________________
वक्षस्कारः-२
९७
-
पचारात्पल्योपमानांया दशगुणिता कोटाकोटिर्भवेत् तत्सागरोपमस्यैकस्य भवेत् परिमाणमिति, प्रायः सर्वं कण्ठ्यं, नवरमेतेन सागरोपमप्रमाणेन न न्यूनाधिकेनेत्यर्थः।
मू (३१) एएणं सागरोवमप्पमाणेणंचत्तारिसागरोवमकोडाकोडीओकालो सुसमसुसमा १ तिन्नि सागरोवमकोडाकोडीओकालो सुसमा २ दो सागरोवमकोडाकोडीओ कालो सुसमदुस्समा ३एगा सागरोवमकोडाकोडी बायालीसाए वाससहस्सेहि ऊणिआकालो दुस्समसुसमा ४ एक्कवीसं वाससहस्साहं कालो दुस्समा ५ एकवीसं वाससहस्साई कालो दुस्समदुस्समा ६।।
पुनरवि उस्सप्पिणीएएकवीसंवाससहस्साइंकालो दुस्समदुस्समा १ एवंपडिलोमंनेअव्वं जाव चत्तारिसागरोवमकोडाकोडीओ कालोसुसमसुसमा ६, दससागरोवमकोडाकोडीओ कालो ओसप्पिणी दससागरोवमकोडाकोडीओ कालो उस्सप्पिणीवीसंसागरोवमकोडाकोडीओ कालो ओसप्पिणीउस्सप्पिणी।
वृ चतसः सागरोपमकोटाकोटयः कालः सुषमसुषमाप्राग्व्यावर्णितान्वर्था, अयमर्थ-चतुःसागरोपमकोटोकोटीलक्षमः कालः प्रथम आरक इत्युच्यते, 'बायालीस'त्ति या च सागरोपमकोटाकोटयेकाद्विचत्वारिंशत्सहस्रनैवोनिकाअसौकालश्चतुर्थोऽरकः, सादुष्षमासत्कैरेकविंशतिसहस्रर्दुष्षमदुष्षमासत्कैरेकविंशतिसहस्रश्च वर्षाणां पूरणीया, तेन पूर्मा कोटाकोटयेका भवति, अवसर्पिणीकालस्य दशसागरकोटाकोटी पूरिका भवतीत्यर्थः, एवं प्रतिलोममिति-पश्चानुपूर्व्या ज्ञेयं, अवसर्पिणीयुक्ता उत्सर्पिणी अवसर्पिणीउत्सर्पिणी कालचक्रमित्यर्थः ।
उक्तंभरतेकालस्वरूपं,अथकालेभरतस्वरूपंपृच्छन्नाह-तत्राप्यवसर्पिण्यावर्त्तमानत्वेनादौ सुषमसुषमायां प्रश्नः
मू (३२) जंबुद्दीवे णं भंते दीवे भरहे वासे इमीसे उस्सप्पिणीए सुसमसुसमाए समाए उत्तकठ्ठपत्ताए भरहस्स वासस्स केरिसए आयारभावपडोयार होत्था ?, गो० ! बहुसमरमणिजे भूमिभागे होत्था से जहानामए आलिंगपुक्खरेइ वा जाव नानामणिपंचवण्णेहिं तणेहि य मणीहि उ वसोभिए, तंजहा- किण्हेहिं जाव सुकिल्लेहि, एवं वण्णो गंधो फासो सद्दो अतणाण य मणीण य भाणिअव्वो, जाव तत्थ णं बहवे मणुस्सा मणुस्सीओ अ आसयंति सयंति चिट्ठति निसीअंति तुअद्भूति हसंति रमंति ललंति। तीसेणं समाए भरहे वासे बहवे उद्दाला कुद्दाला मुद्दाला कयमाला नट्टमाला दंतमाला नागमाला सिंगमाला संखमाला सेअमाला नामं दुमगणा पण्णत्ता, कुसविकुसविसुद्धरुक्खमूला मूलवंतो कंदमंतो जाव बीअमंतो पत्तेहि अपुप्फेहि अफलेहि अ उच्छण्णपडिच्छण्णा सिरीए अईव २ उवसोभेमाणा चिट्ठति।
तीसे णं समाएभरहे वासे तत्थ तत्थ बहवे भेरुतालवणाइंहेरुतालवणाईमेरुतालवणाई पभयालवणाइं सालवणाई सरलवणाई सत्तिवण्णवण्णाइं पूअफलिवणाइं खजूरीवणाई णालिएरीवणाई कुसविकुसविसुद्धरुक्खमूलाई जाव चिट्ठति, तीसे णं समाए भरहे वासे तत्थ तत्थ बहवे सेरिआगुम्माणोमालिआगुम्मा कोरंटयगुम्मा बंधुजीवगगुम्मा मणोजगुम्मा बीअगुम्मा बाणगुम्मा कणइरगुम्मा कुजायगुम्मा सिंदुवारगुम्मा मोग्गरगुम्मा जूहिआगुम्मा मल्लिआगुम्मा वासंतिआगुम्मा वत्थुलगुम्माकत्थुलगुम्मा सेवालगुम्मा अगस्थिगुम्मा मगदंतिआंगुम्मा चंपकगुम्मा | 137
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org