________________
वक्षस्कारः-५
४०७ मू. (२३८) दाहिणिल्लाणं पायत्ताणीआहिवई भद्दसेणो उत्तरिल्लाणं दक्खोत्ति । वाणमंतरजोइसिआनेअव्वा, एवं चेव, नवरं चत्तारि सामानिअसाहस्सीओचत्तारिअग्गमहिसीओ सोलस आयरक्खस-हस्सा विमाणा सहस्सं महिंदज्झया पणवीसं जोअणसयं घंटा दाहिणाणं मंजुस्सरा उत्तराणं मंजुघोसा पायत्ताणीआहिवई विमाणकारी अआमिओगा देवा जोइसिआणं सुस्सरा सुस्सर-निग्घोसाओ घंटाओ मंदरे समोसरणं जाव पञ्जुवासंतित्ति।
वृ. दाक्षिणात्यानां चमरेंद्रवर्जितानां भवनपतींद्राणां भद्रसेनः पदात्यनीकाधिपति औत्तराहाणांबलिवर्जितानांदक्षो नाम्ना पदातिपति, यच्चात्रघंटादिकं पूर्वस्वस्वसूत्रे उक्तमप्युक्तं तत्समुदायवाक्ये सर्वसङ्ग्रहार्थमिति । ___अथ व्यंतरेंद्रज्योतिष्केंद्राः-'वाणमंतर' इत्यादि, व्यंतरेंद्रा ज्योतिष्केंद्राश्च नेतव्याःशिष्यबुद्धिं प्रापणीयाः एवमेव, यथा भवनवासिनस्तथैवेत्यर्थः, नवरं चत्वारि सामानिकानां सहस्राणि चतम्रऽग्रमहिष्यः षोडश आत्मरक्षकसहन विमानानियोजनसहनमायामविष्कम्भाभ्यां महेंद्रध्वजः पञ्चविंशत्यधिकयोजनशतं घंटाश्च दाक्षिणात्यानांमञ्जुस्वरा औत्तराहाणां म घोषाः, पदात्य- नीकाधिपतयो विमानकारिणश्च आभियोगिका देवाः, कोऽर्थः ?-स्वाम्यादिष्टा हि आभियोगिकादेवाघंटावादनादिकर्मणिविमानविकुर्बणेचप्रवतिन पुनर्हरिनिगमैषिवत्पालकवच्च निष्टिना-मकाइति, व्याख्याविशेषप्रतिपादिनी तिसूत्रेऽनुक्तमपीदं बोध्यं सर्वेषामभ्यंतरिकायां पर्षदिदेवानां ८ सहस्राणिमध्यमाया १० सहस्राणिबाह्यायां १२ सहस्राणीति, एतेषामुल्लेखस्त्वयम्
'तेणं कालेणं तेणं समएणं काले नामं पिसाइंदे पिसायराया चउहिं सामानिअसाहस्सीहिं चउहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अनीएहिं सत्तहिं अनीआहिवइहिं सोलसहिं आयरक्खदेवसाहस्सीहिं' 'तंचेव, एवंसजेवी'ति, व्यंतराइवज्योतिष्काअपिज्ञेयाः, तेन सामानिकादिसङ्ख्यासुनविशेषः, घंटासुचायं विशेषः-चंद्राणांसुस्वरा सूर्याणां सुस्वरनिर्घोषा, सर्वेषां च मंदरे समवरणं वाच्यं यावत्पर्युपासते, यावच्छब्दग्राह्यं तु प्रारदर्शितं ततो ज्ञेयं, एतदुल्लेखस्त्वयं- 'तेणं कालेणं तेणं समएणं चंदा जोइसंदा जोइसरायाणो पत्तेअंपत्तेअंचउहिं सामानिअसाहस्सीहिंचउहिं अग्गमहिसीहिं तिहिं परिसाहिं सत्तहिं अनिएहिं सत्तहिं अनिआहिवइहिं सोलसहिं आयारक्खदेवसाहस्सीहिं, एवं जहा वाणमंतरा एवं सूरावि' नंवत्रोल्लेखे चंद्राः सूर्या इत्यत्र बहुवचनं किमर्थम्?, प्रस्तुतकर्मणि एकस्यैव सूर्यस्य चंद्रस्य चाधिकृतत्वात् अंयथेंद्राणां चतुःषष्टिसङ्ख्याकत्वव्याघातात्?,उच्यते, जिनकल्याणकादिषुदशकल्पेंद्रा विंशतिर्भवनवासींद्राः द्वात्रिंशद्व्यन्तरेंद्राः एते व्यक्तितः चंद्रसूर्यौ तु जात्यपेक्षया तेन चंद्राः सूर्या असङ्ख्याता अपि समायाति, के नाम न कामयंते भुवनभट्टारकाणां दर्शनं स्वदर्शनं पुपूषवः यदुक्तं शांतिचरित्रे श्री मुनिदेव सूरि कृते श्रीशातिदैवजन्ममहवर्णने॥१॥ “ज्योतिष्कनायकौ पुष्पदंत सङ्ख्यातिगाविति।
हेमाद्रिमाद्रियंते स्म, चतुःषष्टि सुरेश्वराः॥" अथामीषां प्रस्तुतकर्मणीतिवक्तव्यतामाहमू. (२३९) तए णं से अचुए देविंदे देवराया महं देवाहिवे आभिओगे देवे सद्दावेइ २ ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org