________________
२४८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/९३ प्रयातं दृष्ट्वा कौटम्बिकपुरुषाज्ञापनंहस्तिरलप्रतिकल्पनसेनासन्नाहनस्नानविधानंहस्तिरत्नारोहणं मार्गागतपुरनगरदेशाधिपवशीकरणंतत्याभृतस्वीकरणंचक्ररत्नानुगमनयोजनान्तरितवसतिवसनं चकरोतीत्यादिपिण्डार्थः प्रथमयावत्पदग्राह्यः,अत्रयावत्पदसंग्राह्यसूत्रलिखने बहुविस्तरः स्यादिति तदुपेक्षा, ततः क्षुल्लहिमवदिरिसमीपे द्वादशयोजनायाम अत्र यावच्छब्दानवयोजनविस्तीर्णादिविशेषणविशिष्टं स्कन्धावारं निवेशयति, वर्द्धकिरलं शब्दयति पौषधशाला विधापयति पौषधं च करोतीत्यादि ज्ञेयं, क्षुद्रहिमवदिरिकुमारस्य देवस्य साधनायेति शेषः, कियत्पर्यन्त इत्याह-यावत्समुद्ररवभूतमिव कुर्वाणः कुर्वाण इति, अत्र।।
'तहेव'त्ति पदवाच्यमष्टमभक्तप्रतिजागरणं तत्समापनं कौटुम्बिकाज्ञापनं सेनासन्नाहनं अश्वरथप्रतिकल्पनं स्नानविधानं अश्वरथारोहणं चक्ररत्नमार्गानुगमनं च करोतीत्यादि ज्ञेयं, सैन्यसमुत्थकलकलरवेण समुद्ररवभूतमिव पृथिवीमण्डलं कुर्वन् २ उत्तरदिगभिमुखो यत्रैव च क्षुद्रहिमवर्षधरपर्वतः तत्रैवोपागच्छति उपागत्य चक्षुल्लहिमवर्द्वर्षधरपर्वतं त्रिकृत्वः-त्रीन्वारान् रथशिरसा-रथाग्रभागेन काकमुखेनेत्यर्थःस्पृशति, अतिवेगप्रवृत्तस्यवेगिवस्तुनः पुरस्थप्रतिबन्धकभित्यादिसंघटनेत्रिस्ताडनेनवेगपाददर्शनादत्र त्रिरित्युक्तं, स्पृष्टा चतुरगान्निगृहाति-वेगप्रवृत्तान् वाजिनोरक्षति, तदनुवृत्तं यत्तदाह-'निगिण्हित्ता'इत्यादि, तुरगांश्चतुरोऽपिनिगृह्य चतथैवमागधतीर्थाधिकारवद्वक्तव्यं, कियडूरंयावदित्याह-यावदायतकर्णायतंच कृत्वा इषुमुदारमिति, अत्र 'तहेव'त्ति वचनात् रथस्थापनं धनुर्ग्रहणं शरग्रहणं च वक्तव्यं, ततस्तं शरंतताविधं कृत्वा तत्र इमानि वचनान्यभाणीत् स नरपतिरत्रयावत्पदेन 'हंदि सुगंतु भवंतो' इत्यादि गाथाद्वयं वाच्यं सर्वे मे ते विसयवासीतिपर्यन्तं इति कृत्वा-इत्युच्चार्य ऊर्ध्वं-उपरि, एतच्च शुभपर्यायं स्यात् यथोर्ध्वलोकःशुभलोक इत्यादिअत उक्तं विहायसि-आकाशे क्षुद्रहिमवद्गिरिकुमारस्य तत्रावाससम्भवात् इषु निसृजति।
'परिगरनिगरअमज्झोजाव'त्तिअत्रावसरेबाणमोक्षप्रकरणाधीतं परिगरनिगरिअमज्झो' इत्यादिपदोपलक्षितं यावच्छब्देन परिपूर्ण गाथाद्वयं वाच्यमिति । ततः किंजातमित्याह-'तएणं से' इत्यादि, तत-सशरोभरतेन राज्ञा ऊर्ध्वं विहायसि निसृष्टः सक्षिप्रमेव द्विसप्ततिं योजनानि यावद् गत्वा क्षुद्रहिमवर्दिगरिकुमारस्य देवस्य मर्यादायामुचितस्थाने निपतति।
__'तएण'मित्यादि, ततः स क्षुद्रहिमवदिरिकुमारोदेवो निजमर्यादायांशरंनिपतितंपश्यति, दृष्ट्वा च आसुरुप्तो रुष्ट इत्यादिविशेषणविशिष्टो यावत्करहणात् भ्रुकुटिंकरोतिअधिक्षिपतिशरं गृहातिनामच वाचयतीत्यादिग्राह्यं, प्रीतिदानंसर्वोषधीः-फलपाकान्तवनस्पतिविशेषान् राज्याभिषेकादिकार्योपयोगिनः मालां-कल्पद्रुमपुष्पमालां गोशीर्षचन्दनंच-हिमवतकुअभवंकटकानि यावत्पदात् त्रुटितानि वस्त्राणि आभरणानि शरंच नामाङ्कमिति ग्राह्य, द्रहोदकंच-पद्मद्रहोदकं गृह्णाति, गृहीत्वा च तयोत्कृष्टयाऽत्र यावत्पदात् देवगत्या व्यतिव्रजति-भरतान्तिकमुपसर्पति विज्ञपयतिचेतिज्ञेयं,उत्तरस्यांक्षुद्रहिमवतोगिरेमर्यादायांअहंदेवानुप्रियाणांविषयवासीयावत्पदात् अहं देवाणुप्पिआणत्तीकिंकरे इतिग्राह्य,अहंदेवानुप्रियाणांऔत्तराहोलोकपालः, अत्र यावत्पदात् प्रीतिदानमुपनयति तद् भरतः प्रतीच्छति, देवं सत्कारयति सन्मानयतीति ग्राह्यं, तथा कृत्वा च प्रतिविसर्जयति, अथाधिकोत्साहदष्टमभक्तंतपस्तीरयित्वाकृतपारणकएवावधिप्रप्तदिग्विजयात
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org