ताफलं तणसोल्लिअत्ति-मल्लिकापुष्पं कुन्दं - श्वेतः पुष्पविशेषः कुटजपुष्पाणि - वरसिन्दुवाराणि निर्गुण्डीपुष्पाणि कन्दलानि - कन्दलवृक्षविशेष- पुष्पाणि वरफेननिकरो हारो - मुक्ताकलापः काशाः - तृणविशेषास्तेषां प्रकाशः - औज्वल्यं तद्वद्धवलैः अमरा - देवा मनांसि - चित्तानि पवनो- वायुस्तान् वेगेन जयतीति अमरमनः पवन- जयिनः, अत एव च - पलशीघ्रं - अतिशीघ्रं गामिनो - गमनशीलाः, ततः पदद्वयकर्मधारयः, तैश्चतुर्भि-चतुः शङ्खयाकैः तथा चामरैः कनकैश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org