________________
॥२॥
१९६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/६१ ततो द्वादशयोजन्यां, तस्थुषो मागधेशितुः ।
सिंहासनं तदा सद्यः, खअपादमिवाचलत्। इत्यादि, यत्तुश्रामण्येजगद्गुरवोदुर्विषहपरिषहादीन्, सहन्तेतत्कर्मक्षयार्थमिति, अनेनैव साधम्येण पौषधशब्दप्रवृत्तिरपि, यथा चास्यपौषधव्रतेन साधर्म्यतथा चाह-ब्रह्मचारी-मैथुनपरित्यागी, अनेनब्रह्मचर्यपौषधमुक्तं, उन्मुक्तमणिसुवर्ण-त्यक्तमणिस्वर्णमयाभरणः, व्यपगतानि मालावर्णकविलेपनानियस्मात्स तथा, वर्णकं-चन्दनं, अनेन पदद्वयेनशरीरसत्कारपौषधमुक्तं, निक्षिप्तं-हस्ततो विमुक्तं शस्त्र-क्षुरिकादि मुसलंच येन स तथा, अनेनेष्टदेवताचिन्तनरूपमेकं व्यापार मुक्त्वाऽपरव्यापारत्यागरूपं पौषधमुक्तं, दर्भसंस्तारोपगत इति व्यक्तं, एकः आन्तरव्यक्तरागादिसहायवियोगात् अद्वितीयस्तथाविधपदात्यादिसहायविरहात्, अष्टमभक्तं प्रतिजाग्रत् २-पालयन् २ विहरति-आसते इति ।
'तए णमित्यादि, ततः स भरतो राजाऽष्टमभक्ते परिणमति-पूर्यमाणे, परिपूर्णप्राये, इत्यर्थः,अत्रवर्त्तमाननिर्देशःआसन्नातीतत्वात् सत्सामीप्ये' इत्यनेन,पौषधशालातःप्रतिनिष्कामति, प्रतिनिष्क्रम्यचयत्रैवबाह्योपस्थानशाला तत्रैवोपगाच्छति, उपागत्यच कौटुम्बिकपुरुषान्शब्दयति, शब्दयित्वाचैवमवादीत्-क्षिप्रमेवभो देवानुप्रिया! हयगजरथप्रवरयोधकलितांचतुरङ्गिनी सेनां सत्राहयत, चतस्रो घण्टाश्छत्रिकैकदिशि तत्सद्भावात् अवलम्बिता यत्र स तथा तं, चकारः समुच्चये, सचाश्वरथमित्यत्रयोजनीयः,अश्ववहनीयोरथोऽश्वरथो नियुक्तोभयपार्श्वतुरङ्गभो रथ इत्यर्थः, अनेनास्य सांग्रामिकरथत्वमाह, तं प्रतिल्पयत-सज्जीकुरुत इतिकृत्वा-कथयित्वा आदिश्येत्यर्थः, मज्जनगृहमनुप्रविशतीति, ‘अनुपविसित्ता' इत्यादि, अनुप्रविश्य च अञ्जनगृहं समुक्ताजालाकुलाभिरामे इत्यादि, तथैव प्रागुक्तास्थानाधिकारगमवदित्यर्थः, यावद् धवलमहामेघनिर्गतो यावन्मज्जनगृहाप्रतिष्कामति, प्रतिनिष्कम्य च हयगजरथप्रवरवाहनयावत्पदात् 'भडचडगरपहगरसंकुल'त्तिग्राह्यं, 'सेनाए(वई)पहिआकित्ती' इत्यादि प्राग्वत्, अत्र निष्ठितपौषधस्य सतोमागधतीर्थमभियियासोर्भरतस्य यत्स्नानंतदुत्तरकालभाविबलिकर्माद्यर्थ, यदाह श्रीहेमचन्द्रसूरिपादाः आदिनाथचरित्रे । ॥१॥ “राजा सर्वार्थनिष्णातस्ततो बलिविधिं व्यघात।
यथाविधि विधिज्ञा हि, विस्मरन्ति विधिं न हि ॥" इति, अत्रच सूत्रेऽनुक्तमपि बलिकर्म "व्याख्यातो विशेषप्रतिपत्ति"रिति न्यायेन ग्राह्यमिति अथ कृतस्नानादिविधिर्भरतो यच्चक्रे तदाह
मू. (६२)तएणंसे भरहे रायाचउग्घंटेआसरहंदुरुढे समाणे हयगयरहपवरजोहकलिआए सद्धिं संपरिबुडे महयाभडचडगरपहगरवंदपरिक्खित्ते चक्करयणदेसिअमग्गे अनेगरायवरसहस्साणुआयमग्गेमहया उक्किट्ठसीहणायबोलकलकलरवेणंपक्खुमिअमहासमुद्दरवभूअंपिवकरेमाणे २ पुरथिमदिसाभिमुहे मागहतित्थेणं लवणसमुदं ओगाहइ जाव से रहवरस्स कुप्परा उल्ला।
-तए णं से भरहे राया तुरगे निगिण्हई २ ता रहं ठवेइ २ ता धनुं परामुसइ, तए णं तं अइरुग्णयबालचंदइंदधनुसंकासंवरमहिसदरिअदप्पिअदढघणसिंगरइअसारं उरगर्वरपवरगवलपवरपरहुअममरकुलणीलिणिद्धधंतधोअपट्ट निउणोविअमिसिमिसिंतमणिरयणघंटिआजाल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org