________________
वक्षस्कारः-७
५२३
उच्चत्वपरिमाणमर्द्धतृतीयानि धनुःशतानीति तत्वार्थभाष्ये ।
अथ नवमं द्वारं प्रश्नविषयीकुर्खन्नाहमू. (३४४) चंदविमाणेणं भंते ! कति देवसाहस्सीओ परिवहंति ?, गो० ! सोलस ।
चंदविमाणस्स णं पुरथिमे णं सेआणं सुभगाणं सुप्पभाण संखतलविमलनिम्मलदधिघणगोखीरफेणरयणिगरप्पगासाणं थिरलट्ठपउट्ठवट्टपीवरसुसिलिट्टविसिट्ठतिक्खदाढाविडंबिअमुहाणं रत्तुप्पलपत्तमउयसूमालतालुजीहाणं महुगुलिअपिंगलक्खाणं पीवरवरोरुपडिपुण्णविउलखंधाणं मिउविसयसुहमलक्खणपसत्थवरवण्णकेसरसडोवसोहिआणं ऊसिअसुनमियसुजायअप्फोडिअलंगूलाणं वइरामयणक्खाणं वइरामयदाढाणं वइरामयदंताणंतवणिजजीहाणं तवणिज्जतालुआणं तवणिजजोत्तगसुजोइआणं कामगमाणं पीइगमाणं मनोगमाणं मनोरमाणं अमिअगईणं अमिअबलवीरिअपुरिसक्कारपरकमाणंमहया अप्फोडिसीहणयबोलकलकलरवेणं महुरेणं मणहरेणं पूरेता अंबरं दिसाओ अ सोमयंता चत्तारि देवसाहस्सीओ सीहरूवधारीणं पुरथिमिल्लं बाहं वहति।
चंदविमाणस्सणं दाहिणेणं सेआणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधिधनगोखरफेणरययणिगरप्पगासाणं वइरामयकुंभजुअलसुडिअपीवरवर- वइरसोंडवट्टि- अदित्तसुरत्तपउमप्पगासाणं अब्मुण्णयमुहाण तवणिजविसालकण्णचंचलचलंतवि- मलुञ्जलाणं महुवण्णभिसंतणिद्धपत्तलनिम्मलतिवण्णमणिरयणलोअणाणं अब्भुग्गयम-उलमल्लिआधवलसरिससंठिअणिव्वणदढकसिणफालिआमयसुजायदन्तमुसलोवसोभिआणं कंचणकोसीपविट्ठदन्तगगविमलमणिरयणरुइलपेरंतचित्तरुवपविराइआणंतवणिज्जविसाल-तिलगप्पमुहपरिमण्डिआणं नानामणिरयणमुद्धगेविजबद्धगलयवरभूसणाणं वेरुलिअवचित्तदण्ड-निम्मलवइरामयतिखलठ्ठअंकुसकुंभजुअलयंतरोडिआणं तवणिजसुबद्धकच्छदप्पिअबलुद्धराणं विमुलघणमण्डलवइरामयलालाललियतालणं नानामणिरयणघण्टपासगरजतामयबद्धलज्जुलंबिअघंटाजुअलमहरसरमणहराणं अल्लीणपभाणजुत्तवट्टिअसुजायलक्खणपसत्थरमणिज्जवालगत्तपरिपुंछणाणं उवचिअपडिपुण्णकुम्मचलणलहुविक्कमाणं अंकमयणक्खाणंतवणिज्जजीहाणं तवणिजतालुआगंतवणिजजोत्तगसुजोइआणं कामगमाणं पीइगमाणं मणोगमाणं मणोरमाणं अमिअगईणं अमिअबलवीरिअपुरिसक्कारपरकमाणंमहयागंभीरगुलुगुलाइतरवेणंमहुरेणंपूरेता अंबरं दजिसाओ असोभयंता चत्तारि देवसाहस्सीओ गयस्वधारीणं देवाणं दक्खिणिल्लं बाहं परिवहंतित्ति।
चंदविमाणस्सणंपञ्चत्थिमेणं सेआणंसुभगाणंसुप्पभाणंचलचवलककुहसालीणं धणनिचिअसुबद्धलक्खणुण्णयईसिआणयवसभोट्ठाणंचंकमिअललिअपुलिअचलचवलगव्विअगईणं सन्नतपासाणं संगतपासाणं सुजायपासाणंपीवरवट्टिअसुसंठिअकडीणं ओलंबपलंबलक्खणपमाणजुत्तरमणिज्जवालगण्डाणंसमखुरवालिधाणाणं समलिहिअसिंगतिक्खग्गसंगयाणंतणुसुहुमसुजायणिद्धलोमच्छविधराणं उवचिअमंसलविसालपडिपुण्णखंधपएससुंदराणं वेरुलिअभिसंतकडक्खसुनिरिक्खणाणंजुत्तपमाणपहाणलक्खणपसत्थरमणिज्जगग्गरगल्लसोभिआणं घरघरगसुसद्दबद्धकंठपरिमंडिआणं नानामणिकणगरयणघंटिआवेगच्छिगसुकयमालिआणं वरघंटाग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org