________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ६/२४७
योजनगणितेन - समचतुरस्रयोजन- प्रमाणखण्डसर्वसङ्ख्यया प्रज्ञप्तः ?, भगवानाह - गौतम ! सत्तेव य कोडिसया नउसा छप्पन्न सयसहस्साइं । चउनवइ च सहस्सा सयं दिवद्धं च गणिअपयं ॥
मू. (२४८)
४२४
वृ. सप्त कोटिशतानि एवोऽवधारणेच उत्तरत्र सङ्ख्यासमुच्चयार्थः नवतानि - नवतिकोट्यधिकानीति व्याख्येयं प्रस्तावात्, अन्यथा कोटिशततो द्वितीयस्थाने सत्सु लक्षादिस्थानेषु नवदशकरूपा नवतिर्न युज्यते गणितशास्त्रविरोधात्, तथा षट्पञ्चाशच्छतसहस्राणि लक्षाणीत्यर्थः चतुर्नवतिश्च सहस्राणि शतं च द्व्यर्द्ध-सार्द्धं पञ्चाशदधिकं योजनानामित्येतावठप्रमाणं जंबूद्वीपस्य गणितपदं क्षेत्रमित्यर्थः, सूत्रे च योजनसङ्ख्यायाः प्रकान्तत्वात् योजनावधिरेव सङ्ख्या निर्दिष्टा अन्यत्र तु भगवतीवृत्यादौ साधिकत्वं विवक्षितं तच्चेदम्
119 11
'गाउअमेगं पन्नरस धनुस्सया तह य धणूणि पन्नरस । सट्ठि च अंगुलाई जंबुद्दीवस्स गणिअपयं ।।' इति ।
मू. (२४९) जंबुद्दीवे णं भंते! दीवे कति वासा पन्नत्ता ?, गोअमा ! सत्त वासा, तंजहा - भरहे एरवए हेमवए हिरन्नवए हरिवासे रम्मगवासे महाविदेहे, जंबुद्दीवे णं भंते! दीवे केवइआ वासहरा पन्नत्ता केवइआ मंदरा पव्वया पन्नत्ता केवइआ चित्तकूडा केवइआ विचित्तकूडा केवइआ जमगपव्वया केवइआ कंचणपव्वया केवइआ वक्खारा केवइआ दीहवे अद्धा केवइआ वट्टवेअद्धा पन्नत्ता ?, गोअमा ! जंबुद्दीवे छ वासहरपव्वया एगे मंदरे पव्वए एगे चित्तकूडे एगे विचित्तकूडे दो जमगपव्वया दो कंचणगपव्वयसया वीसं वक्खारपव्वया चोत्तीसं दीहवे अद्धा चत्तारि वट्टवेअद्धा, एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे दुन्नि अउनत्तरा पव्वयसया भवंती - तिमक्खायंति । जंबुद्दीवे णं भंते! दीवे केवइआ वासहरकूडा केवइआ वक्खारकूडा केवइआ वे अद्धकूडा केवइआ मंदरकूडा पं० ?, गो० ! छप्पन्नं वासहरकूडा छन्नउई वक्खारकूडा तिन्नि छलुत्तरा वेअद्धकूडसया नव मंदरकूडा पन्नत्ता, एवामेव सपुव्वावरेणं जंबुद्दीवे चत्तारि सत्तट्ठा कूडसया भवंतीतिमक्खायं । जंबुद्दीवे दीवे भरहे वासे कति तित्था पं० ? गो० ! तओ तित्था पं०, मागहे वरदामे पभासे, जंबुद्दीवे २ एरवए वासे कति तित्था पं० ?, गो० ! तओ तित्था पं० -मागहे वरदामे भासे, एवामेव सपुव्वावरेणं जंबुद्दी० महाविदेहे वासे एगमेगे चक्कवट्टिविजए कति तित्था पं० गो० तओ तित्था पं० तं० - मागहे वरदामे पभासे, एवामेव सपुव्वावरेणं जंबुद्दीवे २ एगे बिउत्तरे तित्थसए भवतीतिमक्खायंति । जंबुद्दीवे णं भंते ! दीवे केवइआ विज्जाहरसेढीओ केवइआ आभिओगसेढीओ पं० ?, गो० ! अट्ठसट्ठी विज्जाहरसेढीओ अट्ठसठ्ठी आमिओगसेढीओ, एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे छत्तीसे सेढिसए भवतीतिमक्खायं, जंबु० केवइआ चक्कवट्टिविजया केवइआओ रायहाणीओ केवइआओ तिमिसगुहाओ केवइआओ खंडप्पवायगुहाओ केवइआ कयमालया देवा केवइया नट्टमालया देवा केवइआ उसभकूडा पं० ?, गो० ! जंबु० चोत्तीसं चक्कवट्टिविजया चोत्तीसं रायहाणीओ चोत्तीसं तिमिसगुहाओ चोत्तीसं खंडप्पवायगुहाओ चोत्तीसं कयमालया देवा चोत्तीसं नट्टमालया देवा चोत्तीसं उसभकूडा पव्वया पं०, जंबुद्दीवे णं भंते! दीवे केवइआ महद्दहा पं० ?, गो० ! सोलस महद्दहा प० ।
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org